Sri Krishna Stotram (Viprapatni Krutam) – śrī kr̥ṣṇa stōtram (viprapatnī kr̥tam)


viprapatnya ūcuḥ –
tvaṁ brahma paramaṁ dhāma nirīhō nirahaṅkr̥tiḥ |
nirguṇaśca nirākārassākārassaguṇassvayam || 1 ||

sākṣirūpaśca nirliptaḥ paramātmā nirākr̥tiḥ |
prakr̥tiḥ puruṣastvaṁ ca kāraṇaṁ ca tayōḥ param || 2 ||

sr̥ṣṭisthityantaviṣayē yē ca dēvāstrayaḥ smr̥tāḥ |
tē tvadaṁśāssarvabīja brahmaviṣṇumahēśvarāḥ || 3 ||

yasya lōmnāṁ ca vivarē cā:’khilaṁ viśvamīśvaraḥ |
mahāvirāṇmahāviṣṇustvaṁ tasya janakō vibhō || 4 ||

tējastvaṁ cā:’pi tējasvī jñānaṁ jñānī ca tatparaḥ |
vēdē:’nirvacanīyastvaṁ kastvāṁ stōtuṁ mahēśvaraḥ || 5 ||

mahadādisr̥ṣṭisūtraṁ pañcatanmātramēva ca |
bījaṁ tvaṁ sarvaśaktīnāṁ sarvaśaktisvarūpakaḥ || 6 ||

sarvaśaktīśvara-ssarva-ssarvaśaktyāśraya-ssadā |
tvamanīha-ssvayañjyōti-ssarvānanda-ssanātanaḥ || 7 ||

ahō ākārahīnastvaṁ sarvavigrahavānapi |
sarvēndriyāṇāṁ viṣayaṁ jānāsi nēndriyī bhavān || 8 ||

sarasvatī jaḍībhūtā yat stōtrē yannirūpaṇē |
jaḍībhūtō mahēśaśca śēṣō dharmō vidhi-ssvayam || 9 ||

pārvatī kamalā rādhā sāvitrī vēdasūrapi |
vēdaśca jaḍatāṁ yāti kē vā śaktā vipaścitaḥ || 10 ||

vayaṁ kiṁ stavanaṁ kurmaḥ striyaḥ prāṇēśvarēśvara |
prasannō bhava nō dēva dīnabandhō kr̥pāṁ kuru || 11 ||

iti pētuśca tā viprapatnyastaccaraṇāmbujē |
abhayaṁ pradadau tābhyaḥ prasannavadanēkṣaṇaḥ || 12 ||

viprapatnīkr̥taṁ stōtraṁ pūjākālē ca yaḥ paṭhēt |
sadgatiṁ viprapatnīnāṁ labhatē nā:’tra saṁśayaḥ || 13 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē viprapatnīkr̥ta śrī kr̥ṣṇa stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed