Sri Lakshmi Nrusimha Hrudayam – śrī lakṣmīnr̥siṁha hr̥daya stōtram


asya śrī lakṣmīnr̥siṁha hr̥daya mahāmantrasya prahlāda r̥ṣiḥ, śrīlakṣmīnr̥siṁhō dēvatā, anuṣṭup chandaḥ, mama īpsitārthasiddhyarthē pāṭhē viniyōgaḥ ||

karanyāsaḥ –
ōṁ śrīlakṣmīnr̥siṁhāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ vajranakhāya tarjanībhyāṁ namaḥ |
ōṁ mahārūpāya madhyamābhyāṁ namaḥ |
ōṁ sarvatōmukhāya anāmikābhyāṁ namaḥ |
ōṁ bhīṣaṇāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vīrāya karatala karapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayanyāsaḥ –
ōṁ śrīlakṣmīnr̥siṁhāya hr̥dayāya namaḥ |
ōṁ vajranakhāya śirasē svāhā |
ōṁ mahārūpāya śikhāyai vaṣaṭ |
ōṁ sarvatōmukhāya kavacāya hum |
ōṁ bhīṣaṇāya nētratrayāya vauṣaṭ |
ōṁ vīrāya astrāya phaṭ ||

atha dhyānam |
satyaṁ jñānēndriyasukhaṁ kṣīrāmbhōnidhi madhyagaṁ
yōgārūḍhaṁ prasannāsyaṁ nānābharaṇabhūṣitam |
mahācakraṁ mahāviṣṇuṁ trinētraṁ ca pinākinaṁ
śvētāhivāsaṁ śvētāṅgaṁ sūryacandrādi pārśvagam |
śrīnr̥siṁhaṁ sadā dhyāyēt kōṭisūryasamaprabham ||

atha mantraḥ |
ōṁ namō bhagavatē narasiṁhāya dēvāya namaḥ ||

atha hr̥daya stōtram |
śrīnr̥siṁhaḥ parambrahma śrīnr̥siṁhaḥ paraṁ śivaḥ |
nr̥siṁhaḥ paramō viṣṇuḥ nr̥siṁhaḥ sarvadēvatā || 1 ||

nr̥śabdēnōcyatē jīvaḥ siṁhaśabdēna ca svaraḥ |
tayōraikyaṁ śrutiprōktaṁ yaḥ paśyati sa paśyati || 2 ||

nr̥siṁhāddēvāḥ jāyantē lōkāḥ sthāvarajaṅgamāḥ |
nr̥siṁhēnaiva jīvanti nr̥siṁhē praviśanti ca || 3 ||

nr̥siṁhō viśvamutpādya praviśya tadanantaram |
rājabhikṣusvarūpēṇa nr̥siṁhasya smaranti yē || 4 ||

nr̥siṁhāt paramaṁ nāsti nr̥siṁhaṁ kuladaivatam |
nr̥siṁhabhaktā yē lōkē tē jñāninaṁ itīritāḥ || 5 ||

viraktā dayayā yuktāḥ sarvabhūtasamēkṣaṇāḥ |
nyasta saṁsāra yōgēna nr̥siṁhaṁ prāpnuvanti tē || 6 ||

māhātmyaṁ yasya sarvē:’pi vadanti nigamāgamāḥ |
nr̥siṁhaḥ sarvajagatāṁ kartā bhōktā na cāparaḥ || 7 ||

nr̥siṁhō jagatāṁ hētuḥ bahiryāyā:’valambanaḥ |
māyayā vēditātmā ca sudarśanasamākṣaraḥ || 8 ||

vāsudēvō mayātītō nārāyaṇasamaprabha |
nirmalō nirahaṅkārō nirmālyō yō nirañjanaḥ || 9 ||

sarvēṣāṁ cāpi bhūtānāṁ hr̥dayāmbhōjavāsakaḥ |
atiprēṣṭhaḥ sadānandō nirvikārō mahāmatiḥ || 10 ||

carācarasvarūpī ca carācaraniyāmakaḥ |
sarvēśvaraḥ sarvakartā sarvātmā sarvagōcaraḥ || 11 ||

nr̥siṁha ēva yaḥ sākṣāt pratyagātmā na saṁśayaḥ |
kēcinmūḍhā vadantyēvamavatāramanīśvaram || 12 ||

nr̥siṁha paramātmānaṁ sarvabhūtanivāsinam |
tasya darśanamātrēṇa sūryasyālōkavadbhavēt || 13 ||

sarvaṁ nr̥siṁha ēvēti saṅgrahātmā sudurlabhaḥ |
nārasiṁhaḥ paraṁ daivaṁ nārasiṁhō jagadguruḥ || 14 ||

nr̥siṁhēti nr̥siṁhēti prabhātē yē paṭhanti ca |
tēṣāṁ prasannō bhagavān mōkṣaṁ samyak prayacchati || 15 ||

ōṅkārēbhyaśca pūtātmā ōṅkāraika prabōdhitaḥ |
ōṅkārō mantrarājaśca lōkē mōkṣapradāyakaḥ || 16 ||

nr̥siṁhabhaktā yē lōkē nirbhayā nirvikārakāḥ |
tēṣāṁ darśanamātrēṇa sarvapāpaiḥ pramucyatē || 17 ||

sakārō jīvavācī syādikāraḥ paramēśvaraḥ |
hakārākārayōraikyaṁ mahāvākyaṁ tatō bhavēt || 18 ||

ōṅkārajā prētamuktiḥ kāśyāṁ maraṇaṁ tathā |
nr̥siṁha smaraṇādēva muktirbhavati nānyathā || 19 ||

tasmātsarvaprayatnēna mantrarājamiti dhruvam |
sarvēṣāṁ cāpi vēdānāṁ dēvatānāṁ tathaiva ca || 20 ||

sarvēṣāṁ cāpi śāstrāṇāṁ tātparyaṁ nr̥harau harau |
śrīrāmatāpanīyasya gōpālasyāpi tāpinaḥ || 21 ||

nr̥siṁhatāpanīyasya kalāṁ nārhati ṣōḍaśīm |
śrīmanmantramahārāja nr̥siṁhasya prasādataḥ || 22 ||

śrīnr̥siṁhō namastubhyaṁ śrīnr̥siṁhaḥ prasīda mē |
nr̥siṁhō bhagavānmātā śrīnr̥siṁhaḥ pitā mama || 23 ||

nr̥siṁhō mama putraśca narakāttrāyatē yataḥ |
sarvadēvātmakō yaśca nr̥siṁhaḥ parikīrtitaḥ || 24 ||

aśvamēdhasahasrāṇi vājapēya śatāni ca |
kāśī rāmēśvarādīni phalānyapi niśamya ca || 25 ||

yāvatphalaṁ samāpnōti tāvadāpnōti mantrataḥ |
ṣaṇṇavatyaśca karaṇī yāvatī tr̥ptiriṣyatē || 26 ||

pitr̥̄ṇāṁ tāvatī prītiḥ mantrarājasya jāyatē |
aputrasya gatirnāsti iti smr̥tyā yadīritam || 27 ||

tattu lakṣmīnr̥siṁhasya bhaktimātrāvagōcaram |
sarvāṇi tarkamīmāṁsā śāstrāṇi parihāya vai || 28 ||

nr̥siṁha smaraṇāllōkē tārakaṁ bhavatārakam |
apāra bhavavārābdhau satataṁ patatāṁ nr̥ṇām || 29 ||

nr̥siṁhamantrarājō:’yaṁ nāvikō bhāṣyatē budhaiḥ |
yamapāśēna baddhānāṁ paṅguṁ vai tiṣṭhatāṁ nr̥ṇām || 30 ||

nr̥siṁhamantrarājō:’yaṁ r̥ṣayaḥ parikīrtitaḥ |
bhavasarpēṇa daṁṣṭrāṇāṁ vivēkagata cētasām || 31 ||

nr̥siṁhamantrarājō:’yaṁ gāruḍōmantra ucyatē |
ajñānatamasāṁ nr̥ṇāmandhavadbhrāntacakṣuṣām || 32 ||

nr̥siṁhamantrarājō:’yaṁ prayāsaṁ parikīrtitaḥ |
tāpatrayāgni dagdhānāṁ chāyā saṁśrayamicchatām || 33 ||

nr̥siṁhamantrarājaśca bhaktamānasapañjaram |
nr̥siṁhō bhāskarō bhūtvā prakāśayati mandiram || 34 ||

vēdāntavanamadhyasthā hariṇī mr̥ga iṣyatē |
nr̥siṁha nīlamēghasya sandarśana viśēṣataḥ || 35 ||

mayūrā bhaktimantaśca nr̥tyanti prītipūrvakam |
anyatra nirgatā vālā mātaraṁ parilōkaya || 36 ||

yathā yathā hi tuṣyantē nr̥siṁhasyāvalōkanāt |
śrīmannr̥siṁhapādābjaṁ natvāraṅgapravēśitā || 37 ||

madīya buddhivanitā naṭī nr̥tyati sundarī |
śrīmannr̥siṁhapādābja madhupītvā madōnmadaḥ || 38 ||

madīyā buddhimālōkya mūḍhā nindanti mādhavam |
śrīmannr̥siṁhapādābjarēṇuṁ vidhisubhakṣaṇam || 40 ||

madīyacittahaṁsō:’yaṁ manōvaśyaṁ na yāti mē |
śrīnr̥siṁhaḥ pitā mahyaṁ mātā ca narakēsarī || 41 ||

vartatē tābhuvau nityaṁ rauvahaṁ pariyāmi vai |
satyaṁ satyaṁ punaḥ satyaṁ nr̥siṁhaḥ śaraṇaṁ mama || 42 ||

ahōbhāgyaṁ ahōbhāgyaṁ nārasiṁhō gatirmama |
śrīmannr̥siṁhapādābjadvandvaṁ mē hr̥dayē sadā || 43 ||

vartatāṁ vartatāṁ nityaṁ dr̥ḍhabhaktiṁ prayaccha mē |
nr̥siṁha tuṣṭō bhaktō:’yaṁ bhuktiṁ muktiṁ prayacchati || 44 ||

nr̥siṁhahr̥dayaṁ yastu paṭhēnnityaṁ samāhitaḥ |
nr̥siṁhatvaṁ samāpnōti nr̥siṁhaḥ samprasīdati || 45 ||

trisandhyaṁ yaḥ paṭhēnnityaṁ mandavārē viṣēśataḥ |
rājadvārē sabhāsthānē sarvatra vijayī bhavēt || 46 ||

yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
iha lōkē śubhān kāmān paratra ca parāṅgatim || 47 ||

iti bhaviṣyōttarapurāṇē prahlādakathitaṁ śrī lakṣmīnr̥siṁha hr̥daya stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed