Sri Kubera Ashtottara Shatanamavali – śrī kubēra aṣṭōttara śatanāmāvaliḥ


ōṁ kubērāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ yakṣēśāya namaḥ |
ōṁ guhyakēśvarāya namaḥ |
ōṁ nidhīśāya namaḥ |
ōṁ śaṅkarasakhāya namaḥ |
ōṁ mahālakṣmīnivāsabhuvē namaḥ |
ōṁ mahāpadmanidhīśāya namaḥ | 9

ōṁ pūrṇāya namaḥ |
ōṁ padmanidhīśvarāya namaḥ |
ōṁ śaṅkhākhyanidhināthāya namaḥ |
ōṁ makarākhyanidhipriyāya namaḥ |
ōṁ sukacchapanidhīśāya namaḥ |
ōṁ mukundanidhināyakāya namaḥ |
ōṁ kundākhyanidhināthāya namaḥ |
ōṁ nīlanidhyadhipāya namaḥ |
ōṁ mahatē namaḥ | 18

ōṁ kharvanidhyadhipāya namaḥ |
ōṁ pūjyāya namaḥ |
ōṁ lakṣmisāmrājyadāyakāya namaḥ |
ōṁ ilāviḍāputrāya namaḥ |
ōṁ kōśādhīśāya namaḥ |
ōṁ kulādhīśāya namaḥ |
ōṁ aśvārūḍhāya namaḥ |
ōṁ viśvavandyāya namaḥ |
ōṁ viśēṣajñāya namaḥ | 27

ōṁ viśāradāya namaḥ |
ōṁ nalakūbaranāthāya namaḥ |
ōṁ maṇigrīvapitrē namaḥ |
ōṁ gūḍhamantrāya namaḥ |
ōṁ vaiśravaṇāya namaḥ |
ōṁ citralēkhāmanaḥpriyāya namaḥ |
ōṁ ēkapiñchāya namaḥ |
ōṁ alakādhīśāya namaḥ |
ōṁ paulastyāya namaḥ | 36

ōṁ naravāhanāya namaḥ |
ōṁ kailāsaśailanilayāya namaḥ |
ōṁ rājyadāya namaḥ |
ōṁ rāvaṇāgrajāya namaḥ |
ōṁ citracaitrarathāya namaḥ |
ōṁ udyānavihārāya namaḥ |
ōṁ vihārasukutūhalāya namaḥ |
ōṁ mahōtsāhāya namaḥ |
ōṁ mahāprājñāya namaḥ | 45

ōṁ sadāpuṣpakavāhanāya namaḥ |
ōṁ sārvabhaumāya namaḥ |
ōṁ aṅganāthāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ saumyādikēśvarāya namaḥ |
ōṁ puṇyātmanē namaḥ |
ōṁ puruhūta śriyai namaḥ |
ōṁ sarvapuṇyajanēśvarāya namaḥ |
ōṁ nityakīrtayē namaḥ | 54

ōṁ nidhivētrē namaḥ |
ōṁ laṅkāprākdhananāyakāya namaḥ |
ōṁ yakṣiṇīvr̥tāya namaḥ |
ōṁ yakṣāya namaḥ |
ōṁ paramaśāntātmanē namaḥ |
ōṁ yakṣarājāya namaḥ |
ōṁ yakṣiṇī hr̥dayāya namaḥ |
ōṁ kinnarēśvarāya namaḥ |
ōṁ kimpuruṣanāthāya namaḥ | 63

ōṁ nāthāya namaḥ |
ōṁ khaḍgāyudhāya namaḥ |
ōṁ vaśinē namaḥ |
ōṁ īśānadakṣapārśvasthāya namaḥ |
ōṁ vāyuvāmasamāśrayāya namaḥ |
ōṁ dharmamārgaikaniratāya namaḥ |
ōṁ dharmasammukhasaṁsthitāya namaḥ |
ōṁ vittēśvarāya namaḥ |
ōṁ dhanādhyakṣāya namaḥ | 72

ōṁ aṣṭalakṣmyāśritālayāya namaḥ |
ōṁ manuṣyadharmiṇē namaḥ |
ōṁ satkr̥tāya namaḥ |
ōṁ kōśalakṣmī samāśritāya namaḥ |
ōṁ dhanalakṣmī nityanivāsāya namaḥ |
ōṁ dhānyalakṣmī nivāsabhuvē namaḥ |
ōṁ aṣṭalakṣmī sadāvāsāya namaḥ |
ōṁ gajalakṣmī sthirālayāya namaḥ |
ōṁ rājyalakṣmī janmagēhāya namaḥ | 81

ōṁ dhairyalakṣmī kr̥pāśrayāya namaḥ |
ōṁ akhaṇḍaiśvarya samyuktāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ sāgarāśrayāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nidhidhātrē namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ nityakāmāya namaḥ | 90

ōṁ nirākāṅkṣāya namaḥ |
ōṁ nirupādhikavāsabhuvē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ sarvaguṇōpētāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvasammatāya namaḥ |
ōṁ sarvāṇikaruṇāpātrāya namaḥ |
ōṁ sadānandakr̥pālayāya namaḥ |
ōṁ gandharvakulasaṁsēvyāya namaḥ | 99

ōṁ saugandhikakusumapriyāya namaḥ |
ōṁ svarṇanagarīvāsāya namaḥ |
ōṁ nidhipīṭhasamāśrayāya namaḥ |
ōṁ mahāmērūttarasthāyinē namaḥ |
ōṁ maharṣigaṇasaṁstutāya namaḥ |
ōṁ tuṣṭāya namaḥ |
ōṁ śūrpaṇakhā jyēṣṭhāya namaḥ |
ōṁ śivapūjāratāya namaḥ |
ōṁ anaghāya namaḥ | 108

iti śrī kubēra aṣṭōttaraśatanāmāvalī ||


See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108

One thought on “Sri Kubera Ashtottara Shatanamavali – śrī kubēra aṣṭōttara śatanāmāvaliḥ

Leave a Reply

error: Not allowed