Sri Ratnagarbha Ganesha Vilasa Stuti – śrī ratnagarbha gaṇēśa vilāsa stutiḥ


vāmadēvatanūbhavaṁ nijavāmabhāgasamāśritaṁ
vallabhāmāśliṣya tanmukhavalguvīkṣaṇadīkṣitam |
vātanandana vāñchitārthavidhāyinaṁ sukhadāyinaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 1 ||

kāraṇaṁ jagatāṁ kalādharadhāriṇaṁ śubhakāriṇaṁ
kāyakānti jitāruṇaṁ kr̥tabhaktapāpavidāriṇam |
vādivāksahakāriṇaṁ vārāṇasīsañcāriṇaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 2 ||

mōhasāgaratārakaṁ māyāvikuhanāvārakaṁ
mr̥tyubhayaparihārakaṁ ripukr̥tyadōṣanivārakam |
pūjakāśāpūrakaṁ puṇyārthasatkr̥tikārakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 3 ||

ākhudaityarathāṅgamaruṇamayūkhamarthi sukhārthinaṁ
śēkharīkr̥ta candrarēkhamudārasuguṇamadāruṇam |
śrīkhaniṁ śritabhaktanirjaraśākhinaṁ lēkhāvanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 4 ||

tuṅgamūṣakavāhanaṁ surapuṅgavāri vimōhanaṁ
maṅgalāyatanaṁ mahājanabhr̥ṅgaśāntividhāyinam |
aṅgajāntakanandanaṁ sukhabhr̥ṅgapadmōdañcanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 5 ||

rāghavēśvararakṣakaṁ rakṣaughaśikṣaṇadakṣakaṁ
śrīghanaṁ śritamaunivacanāmōghatāsampādanam |
ślāghanīyadayāguṇaṁ maghavattapaḥ phalapūraṇaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 6 ||

kañcanaścyutigōpyabhāvamakiñcanāṁśca dayārasaiḥ
siñcatā nijavīkṣaṇēna samañcitārthasukhāspadam |
pañcavaktrasutaṁ suradviḍvañcanādhr̥ta kauśalaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 7 ||

yacchatakratukāmitaṁ prāyacchadarcitamādarā-
-dyacchatacchadasāmyamanvanugacchatīcchati sauhr̥dam |
tacchubhamyukarāmbujaṁ tava dikpatiśriyamarthinē
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 8 ||

rājarāja kirīṭakōṭi virājamāna maṇiprabhā
puñjarañjitamañjulāṅghri sarōjamaja vr̥jināpaham |
bhañjakaṁ diviṣaddviṣāmanurañjakaṁ munisantatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam || 9 ||

śiṣṭakaṣṭanibarhaṇaṁ surajuṣṭanijapadaviṣṭaraṁ
duṣṭaśikṣaṇadhūrvahaṁ munipuṣṭituṣṭīṣṭapradam |
aṣṭamūrtisutaṁ sukaruṇāviṣṭamavinaṣṭādaraṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 10 ||

śuṇṭhaśuṣka vitarkaharaṇākuṇṭhaśaktidamarthinē
śāṭhyavirahitavitaraṇaṁ śrīkaṇṭhakr̥tasambhāṣaṇam |
kāṭhakaśrutigōcaraṁ kr̥tamāṭhapatyaparīkṣaṇaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 11 ||

puṇḍarīkakr̥tānanaṁ śaśikhaṇḍakalitaśikhaṇḍakaṁ
kuṇḍalīśvaramaṇḍitōdaramaṇḍajēśābhīṣṭadam |
daṇḍapāṇibhayāpahaṁ munimaṇḍalī parimaṇḍanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 12 ||

gūḍhamāmnāyāśayaṁ parilīḍhamarthimanōrathai-
-rgāḍhamāśliṣṭaṁ girīśa girīśajābhyāṁ sādaram |
prauḍhasarasakavitvasiddhida mūḍhanijabhaktāvanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 13 ||

pāṇidhr̥tapāśāṅkuśaṁ gīrvāṇagaṇasandarśakaṁ
śōṇadīdhitimapramēyamaparṇayā paripōṣitam |
kāṇakhañjakuṇīṣṭadaṁ viśrāṇitadvijanāmitaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 14 ||

bhūtabhavyabhavadvibhuṁ paridhūtapātakamīśasaṁ-
-jātamaṅghri vilāsa jitakañjātamajitamarātibhiḥ |
śītaraśmiravīkṣaṇaṁ nirgītamāmnāyōktibhi-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam || 15 ||

prārthanīyapadaṁ mahātmabhirarthitaṁ puravairiṇā-
-:’nāthavargamanōrathānapi sārthayantamaharniśam |
pānthasatpathadarśakaṁ gaṇanāthamasmaddaivataṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 16 ||

khēdaśāmakasucaritaṁ svābhēdabōdhakamadvayaṁ
mōdahētuguṇākaraṁ vāgvādavijayadamaiśvaram |
śrīmadanupamasauhr̥daṁ madanāśakaṁ ripusantatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam || 17 ||

mugdhamaugdhyanivartakaṁ rucimugdhamurvanukampayā
digdhamuddhr̥ta pādanata janamuddharantamimaṁ ca mām |
śuddhacitsukhavigrahaṁ pariśuddhavr̥ttyabhilakṣitaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 18 ||

sānukampamanārataṁ munimānasābjamarālakaṁ
dīnadainyavināśakaṁ sitabhānurēkhāśēkharam |
gānarasavidgītasucaritamēnasāmapanōdakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 19 ||

kōpatāpanirāsakaṁ sāmīpyadaṁ nijasatkathā-
-lāpināṁ manujāpi janatāpāpaharamakhilēśvaram |
sāparādhijanāyaśāpadamāpadāmapahārakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 20 ||

riphphagēṣu khagēṣu jātō duṣphalaṁ samavāpnuyā-
-tsatphalāya gaṇēśamarcatu niṣphalaṁ na tadarpaṇam |
yaḥ phalībhūtaḥ kratūnāṁ tatphalānāmīśvaraṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 21 ||

ambaraṁ yadvadvinirmalamambudairācchādyatē
bimbabhūtamamuṣya jagataḥ sāmbasutamajñānataḥ |
taṁ bahiḥ saṅgūhitaṁ hērambamālambaṁ satāṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 22 ||

dambhakarmācaraṇakr̥ta saurambhayājimukhē manu-
-stambhakāriṇamaṅganākucakumbhaparirambhāturaiḥ |
śambhusutamārādhitaṁ kr̥tisambhavāya ca kāmibhi-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam || 23 ||

staumi bhūtagaṇēśvaraṁ saprēmamātmastutiparē
kāmitapradamarthinē dhr̥tasōmamabhayadamāśvinē |
śrīmatā navarātradīkṣōddāmavaibhavabhāvitaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 24 ||

āyurārōgyādikāmitadāyinaṁ pratihāyanaṁ
śrēyasē sarvairyugādau bhūyasē sambhāvitam |
kāyajīvaviyōga kālāpāyaharamantrēśvaraṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 25 ||

vairiṣaṭkanirāsakaṁ kāmārikāmitajīvitaṁ
śauricintāhārakaṁ kr̥tanārikēlāhārakam |
dūranirjitapātakaṁ saṁsārasāgarasētukaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 26 ||

kālakālakalābhavaṁ kalikālikāghavirōdhinaṁ
mūlabhūtamamuṣyajagataḥ śrīlatōpaghnāyitam |
kīlakaṁ mantrādisiddhēḥ pālakaṁ munisantatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam || 27 ||

bhāvukārambhāvasarasambhāvitaṁ bhargēpsitaṁ
sēvakāvanadīkṣitaṁ sahabhāvamōjastējasōḥ |
pāvanaṁ dēvēṣu sāmastāvakēṣṭavidhāyakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 28 ||

kāśikāpurakalitanivasatimīśamasmaccētasaḥ
pāśiśikṣāpāravaśyavināśakaṁ śaśibhāsakam |
kēśavādisamarcitaṁ gaurīśaguptamahādhanaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 29 ||

pēṣakaṁ pāpasya durjanaśōṣakaṁ suviśēṣakaṁ
pōṣakaṁ sujanasya sundaravēṣakaṁ nirdōṣakam |
mūṣakaṁ tvadhiruhya bhaktamanīṣita pratipādakaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 30 ||

vāsavādisurārcitaṁ kr̥tavāsudēvābhīpsitaṁ
bhāsamānamuruprabhābhirupāsakādhikasauhr̥dam |
hrāsakaṁ durahaṅkr̥tērniryāsakaṁ rakṣastatē-
-rvāraṇānanamāśrayē vandāruvighnanivāraṇam || 31 ||

bāhulēyaguruṁ trayī yaṁ prāha sarvagaṇēśvaraṁ
gūhitaṁ munimānasairavyāhatādhikavaibhavam |
āhitāgnihitaṁ manīṣibhirūhitaṁ sarvatra taṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 32 ||

kēlijitasuraśākhinaṁ surapālapūjitapādukaṁ
vyālaparibr̥ḍha kaṅkaṇaṁ bhaktālirakṣaṇadīkṣitam |
kālikātanayaṁ kalānidhimaulimāmnāyastutaṁ
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 33 ||

dakṣiṇēna surēṣu durjanaśikṣaṇēṣu paṭīyasā
rakṣasāmapanōdakēna mahōkṣavāhaprēyasā |
rakṣitā vayamakṣarāṣṭakalakṣajapatō yēna vai
vāraṇānanamāśrayē vandāruvighnanivāraṇam || 34 ||

ratnagarbhagaṇēśvarastuti nūtnapadyatatiṁ paṭhē-
-dyatnavānyaḥ pratidinaṁ drākpratnavāksadr̥śārthadām |
ratnarukmasukhōcchrayaṁ sāpatnavirahitamāpnuyā-
-dvāraṇānanamāśrayē vandāruvighnanivāraṇam || 35 ||

siddhināyakasaṁstutiṁ siddhānti subrahmaṇyahr̥-
-cchuddhayē samudīritāṁ vāgbuddhibalasandāyinīm |
siddhayē paṭhatānuvāsaramīpsitasya manīṣiṇaḥ
śraddhayā nirnighnasampadvr̥ddhirapi bhavitā yataḥ || 36 ||

iti śrīsubrahmaṇyayōgiviracitaṁ ratnagarbha gaṇēśa vilāsa stutiḥ |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed