Sri Lalitha Panchavimsati Nama Stotram – śrī lalitā pañcaviṁśatināma stōtram


agastya uvāca |
vājivaktra mahābuddhē pañcaviṁśatināmabhiḥ |
lalitāparamēśānyā dēhi karṇarasāyanam || 1 ||

hayagrīva uvāca |
siṁhāsanēśī lalitā mahārājñī parāṅkuśā |
cāpinī tripurā caiva mahātripurasundarī || 2 ||

sundarī cakranāthā ca sāmrājī cakriṇī tathā |
cakrēśvarī mahādēvī kāmēśī paramēśvarī || 3 ||

kāmarājapriyā kāmakōṭikā cakravartinī |
mahāvidyā śivānaṅgavallabhā sarvapāṭalā || 4 ||

kulanāthā:’:’mnāyanāthā sarvāmnāyanivāsinī |
śr̥ṅgāranāyikā cēti pañcaviṁśatināmabhiḥ || 5 ||

stuvanti yē mahābhāgāṁ lalitāṁ paramēśvarīm |
tē prāpnuvanti saubhāgyamaṣṭausiddhīrmahadyaśaḥ || 6 ||

iti śrībrahmāṇḍapurāṇē lalitōpākhyānē aṣṭādaśō:’dhyāyē śrīlalitā pañcaviṁśatināma stōtram |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed