Sri Lakshmi Ashtottara Shatanama Stotram – śrī lakṣmyaṣṭōttaraśatanāma stōtram


( śrī lakṣmī aṣṭōttaraśatanāmāvalī >> )

dēvyuvāca |
dēvadēva mahādēva trikālajña mahēśvara |
karuṇākara dēvēśa bhaktānugrahakāraka |
aṣṭōttaraśataṁ lakṣmyāḥ śrōtumicchāmi tattvataḥ || 1 ||

īśvara uvāca |
dēvi sādhu mahābhāgē mahābhāgyapradāyakam |
sarvaiśvaryakaraṁ puṇyaṁ sarvapāpapraṇāśanam || 2 ||

sarvadāridryaśamanaṁ śravaṇādbhuktimuktidam |
rājavaśyakaraṁ divyaṁ guhyādguhyataraṁ param || 3 ||

durlabhaṁ sarvadēvānāṁ catuṣṣaṣṭikalāspadam |
padmādīnāṁ varāntānāṁ vidhīnāṁ nityadāyakam || 4 ||

samastadēvasaṁsēvyamaṇimādyaṣṭasiddhidam |
kimatra bahunōktēna dēvīpratyakṣadāyakam || 5 ||

tava prītyādya vakṣyāmi samāhitamanāḥ śrr̥ṇu |
aṣṭōttaraśatasyāsya mahālakṣmīstu dēvatā || 6 ||

klīṁ bījapadamityuktaṁ śaktistu bhuvanēśvarī |
aṅganyāsaḥ karanyāsa sa ityādi prakīrtitaḥ || 7 ||

dhyānam –
vandē padmakarāṁ prasannavadanāṁ saubhāgyadāṁ bhāgyadāṁ
hastābhyāmabhayapradāṁ maṇigaṇairnānāvidhairbhūṣitām |
bhaktābhīṣṭaphalapradāṁ hariharabrahmādibhiḥ sēvitāṁ
pārśvē paṅkajaśaṅkhapadmanidhibhiryuktāṁ sadā śaktibhiḥ ||

sarasijanayanē sarōjahastē dhavalatarāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē tribhuvanabhūtikari prasīda mahyam ||

ōṁ prakr̥tiṁ vikr̥tiṁ vidyāṁ sarvabhūtahitapradām |
śraddhāṁ vibhūtiṁ surabhiṁ namāmi paramātmikām || 1 ||

vācaṁ padmālayāṁ padmāṁ śuciṁ svāhāṁ svadhāṁ sudhām |
dhanyāṁ hiraṇmayīṁ lakṣmīṁ nityapuṣṭāṁ vibhāvarīm || 2 ||

aditiṁ ca ditiṁ dīptāṁ vasudhāṁ vasudhāriṇīm |
namāmi kamalāṁ kāntāṁ kṣamāṁ kṣīrōdasambhavām || 3 ||
[*kāmākṣīṁ krōdhasambhavām*]

anugrahaparāṁ buddhimanaghāṁ harivallabhām |
aśōkāmamr̥tāṁ dīptāṁ lōkaśōkavināśinīm || 4 ||

namāmi dharmanilayāṁ karuṇāṁ lōkamātaram |
padmapriyāṁ padmahastāṁ padmākṣīṁ padmasundarīm || 5 ||

padmōdbhavāṁ padmamukhīṁ padmanābhapriyāṁ ramām |
padmamālādharāṁ dēvīṁ padminīṁ padmagandhinīm || 6 ||

puṇyagandhāṁ suprasannāṁ prasādābhimukhīṁ prabhām |
namāmi candravadanāṁ candrāṁ candrasahōdarīm || 7 ||

caturbhujāṁ candrarūpāmindirāminduśītalām |
āhlādajananīṁ puṣṭiṁ śivāṁ śivakarīṁ satīm || 8 ||

vimalāṁ viśvajananīṁ tuṣṭiṁ dāridryanāśinīm |
prītipuṣkariṇīṁ śāntāṁ śuklamālyāmbarāṁ śriyam || 9 ||

bhāskarīṁ bilvanilayāṁ varārōhāṁ yaśasvinīm |
vasundharāmudārāṅgāṁ hariṇīṁ hēmamālinīm || 10 ||

dhanadhānyakarīṁ siddhiṁ sraiṇasaumyāṁ śubhapradām |
nr̥pavēśmagatānandāṁ varalakṣmīṁ vasupradām || 11 ||

śubhāṁ hiraṇyaprākārāṁ samudratanayāṁ jayām |
namāmi maṅgalāṁ dēvīṁ viṣṇuvakṣaḥsthalasthitām || 12 ||

viṣṇupatnīṁ prasannākṣīṁ nārāyaṇasamāśritām |
dāridryadhvaṁsinīṁ dēvīṁ sarvōpadravavāriṇīm || 13 ||

navadurgāṁ mahākālīṁ brahmaviṣṇuśivātmikām |
trikālajñānasampannāṁ namāmi bhuvanēśvarīm || 14 ||

lakṣmīṁ kṣīrasamudrarājatanayāṁ śrīraṅgadhāmēśvarīṁ
dāsībhūtasamastadēvavanitāṁ lōkaikadīpāṅkurām |
śrīmanmandakaṭākṣalabdhavibhavabrahmēndragaṅgādharāṁ
tvāṁ trailōkyakuṭumbinīṁ sarasijāṁ vandē mukundapriyām || 15 ||

mātarnamāmi kamalē kamalāyatākṣi
śrīviṣṇuhr̥tkamalavāsini viśvamātaḥ |
kṣīrōdajē kamalakōmalagarbhagauri
lakṣmīḥ prasīda satataṁ namatāṁ śaraṇyē || 16 ||

trikālaṁ yō japēdvidvān ṣaṇmāsaṁ vijitēndriyaḥ |
dāridryadhvaṁsanaṁ kr̥tvā sarvamāpnōtyayatnataḥ || 1 ||

dēvīnāmasahasrēṣu puṇyamaṣṭōttaraṁ śatam |
yēna śriyamavāpnōti kōṭijanmadaridrataḥ || 2 ||

bhr̥guvārē śataṁ dhīmān paṭhēdvatsaramātrakam |
aṣṭaiśvaryamavāpnōti kubēra iva bhūtalē || 3 ||

dāridryamōcanaṁ nāma stōtramambāparaṁ śatam |
yēna śriyamavāpnōti kōṭijanmadaridrataḥ || 4 ||

bhuktvā tu vipulānbhōgānasyāḥ sāyujyamāpnuyāt |
prātaḥkālē paṭhēnnityaṁ sarvaduḥkhōpaśāntayē |
paṭhaṁstu cintayēddēvīṁ sarvābharaṇabhūṣitām || 5 ||

iti śrīlakṣmyaṣṭōttaraśatanāma stōtram |


See more śrī lakṣmī stotras for chanting. See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Lakshmi Ashtottara Shatanama Stotram – śrī lakṣmyaṣṭōttaraśatanāma stōtram

Leave a Reply

error: Not allowed