Sri Rama Pattabhishekam Sarga – śrīrāma paṭṭābhiṣēka sargaḥ (yuddhakāṇḍam)


śirasyañjalimādhāya kaikēyyānandavardhanaḥ |
babhāṣē bharatō jyēṣṭhaṁ rāmaṁ satyaparākramam || 1

pūjitā māmikā mātā dattaṁ rājyamidaṁ mama |
taddadāmi punastubhyaṁ yathā tvamadadā mama || 2

dhuramēkākinā nyastāmr̥ṣabhēṇa balīyasā |
kiśōravadguruṁ bhāraṁ na vōḍhumahamutsahē || 3

vārivēgēna mahatā bhinnaḥ sēturiva kṣaran |
durbandhanamidaṁ manyē rājyacchidramasaṁvr̥tam || 4

gatiṁ khara ivāśvasya haṁsasyēva ca vāyasaḥ |
nānvētumutsahē rāma tava mārgamarindama || 5

yathā cārōpitō vr̥kṣō jātaścāntarnivēśanē |
mahāṁśca sudurārōhō mahāskandhaḥ praśākhavān || 6

śīryēta puṣpitō bhūtvā na phalāni pradarśayan |
tasya nānubhavēdarthaṁ yasya hētōḥ sa rōpyatē || 7

ēṣōpamā mahābāhō tvadarthaṁ vēttumarhasi |
yadyasmānmanujēndra tvaṁ bhaktānbhr̥tyānna śādhi hi || 8

jagadadyābhiṣiktaṁ tvāmanupaśyatu sarvataḥ |
pratapantamivādityaṁ madhyāhnē dīptatējasam || 9

tūryasaṅghātanirghōṣaiḥ kāñcīnūpuranisvanaiḥ |
madhurairgītaśabdaiśca pratibudhyasva rāghava || 10

yāvadāvartatē cakraṁ yāvatī ca vasundharā |
tāvattvamiha sarvasya svāmitvamanuvartaya || 11

bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ |
tathēti pratijagrāha niṣasādāsanē śubhē || 12

tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ |
sukhahastāḥ suśīghrāśca rāghavaṁ paryupāsata || 13

pūrvaṁ tu bharatē snātē lakṣmaṇē ca mahābalē |
sugrīvē vānarēndrē ca rākṣasēndrē vibhīṣaṇē || 14

viśōdhitajaṭaḥ snātaścitramālyānulēpanaḥ |
mahārhavasanō rāmastasthau tatra śriyā jvalan || 15

pratikarma ca rāmasya kārayāmāsa vīryavān |
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ || 16

pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ |
ātmanaiva tadā cakrurmanasvinyō manōharam || 17

tatō vānarapatnīnāṁ sarvāsāmēva śōbhanam |
cakāra yatnātkausalyā prahr̥ṣṭā putralālasā || 18

tataḥ śatrughnavacanātsumantrō nāma sārathiḥ |
yōjayitvā:’bhicakrāma rathaṁ sarvāṅgaśōbhanam || 19

arkamaṇḍalasaṅkāśaṁ divyaṁ dr̥ṣṭvā rathōttamam |
ārurōha mahābāhū rāmaḥ satyaparākramaḥ || 20

sugrīvō hanumāṁścaiva mahēndrasadr̥śadyutī |
snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau || 21

varābharaṇasampannā yayustāḥ śubhakuṇḍalāḥ |
sugrīvapatnyaḥ sītā ca draṣṭuṁ nagaramutsukāḥ || 22

ayōdhyāyāṁ tu sacivā rājñō daśarathasya yē |
purōhitaṁ puraskr̥tya mantrayāmāsurarthavat || 23

aśōkō vijayaścaiva sumantraścaiva saṅgatāḥ |
mantrayanrāmavr̥ddhyarthamr̥ddhyarthaṁ nagarasya ca || 24

sarvamēvābhiṣēkārthaṁ jayārhasya mahātmanaḥ |
kartumarhatha rāmasya yadyanmaṅgalapūrvakam || 25

iti tē mantriṇaḥ sarvē sandiśya tu purōhitam |
nagarānniryayustūrṇaṁ rāmadarśanabuddhayaḥ || 26

hariyuktaṁ sahasrākṣō rathamindra ivānaghaḥ |
prayayau rathamāsthāya rāmō nagaramuttamam || 27

jagrāha bharatō raśmīñśatrughnaśchatramādadē |
lakṣmaṇō vyajanaṁ tasya mūrdhni samparyavījayat || 28

śvētaṁ ca vālavyajanaṁ jagrāha purataḥ sthitaḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 29

r̥ṣisaṅghaistadā:’:’kāśē dēvaiśca samarudgaṇaiḥ |
stūyamānasya rāmasya śuśruvē madhuradhvaniḥ || 30

tataḥ śatruñjayaṁ nāma kuñjaraṁ parvatōpamam |
ārurōha mahātējāḥ sugrīvaḥ plavagarṣabhaḥ || 31

navanāgasahasrāṇi yayurāsthāya vānarāḥ |
mānuṣaṁ vigrahaṁ kr̥tvā sarvābharaṇabhūṣitāḥ || 32

śaṅkhaśabdapraṇādaiśca dundubhīnāṁ ca nissvanaiḥ |
prayayau puruṣavyāghrastāṁ purīṁ harmyamālinīm || 33

dadr̥śustē samāyāntaṁ rāghavaṁ sapurassaram |
virājamānaṁ vapuṣā rathēnātirathaṁ tadā || 34

tē vardhayitvā kākutsthaṁ rāmēṇa pratinanditāḥ |
anujagmurmahātmānaṁ bhrātr̥bhiḥ parivāritam || 35

amātyairbrāhmaṇaiścaiva tathā prakr̥tibhirvr̥taḥ |
śriyā virurucē rāmō nakṣatrairiva candramāḥ || 36

sa purōgāmibhistūryaistālasvastikapāṇibhiḥ |
pravyāharadbhirmuditairmaṅgalāni yayau vr̥taḥ || 37

akṣataṁ jātarūpaṁ ca gāvaḥ kanyāstathā dvijāḥ |
narā mōdakahastāśca rāmasya puratō yayuḥ || 38

sakhyaṁ ca rāmaḥ sugrīvē prabhāvaṁ cānilātmajē |
vānarāṇāṁ ca tatkarma rākṣasānāṁ ca tadbalam |
vibhīṣaṇasya samyōgamācacakṣē ca mantriṇām || 39

śrutvā tu vismayaṁ jagmurayōdhyāpuravāsinaḥ || 40

dyutimānētadākhyāya rāmō vānarasaṁvr̥taḥ |
hr̥ṣṭapuṣṭajanākīrṇāmayōdhyāṁ pravivēśa ha || 41

tatō hyabhyucchrayanpaurāḥ patākāstē gr̥hē gr̥hē || 42

aikṣvākādhyuṣitaṁ ramyamāsasāda piturgr̥ham || 43

athābravīdrājasutō bharataṁ dharmiṇāṁ varam |
arthōpahitayā vācā madhuraṁ raghunandanaḥ || 44

piturbhavanamāsādya praviśya ca mahātmanaḥ |
kausalyāṁ ca sumitrāṁ ca kaikēyīmabhivādya ca || 45

yacca madbhavanaṁ śrēṣṭhaṁ sāśōkavanikaṁ mahat |
muktāvaiḍūryasaṅkīrṇaṁ sugrīvāya nivēdaya || 46

tasya tadvacanaṁ śrutvā bharataḥ satyavikramaḥ |
pāṇau gr̥hītvā sugrīvaṁ pravivēśa tamālayam || 47

tatastailapradīpāṁśca paryaṅkāstaraṇāni ca |
gr̥hītvā viviśuḥ kṣipraṁ śatrughnēna pracōditāḥ || 48

uvāca ca mahātējāḥ sugrīvaṁ rāghavānujaḥ |
abhiṣēkāya rāmasya dūtānājñāpaya prabhō || 49

sauvarṇānvānarēndrāṇāṁ caturṇāṁ caturō ghaṭān |
dadau kṣipraṁ sa sugrīvaḥ sarvaratnavibhūṣitān || 50

yathā pratyūṣasamayē caturṇāṁ sāgarāmbhasām |
pūrṇairghaṭaiḥ pratīkṣadhvaṁ tathā kuruta vānarāḥ || 51

ēvamuktā mahātmānō vānarā vāraṇōpamāḥ |
utpēturgaganaṁ śīghraṁ garuḍā iva śīghragāḥ || 52

jāmbavāṁśca hanūmāṁśca vēgadarśī ca vānaraḥ |
r̥ṣabhaścaiva kalaśāñjalapūrṇānathānayan || 53

nadīśatānāṁ pañcānāṁ jalaṁ kumbhēṣu cāharan || 54

pūrvātsamudrātkalaśaṁ jalapūrṇamathānayat |
suṣēṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam || 55

r̥ṣabhō dakṣiṇāttūrṇaṁ samudrājjalamāharat |
raktacandanaśākhābhiḥ saṁvr̥taṁ kāñcanaṁ ghaṭam || 56

gavayaḥ paścimāttōyamājahāra mahārṇavāt |
ratnakumbhēna mahatā śītaṁ mārutavikramaḥ || 57

uttarācca jalaṁ śīghraṁ garuḍānilavikramaḥ |
ājahāra sa dharmātmā nalaḥ sarvaguṇānvitaḥ || 58

tatastairvānaraśrēṣṭhairānītaṁ prēkṣya tajjalam |
abhiṣēkāya rāmasya śatrughnaḥ sacivaiḥ saha |
purōhitāya śrēṣṭhāya suhr̥dbhyaśca nyavēdayat || 59

(- paṭ-ṭābhiṣēka ghaṭ-ṭaḥ -)

tataḥ sa prayatō vr̥ddhō vasiṣṭhō brāhmaṇaiḥ saha |
rāmaṁ ratnamayē pīṭhē sahasītaṁ nyavēśayat || 60

vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ |
kātyāyanaḥ suyajñaśca gautamō vijayastathā || 61

abhyaṣiñcannaravyāghraṁ prasannēna sugandhinā |
salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā || 62

r̥tvigbhirbrāhmaṇaiḥ pūrvaṁ kanyābhirmantribhistathā |
yōdhaiścaivābhyaṣiñcaṁstē samprahr̥ṣṭāḥ sanaigamaiḥ || 63

sarvauṣadhirasairdivyairdaivatairnabhasi sthitaiḥ |
caturbhirlōkapālaiśca sarvairdēvaiśca saṅgataiḥ || 64

[* adhikaślōkāḥ – kirīṭa varṇana
brahmaṇā nirmitaṁ pūrvaṁ kirīṭaṁ ratnaśōbhitam |
abhiṣiktaḥ purā yēna manustaṁ dīptatējasam || 65
tasyānvavāyē rājānaḥ kramādyēnābhiṣēcitāḥ |
sabhāyāṁ hēmakluptāyāṁ śōbhitāyāṁ mahājanaiḥ |
ratnairnānāvidhaiścaiva citritāyāṁ suśōbhanaiḥ || 66
nānāratnamayē pīṭhē kalpayitvā yathāvidhi |
kirīṭēna tataḥ paścādvasiṣṭhēna mahātmanā |
r̥tvigbhirbhūṣaṇaiścaiva samayōkṣyata rāghavaḥ || 67
*]

chatraṁ tu tasya jagrāha śatrughnaḥ pāṇḍuraṁ śubham |
śvētaṁ ca vālavyajanaṁ sugrīvō vānarēśvaraḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 68

mālāṁ jvalantīṁ vapuṣā kāñcanīṁ śatapuṣkarām |
rāghavāya dadau vāyurvāsavēna pracōditaḥ || 69

sarvaratnasamāyuktaṁ maṇiratnavibhūṣitam |
muktāhāraṁ narēndrāya dadau śakrapracōditaḥ || 70

prajagurdēvagandharvā nanr̥tuścāpsarōgaṇāḥ |
abhiṣēkē tadarhasya tadā rāmasya dhīmataḥ || 71

bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ |
gandhavanti ca puṣpāṇi babhūvū rāghavōtsavē || 72

sahasraśatamaśvānāṁ dhēnūnāṁ ca gavāṁ tathā |
dadau śataṁ vr̥ṣānpūrvaṁ dvijēbhyō manujarṣabhaḥ || 73

triṁśatkōṭīrhiraṇyasya brāhmaṇēbhyō dadau punaḥ |
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ || 74

arkaraśmipratīkāśāṁ kāñcanīṁ maṇivigrahām |
sugrīvāya srajaṁ divyāṁ prāyacchanmanujarṣabhaḥ || 75

vaiḍūryamaṇicitrē ca vajraratnavibhūṣitē |
vāliputrāya dhr̥timānaṅgadāyāṅgadē dadau || 76

maṇipravarajuṣṭaṁ ca muktāhāramanuttamam |
sītāyai pradadau rāmaścandraraśmisamaprabham || 77

arajē vāsasī divyē śubhānyābharaṇāni ca |
avēkṣamāṇā vaidēhī pradadau vāyusūnavē || 78

avamucyātmanaḥ kaṇṭhāddhāraṁ janakanandinī |
avaikṣata harīnsarvānbhartāraṁ ca muhurmuhuḥ || 79

tāmiṅgitajñaḥ samprēkṣya babhāṣē janakātmajām |
pradēhi subhagē hāraṁ yasya tuṣṭāsi bhāmini |
pauruṣaṁ vikramō buddhiryasminnētāni sarvaśaḥ || 80

dadau sā vāyuputrāya taṁ hāramasitēkṣaṇā |
hanumāṁstēna hārēṇa śuśubhē vānararṣabhaḥ |
candrāṁśucayagaurēṇa śvētābhrēṇa yathā:’calaḥ || 81

tatō dvividamaindābhyāṁ nīlāya ca parantapaḥ |
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ || 82

sarvavānaravr̥ddhāśca yē cānyē vānarēśvarāḥ |
vāsōbhirbhūṣaṇaiścaiva yathārhaṁ pratipūjitāḥ || 83

vibhīṣaṇō:’tha sugrīvō hanumān jāmbavāṁstathā |
sarvavānaramukhyāśca rāmēṇākliṣṭakarmaṇā || 84

yathārhaṁ pūjitāḥ sarvaiḥ kāmai ratnaiśca puṣkalaiḥ |
prahr̥ṣṭamanasaḥ sarvē jagmurēva yathāgatam || 85

natvā sarvē mahātmānaṁ tatastē plavagarṣabhāḥ |
visr̥ṣṭāḥ pārthivēndrēṇa kiṣkindhāmabhyupāgaman || 86

sugrīvō vānaraśrēṣṭhō dr̥ṣṭvā rāmābhiṣēcanam |
pūjitaścaiva rāmēṇa kiṣkindhāṁ prāviśatpurīm || 87

rāmēṇa sarvakāmaiśca yathārhaṁ pratipūjitaḥ |
labdhvā kuladhanaṁ rājā laṅkāṁ prāyādvibhīṣaṇaḥ || 88

sa rājyamakhilaṁ śāsannihatārirmahāyaśāḥ |
rāghavaḥ paramōdāraḥ śaśāsa parayā mudā || 89

uvāca lakṣmaṇaṁ rāmō dharmajñaṁ dharmavatsalaḥ || 90

ātiṣṭha dharmajña mayā sahēmāṁ
gāṁ pūrvarājādhyuṣitāṁ balēna |
tulyaṁ mayā tvaṁ pitr̥bhirdhr̥tā yā
tāṁ yauvarājyē dhuramudvahasva || 91

sarvātmanā paryanunīyamānō
yadā na saumitrirupaiti yōgam |
niyujyamānō:’pi ca yauvarājyē
tatō:’bhyaṣiñcadbharataṁ mahātmā || 92

pauṇḍarīkāśvamēdhābhyāṁ vājapēyēna cāsakr̥t |
anyaiśca vividhairyajñairayajatpārthivarṣabhaḥ || 93

rājyaṁ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ |
śatāśvamēdhānājahrē sadaśvānbhūridakṣiṇān || 94

ājānulambabāhuḥ sa mahāskandhaḥ pratāpavān |
lakṣmaṇānucarō rāmaḥ pr̥thivīmanvapālayat || 95

rāghavaścāpi dharmātmā prāpya rājyamanuttamam |
ījē bahuvidhairyajñaiḥ sasuhr̥jjñātibāndhavaḥ || 96

na paryadēvanvidhavā na ca vyālakr̥taṁ bhayam |
na vyādhijaṁ bhayaṁ vā:’pi rāmē rājyaṁ praśāsati || 97

nirdasyurabhavallōkō nānarthaḥ kaṁ-cidaspr̥śat |
na ca sma vr̥ddhā bālānāṁ prētakāryāṇi kurvatē || 98

sarvaṁ muditamēvāsītsarvō dharmaparō:’bhavat |
rāmamēvānupaśyantō nābhyahiṁsanparasparam || 99

āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ |
nirāmayā viśōkāśca rāmē rājyaṁ praśāsati || 100

rāmō rāmō rāma iti prajānāmabhavankathāḥ |
rāmabhūtaṁ jagadabhūdrāmē rājyaṁ praśāsati || 101

nityapuṣpā nityaphalāstaravaḥ skandhavistr̥tāḥ |
kālē varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ || 102

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lōbhavivarjitāḥ |
svakarmasu pravartantē tuṣṭāḥ svairēva karmabhiḥ || 103

āsanprajā dharmaratā rāmē śāsati nānr̥tāḥ |
sarvē lakṣaṇasampannāḥ sarvē dharmaparāyaṇāḥ || 104

daśa varṣasahasrāṇi daśa varṣaśatāni ca |
bhrātr̥bhiḥ sahitaḥ śrīmānrāmō rājyamakārayat || 105

(- rāmāyaṇa phalaśruti -)

dhanyaṁ yaśasyamāyuṣyaṁ rājñāṁ ca vijayāvaham |
ādikāvyamidaṁ tvārṣaṁ purā vālmīkinā kr̥tam |
yaḥ paṭhēcchr̥ṇuyāllōkē naraḥ pāpādvimucyatē || 106

putrakāmastu putrānvai dhanakāmō dhanāni ca |
labhatē manujō lōkē śrutvā rāmābhiṣēcanam || 107

mahīṁ vijayatē rājā ripūṁścāpyadhitiṣṭhati |
rāghavēṇa yathā mātā sumitrā lakṣmaṇēna ca || 108

bharatēnēva kaikēyī jīvaputrāstathā striyaḥ |
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ || 109

śrutvā rāmāyaṇamidaṁ dīrghamāyuśca vindati |
rāmasya vijayaṁ caiva sarvamakliṣṭakarmaṇaḥ || 110

śr̥ṇōti ya idaṁ kāvyamārṣaṁ vālmīkinā kr̥tam |
śraddadhānō jitakrōdhō durgāṇyatitaratyasau || 111

samāgamaṁ pravāsāntē labhatē cāpi bāndhavaiḥ |
prārthitāṁśca varānsarvānprāpnuyādiha rāghavāt || 112

śravaṇēna surāḥ sarvē prīyantē saṁ-praśr̥ṇvatām |
vināyakāśca śāmyanti gr̥hē tiṣṭhanti yasya vai || 113

vijayēta mahīṁ rājā pravāsī svastimānvrajēt |
striyō rajasvalāḥ śrutvā putrān sūyuranuttamān || 114

pūjayaṁśca paṭhaṁścēmamitihāsaṁ purātanam |
sarvapāpātpramucyēta dīrghamāyuravāpnuyāt || 115

praṇamya śirasā nityaṁ śrōtavyaṁ kṣatriyairdvijāt |
aiśvaryaṁ putralābhaśca bhaviṣyati na saṁśayaḥ || 116

rāmāyaṇamidaṁ kr̥tsnaṁ śr̥ṇvataḥ paṭhataḥ sadā |
prīyatē satataṁ rāmaḥ sa hi viṣṇuḥ sanātanaḥ || 117

ādidēvō mahābāhurharirnārāyaṇaḥ prabhuḥ |
sākṣādrāmō raghuśrēṣṭhaḥ śēṣō lakṣmaṇa ucyatē || 118

kuṭumbavr̥ddhiṁ dhanadhānyavr̥ddhiṁ
striyaśca mukhyāḥ sukhamuttamaṁ ca |
śr̥tvā śubhaṁ kāvyamidaṁ mahārthaṁ
prāpnōti sarvāṁ bhuvi cārthasiddhim || 119

āyuṣyamārōgyakaraṁ yaśasyaṁ
saubhrātr̥kaṁ buddhikaraṁ sukhaṁ ca |
śrōtavyamētanniyamēna sadbhi-
-rākhyānamōjaskaramr̥ddhikāmaiḥ || 120

ēvamētatpurāvr̥ttamākhyānaṁ bhadramastu vaḥ |
pravyāharata visrabdhaṁ balaṁ viṣṇōḥ pravardhatām || 121

dēvāśca sarvē tuṣyanti grahaṇācchravaṇāttathā |
rāmāyaṇasya śravaṇāttuṣyanti pitarastathā || 122

bhaktyā rāmasya yē cēmāṁ saṁhitāmr̥ṣiṇā kr̥tām |
lēkhayantīha ca narāstēṣāṁ vāsastriviṣṭapē || 123

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē caturviṁśatisahasrikāyāṁ saṁhitāyāṁ yuddhakāṇḍē śrīrāmapaṭ-ṭābhiṣēkō nāma ēkatriṁśaduttaraśatatamaḥ sargaḥ |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed