Sri Krishna Chandra Ashtakam – śrī kr̥ṣṇacandrāṣṭakam


mahānīlamēghātibhāvyaṁ suhāsaṁ śivabrahmadēvādibhissaṁstutaṁ ca |
ramāmandiraṁ dēvanandāpadāhaṁ bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 1 ||

rasaṁ vēdavēdāntavēdyaṁ durāpaṁ sugamyaṁ tadīyādibhirdānavaghnam |
calatkuṇḍalaṁ sōmavaṁśapradīpaṁ bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 2 ||

yaśōdādisaṁlālitaṁ pūrṇakāmaṁ dr̥śōrañjanaṁ prākr̥tasthasvarūpam |
dināntē samāyāntamēkāntabhaktyai bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 3 ||

kr̥pādr̥ṣṭisampātasiktasvakuñjaṁ tadantasthitasvīyasamyagdaśādam |
punastatra taissatkr̥taikāntalīlaṁ bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 4 ||

gr̥hē gōpikābhirdhr̥tē cauryakālē tadakṣṇōśca nikṣipya dugdhaṁ calantam |
tadā tadviyōgādisampattikāraṁ bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 5 ||

calatkaustubhavyāptavakṣaḥpradēśaṁ mahāvaijayantīlasatpādayugmam |
sukastūrikādīptaphālapradēśaṁ bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 6 ||

gavāṁ dōhanē dr̥ṣṭarādhāmukhābjaṁ tadānīṁ ca tanmēlanavyagracittam |
samutpannatanmānasaikāntabhāvaṁ bhajē rādhikāvallabhaṁ kr̥ṣṇacandram || 7 ||

ataḥ kr̥ṣṇacandrāṣṭakaṁ prēmayuktaḥ paṭhētkr̥ṣṇasānnidhyamāpnōti nityam |
kalau yaḥ sa saṁsāraduḥkhātiriktaṁ prayātyēva viṣṇōḥ padaṁ nirbhayaṁ tat || 8 ||

iti śrīraghunāthācāryakr̥taṁ śrīkr̥ṣṇacandrāṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed