Sri Garuda Dandakam – śrī garuḍa daṇḍakam


śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadāhr̥di ||

namaḥ pannaganaddhāya vaikuṇṭhavaśavartinē |
śrutisindhusudhōtpādamandarāya garutmatē ||

garuḍamakhilavēdanīḍādhirūḍhaṁ dviṣatpīḍanōtkaṇṭhitākuṇṭha vaikuṇṭhapīṭhīkr̥ta skandhamīḍē svanīḍā gatiprītarudrā sukīrtistanābhōga gāḍhōpagūḍhaṁ sphuratkaṇṭaka vrāta vēdhavyathā vēpamāna dvijihvādhipā kalpaviṣphāryamāṇa sphaṭāvāṭikā ratnarōciśchaṭā rājinīrājitaṁ kāntikallōlinī rājitam || 1 ||

jaya garuḍa suparṇa darvīkarāhāra dēvādhipā hārahārin divaukaspati kṣiptadambhōli dhārākiṇā kalpakalpānta vātūla kalpōdayānalpa vīrāyitōdyat camatkāra daityāri jaitradhvajārōha nirdhāritōtkarṣa saṅkarṣaṇātman garutman marutpañcakādhīśa satyādimūrtē na kaścit samastē namastē punastē namaḥ || 2 ||

nama idamajahat saparyāya paryāyaniryāta pakṣānilāsphālanōdvēlapāthōdhi vīcī capēṭāhatā gādha pātāla bhāṅkāra saṅkruddha nāgēndra pīḍā sr̥ṇībhāva bhāsvannakhaśrēṇayē caṇḍa tuṇḍāya nr̥tyadbhujaṅgabhruvē vajriṇē daṁṣṭrayā tubhyamadhyātmavidyā vidhēyā vidhēyā bhavaddāsyamāpādayēthā dayēthāśca mē || 3 ||

manuranugata pakṣivaktra sphurattārakastāvakaścitrabhānupriyā śēkharastrāyatāṁ nastrivargāpavarga prasūtiḥ paravyōmadhāman valadvēṣidarpa jvaladvālakhilya pratijñāvatīrṇa sthirāṁ tattvabuddhiṁ parāṁ bhaktidhēnuṁ jaganmūlakandē mukundē mahānandadōgdhrīṁ dadhīthā mudhā kāmahīnāmahīnāmahīnāntaka || 4 ||

ṣaṭtriṁśadgaṇacaraṇō naraparipāṭīnavīnagumbhagaṇaḥ |
viṣṇurathadaṇḍakō:’yaṁ vighaṭayatu vipakṣavāhinīvyūham || 5 ||

vicitrasiddhidaḥ sō:’yaṁ vēṅkaṭēśavipaścitā |
garuḍadhvajatōṣāya gītō garuḍadaṇḍakaḥ || 6 ||

kavitārkikasiṁhāya kalyāṇaguṇaśālinē |
śrīmatē vēṅkaṭēśāya vēdāntaguravē namaḥ ||

śrīmatē nigamāntamahādēśikāya namaḥ |

iti śrī garuḍa daṇḍakam |


See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Garuda Dandakam – śrī garuḍa daṇḍakam

Leave a Reply

error: Not allowed