Sri Narasimha Stambha Avirbhava Stotram – śrī nr̥siṁha stambhāvirbhāva stōtram


(dhanyavādaḥ – śrī akalaṅkaṁ sudarśanācāryulu mahōdayaḥ)

sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ
prabhagnakrūrakr̥ddhiraṇyakaśyapōruraḥsthalam |
ajasr̥jāṇḍakarparaprabhinnaraudragarjanaṁ
udagranigrahāgrahōgravigrahākr̥tiṁ bhajē || 1 ||

svayambhuśambhujambhajitpramukhyadivyasambhrama-
-dvijr̥mbhadudyadutkaṭōgradaityadambhakumbhibhit |
anargalāṭ-ṭahāsanispr̥hāṣṭadiggajārbhaṭiṁ
yugāntimāntakakr̥tāntadhikkr̥tāntakaṁ bhajē || 2 ||

jagajjvaladdahadgrasadbr̥hatsphuranmukhārbhaṭiṁ
mahadbhayadbhavaddhagaddhagallasatkr̥tākr̥tim |
hiraṇyakaśyapōḥ sahasrasaṁharatsamarthakr̥-
-nmuhurmuhurgaladgaladdhvanannr̥siṁha rakṣa mām || 3 ||

jayatvavakravikramakramākramakriyāharat
sphuratsahasravisphuliṅgabhāskaraprabhāgrasat |
dhagaddhagaddhagallasanmahadbhramatsudarśanō-
-nmadēbhabhitsvarūpabhr̥ddhavatkr̥pāmr̥tāmbudhiḥ || 4 ||

vipakṣapakṣarākṣasākṣamākṣarūkṣavīkṣaṇaṁ
sadākṣayatkr̥pākaṭākṣalakṣmilakṣmavakṣasam |
vicakṣaṇaṁ vilakṣaṇaṁ sutīkṣaṇaṁ pratikṣaṇaṁ
parīkṣa dīkṣa rakṣa śikṣa sākṣiṇa kṣamaṁ bhajē || 5 ||

apūrva śaurya dhairya vīrya durnivārya durgamaṁ
agarva sarvanirvahatsuparvavarya parviṇam |
akāryakāryakr̥ddhanāryaparvataprahāriṇaṁ
sadāryakāryabhāra satpracāra gurviṇaṁ bhajē || 6 ||

karālavaktra karkaśōgravajradaṁṣṭramujjvalaṁ
kuṭhārakhaḍgakuntatōmarāṅkuśōnnakhāyudham |
mahābhrayūdhabhagnasañcalatsaṭājaṭālakaṁ
jagatpramūrchitāṭ-ṭahāsacakravarti sambhajē || 7 ||

prapatti prārthanārcanābhivandana pradakṣiṇā
natānanāṅga vāṅmanaḥ smarajjapastuvatsagat |
kadāśrupūraṇārdradivyabhaktipāravaśyatā
sakr̥dbhavatkriyācarannr̥siṁha māṁ prasīda tām || 8 ||

daridradēviduṣṭadr̥ṣṭiduḥkhadurbharaṁ haraṁ
navagrahōgravakradōṣaṇādhivyādhinigraham |
parauṣadhādhi mantrayantratantra kr̥trimaṁ hanaṁ
akālamr̥tyumr̥tyu mr̥tyumugramūrtinaṁ bhajē || 9 ||

idaṁ nr̥siṁha stambhasambhavāvatāra saṁstavaṁ
varā:’kalaṅkavaṁśya vēṅkaṭābhidhāna vaiṣṇavaḥ |
samarpitō:’smi sarvadā nr̥siṁhadāsyatēcchayā
ramāṅka yādaśaila nārasiṁha tēṅghri sannidhau || 10 ||

iti śrī akalaṅkaṁ tirumala vēṅkaṭaramaṇācārya kr̥taṁ śrī nr̥siṁha stambhāvirbhāva stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

7 thoughts on “Sri Narasimha Stambha Avirbhava Stotram – śrī nr̥siṁha stambhāvirbhāva stōtram

  1. Thanks a ton for sharing this. I have been searching for it since I saw the youtube.

  2. Dear sir ,
    Can u please share this text in Kannada …or can u please provide a link

Leave a Reply

error: Not allowed