Sri Padmavathi Stotram – śrī padmāvatī stōtram


viṣṇupatni jaganmātaḥ viṣṇuvakṣasthalasthitē |
padmāsanē padmahastē padmāvati namō:’stu tē || 1 ||

vēṅkaṭēśapriyē pūjyē kṣīrābditanayē śubhē |
padmēramē lōkamātaḥ padmāvati namō:’stu tē || 2 ||

kalyāṇī kamalē kāntē kalyāṇapuranāyikē |
kāruṇyakalpalatikē padmāvati namō:’stu tē || 3 ||

sahasradalapadmasthē kōṭicandranibhānanē |
padmapatraviśālākṣī padmāvati namō:’stu tē || 4 ||

sarvajñē sarvavaradē sarvamaṅgaladāyinī |
sarvasammānitē dēvī padmāvati namō:’stu tē || 5 ||

sarvahr̥ddaharāvāsē sarvapāpabhayāpahē |
aṣṭaiśvaryapradē lakṣmī padmāvati namō:’stu tē || 6 ||

dēhi mē mōkṣasāmrājyaṁ dēhi tvatpādadarśanaṁ |
aṣṭaiśvaryaṁ ca mē dēhi padmāvati namō:’stu tē || 7 ||

nakraśravaṇanakṣatrē kr̥tōdvāhamahōtsavē |
kr̥payā pāhi naḥ padmē tvadbhaktibharitān ramē || 8 ||

indirē hēmavarṇābhē tvāṁ vandē paramātmikāṁ |
bhavasāgaramagnaṁ māṁ rakṣa rakṣa mahēśvarī || 9 ||

kalyāṇapuravāsinyai nārāyaṇyai śriyai namaḥ |
śr̥tistutipragītāyai dēvadēvyai ca maṅgalam || 10 ||


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting. See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed