Sri Govardhana Ashtakam – śrī gōvardhanāṣṭakam


guṇātītaṁ parambrahma vyāpakaṁ bhūdharēśvaram |
gōkulānandadātāraṁ vandē gōvardhanaṁ girim || 1 ||

gōlōkādhipatiṁ kr̥ṣṇavigrahaṁ paramēśvaram |
catuṣpadārthadaṁ nityaṁ vandē gōvardhanaṁ girim || 2 ||

nānājanmakr̥taṁ pāpaṁ dahēt tūlaṁ hutāśanaḥ |
kr̥ṣṇabhaktipradaṁ śaśvadvandē gōvardhanaṁ girim || 3 ||

sadānandaṁ sadāvandyaṁ sadā sarvārthasādhanam |
sākṣiṇaṁ sakalādhāraṁ vandē gōvardhanaṁ girim || 4 ||

surūpaṁ svastikāsīnaṁ sunāsāgraṁ kr̥tēkṣaṇam |
dhyāyantaṁ kr̥ṣṇa kr̥ṣṇēti vandē gōvardhanaṁ girim || 5 ||

viśvarūpaṁ prajādhīśaṁ vallavīvallabhapriyam |
vihvalapriyamātmānaṁ vandē gōvardhanaṁ girim || 6 ||

ānandakr̥tsurāśīśakr̥tasambhārabhōjanam |
mahēndramadahantāraṁ vandē gōvardhanaṁ girim || 7 ||

kr̥ṣṇalīlārasāviṣṭaṁ kr̥ṣṇātmānaṁ kr̥pākaram |
kr̥ṣṇānandapradaṁ sākṣād vandē gōvardhanaṁ girim || 8 ||

gōvardhanāṣṭakamidaṁ yaḥ paṭhēdbhaktisamyutaḥ |
tannētragōcarō yāti kr̥ṣṇō gōvardhanēśvaraḥ || 9 ||

idaṁ śrīmadghanaśyāmanandanasya mahātmanaḥ |
jñāninō jñānirāmasya kr̥tirvijayatētarām || 10 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed