Sri Nataraja Stotram (Patanjali Krutam) – śrī naṭarāja stōtram (patañjalimuni kr̥tam)


caraṇaśr̥ṅgarahita śrī naṭarāja stōtraṁ

sadañcita mudañcita nikuñcitapadaṁ jhalajhalaṁ calitamañjukaṭakaṁ
patañjali dr̥gañjanamanañjanamacañcalapadaṁ jananabhañjanakaram |
kadambarucimambaravasaṁ paramamambudakadambaka viḍambaka galaṁ
cidambudhimaṇiṁ budhahr̥dambujaraviṁ paracidambaranaṭaṁ hr̥di bhaja || 1 ||

haraṁ tripurabhañjanamanantakr̥takaṅkaṇamakhaṇḍadayamantarahitaṁ
viriñcisurasaṁhatipurandhara vicintitapadaṁ taruṇacandramakuṭam |
paraṁ pada vikhaṇḍitayamaṁ bhasitamaṇḍitatanuṁ madanavañcanaparaṁ
cirantanamamuṁ praṇavasañcitanidhiṁ paracidambaranaṭaṁ hr̥di bhaja || 2 ||

avantamakhilaṁ jagadabhaṅga guṇatuṅgamamataṁ dhr̥tavidhuṁ surasari-
-ttaraṅga nikurumba dhr̥ti lampaṭa jaṭaṁ śamanadambhasuharaṁ bhavaharam |
śivaṁ daśadigantaravijr̥mbhitakaraṁ karalasanmr̥gaśiśuṁ paśupatiṁ
haraṁ śaśidhanañjayapataṅganayanaṁ paracidambaranaṭaṁ hr̥di bhaja || 3 ||

anantanavaratnavilasatkaṭakakiṅkiṇi jhalaṁ jhalajhalaṁ jhalaravaṁ
mukundavidhihastagatamaddala layadhvani dhimiddhimita nartanapadam |
śakuntaratha barhiratha nandimukha dantimukha bhr̥ṅgiriṭisaṅghanikaṭaṁ [bhayaharam]
sanandasanakapramukhavanditapadaṁ paracidambaranaṭaṁ hr̥di bhaja || 4 ||

anantamahasaṁ tridaśavandyacaraṇaṁ munihr̥dantara vasantamamalaṁ
kabandha viyadindvavani gandhavaha vahni makhabandhu ravi mañjuvapuṣam |
anantavibhavaṁ trijagadantaramaṇiṁ trinayanaṁ tripurakhaṇḍanaparaṁ
sanandamunivanditapadaṁ sakaruṇaṁ paracidambaranaṭaṁ hr̥di bhaja || 5 ||

acintyamalibr̥ndarucibandhuragalaṁ kurita kunda nikurumba dhavalaṁ
mukunda surabr̥nda balahantr̥ kr̥tavandana lasantamahikuṇḍaladharam |
akampamanukampitaratiṁ sujanamaṅgalanidhiṁ gajaharaṁ paśupatiṁ
dhanañjayanutaṁ praṇatarañjanaparaṁ paracidambaranaṭaṁ hr̥di bhaja || 6 ||

paraṁ suravaraṁ puraharaṁ paśupatiṁ janita dantimukha ṣaṇmukhamamuṁ
mr̥ḍaṁ kanakapiṅgalajaṭaṁ sanakapaṅkajaraviṁ sumanasaṁ himarucim |
asaṅghamanasaṁ jaladhi janmagaralaṁ kabalayantamatulaṁ guṇanidhiṁ
sanandavaradaṁ śamitaminduvadanaṁ paracidambaranaṭaṁ hr̥di bhaja || 7 ||

ajaṁ kṣitirathaṁ bhujagapuṅgavaguṇaṁ kanakaśr̥ṅgidhanuṣaṁ karalasa-
-tkuraṅga pr̥thuṭaṅkaparaśuṁ rucira kuṅkumaruciṁ ḍamarukaṁ ca dadhatam |
mukunda viśikhaṁ namadavandhyaphaladaṁ nigamabr̥ndaturagaṁ nirupamaṁ
sacaṇḍikamamuṁ jhaṭitisaṁhr̥tapuraṁ paracidambaranaṭaṁ hr̥di bhaja || 8 ||

anaṅgaparipanthinamajaṁ kṣitidhurandharamalaṁ karuṇayantamakhilaṁ
jvalantamanalandadhatamantakaripuṁ satatamindrasuravanditapadam |
udañcadaravindakulabandhuśatabimbaruci saṁhati sugandhi vapuṣaṁ
patañjalinutaṁ praṇavapañjaraśukaṁ paracidambaranaṭaṁ hr̥di bhaja || 9 ||

iti stavamamuṁ bhujagapuṅgava kr̥taṁ pratidinaṁ paṭhati yaḥ kr̥tamukhaḥ
sadaḥ prabhupadadvitayadarśanapadaṁ sulalitaṁ caraṇaśr̥ṅgarahitam |
saraḥ prabhava sambhava haritpati haripramukha divyanuta śaṅkarapadaṁ
sa gacchati paraṁ na tu janurjalanidhiṁ paramaduḥkhajanakaṁ duritadam || 10 ||

iti śrīpatañjalimuni praṇītaṁ caraṇaśr̥ṅgarahita naṭarāja stavam ||


See more śrī śiva stotras for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Nataraja Stotram (Patanjali Krutam) – śrī naṭarāja stōtram (patañjalimuni kr̥tam)

Leave a Reply

error: Not allowed