Sri Durga Sahasranama stotram – śrī durgā sahasranāma stōtram


nārada uvāca |
kumāra guṇagambhīra dēvasēnāpatē prabhō |
sarvābhīṣṭapradaṁ puṁsāṁ sarvapāpapraṇāśanam || 1 ||

guhyādguhyataraṁ stōtraṁ bhaktivardhakamañjasā |
maṅgalaṁ grahapīḍādiśāntidaṁ vaktumarhasi || 2 ||

skanda uvāca |
śr̥ṇu nārada dēvarṣē lōkānugrahakāmyayā |
yatpr̥cchasi paraṁ puṇyaṁ tattē vakṣyāmi kautukāt || 3 ||

mātā mē lōkajananī himavannagasattamāt |
mēnāyāṁ brahmavādinyāṁ prādurbhūtā harapriyā || 4 ||

mahatā tapasā:’:’rādhya śaṅkaraṁ lōkaśaṅkaram |
svamēva vallabhaṁ bhējē kalēva hi kalānidhim || 5 ||

nagānāmadhirājastu himavān virahāturaḥ |
svasutāyāḥ parikṣīṇē vasiṣṭhēna prabōdhitaḥ || 6 ||

trilōkajananī sēyaṁ prasannā tvayi puṇyataḥ |
prādurbhūtā sutātvēna tadviyōgaṁ śubhaṁ tyaja || 7 ||

bahurūpā ca durgēyaṁ bahunāmnī sanātanī |
sanātanasya jāyā sā putrīmōhaṁ tyajādhunā || 8 ||

iti prabōdhitaḥ śailaḥ tāṁ tuṣṭāva parāṁ śivām |
tadā prasannā sā durgā pitaraṁ prāha nandinī || 9 ||

matprasādātparaṁ stōtraṁ hr̥dayē pratibhāsatām |
tēna nāmnāṁ sahasrēṇa pūjayan kāmamāpnuhi || 10 ||

ityuktvāntarhitāyāṁ tu hr̥dayē sphuritaṁ tadā |
nāmnāṁ sahasraṁ durgāyāḥ pr̥cchatē mē yaduktavān || 11 ||

maṅgalānāṁ maṅgalaṁ taddurgānāmasahasrakam |
sarvābhīṣṭapradaṁ puṁsāṁ bravīmyakhilakāmadam || 12 ||

durgādēvī samākhyātā himavānr̥ṣirucyatē |
chandō:’nuṣṭup japō dēvyāḥ prītayē kriyatē sadā || 13 ||

asya śrīdurgāstōtramahāmantrasya, himavān r̥ṣiḥ, anuṣṭup chandaḥ, durgā bhagavatī dēvatā, śrīdurgā prasāda siddhyarthē japē viniyōgaḥ |

dhyānam –
kālābhrābhāṁ kaṭākṣairarikulabhayadāṁ maulibaddhēndurēkhāṁ
śaṅkhaṁ cakraṁ kr̥pāṇaṁ triśikhamapi karairudvahantīṁ trinētrām |
siṁhaskandhādhirūḍhāṁ tribhuvanamakhilaṁ tējasā pūrayantīṁ
dhyāyēddurgāṁ jayākhyāṁ tridaśaparivr̥tāṁ sēvitāṁ siddhikāmaiḥ ||

|| ōṁ hrīm ||

atha stōtram –
śivā:’thōmā ramā śaktiranantā niṣkalā:’malā |
śāntā māhēśvarī nityā śāśvatā paramā kṣamā || 1 ||

acintyā kēvalā:’nantā śivātmā paramātmikā |
anādiravyayā śuddhā sarvajñā sarvagā:’calā || 2 ||

ēkānēkavibhāgasthā māyātītā sunirmalā |
mahāmāhēśvarī satyā mahādēvī nirañjanā || 3 ||

kāṣṭhā sarvāntarasthā:’pi cicchaktiścātrilālitā |
sarvā sarvātmikā viśvā jyōtīrūpā:’kṣarā:’mr̥tā || 4 ||

śāntā pratiṣṭhā sarvēśā nivr̥ttiramr̥tapradā |
vyōmamūrtirvyōmasaṁsthā vyōmādhārā:’cyutā:’tulā || 5 ||

anādinidhanā:’mōghā kāraṇātmakalākulā |
r̥tuprathamajā:’nābhiramr̥tātmasamāśrayā || 6 ||

prāṇēśvarapriyā namyā mahāmahiṣaghātinī |
prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī || 7 ||

sarvaśaktikalā:’kāmā mahiṣēṣṭavināśinī |
sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī || 8 ||

aṅgadādidharā caiva tathā mukuṭadhāriṇī |
sanātanī mahānandā:’:’kāśayōnistathōcyatē || 9 ||

citprakāśasvarūpā ca mahāyōgēśvarēśvarī |
mahāmāyā suduṣpārā mūlaprakr̥tirīśikā || 10 ||

saṁsārayōniḥ sakalā sarvaśaktisamudbhavā |
saṁsārapārā durvārā durnirīkṣā durāsadā || 11 ||

prāṇaśaktiśca sēvyā ca yōginī paramā kalā |
mahāvibhūtirdurdarśā mūlaprakr̥tisambhavā || 12 ||

anādyanantavibhavā parārthā puruṣāraṇiḥ |
sargasthityantakr̥ccaiva sudurvācyā duratyayā || 13 ||

śabdagamyā śabdamāyā śabdākhyānandavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 14 ||

purāṇī cinmayā puṁsāmiṣṭadā puṣṭirūpiṇī |
pūtāntarasthā kūṭasthā mahāpuruṣasañjñitā || 15 ||

janmamr̥tyujarātītā sarvaśaktisvarūpiṇī |
vāñchāpradā:’navacchinnapradhānānupravēśinī || 16 ||

kṣētrajñā:’cintyaśaktistu prōcyatē:’vyaktalakṣaṇā |
malāpavarjitā:’nādimāyā tritayatattvikā || 17 ||

prītiśca prakr̥tiścaiva guhāvāsā tathōcyatē |
mahāmāyā nagōtpannā tāmasī ca dhruvā tathā || 18 ||

vyaktāvyaktātmikā kr̥ṣṇā raktā śuklā hyakāraṇā |
prōcyatē kāryajananī nityaprasavadharmiṇī || 19 ||

sargapralayamuktā ca sr̥ṣṭisthityantadharmiṇī |
brahmagarbhā caturviṁśasvarūpā padmavāsinī || 20 ||

acyutāhlādikā vidyudbrahmayōnirmahālayā |
mahālakṣmīḥ samudbhāvabhāvitātmā mahēśvarī || 21 ||

mahāvimānamadhyasthā mahānidrā sakautukā |
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā || 22 ||

anantarūpā:’nantārthā tathā puruṣamōhinī |
anēkānēkahastā ca kālatrayavivarjitā || 23 ||

brahmajanmā haraprītā matirbrahmaśivātmikā |
brahmēśaviṣṇusampūjyā brahmākhyā brahmasañjñitā || 24 ||

vyaktā prathamajā brāhmī mahārātriḥ prakīrtitā |
jñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī || 25 ||

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā |
apāmyōniḥ svayambhūtā mānasī tattvasambhavā || 26 ||

īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīstathā:’mbikā || 27 ||

mahēśvarasamutpannā bhuktimuktipradāyinī |
sarvēśvarī sarvavandyā nityamuktā sumānasā || 28 ||

mahēndrōpēndranamitā śāṅkarīśānuvartinī |
īśvarārdhāsanagatā mahēśvarapativratā || 29 ||

saṁsāraśōṣiṇī caiva pārvatī himavatsutā |
paramānandadātrī ca guṇāgryā yōgadā tathā || 30 ||

jñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā |
anantaguṇagambhīrā hyurōnīlamaṇiprabhā || 31 ||

sarōjanilayā gaṅgā yōgidhyēyā:’surārdinī |
sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā || 32 ||

vāgdēvī varadā varyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī brahmavidyā mahāvidyā suśōbhanā || 33 ||

grāhyavidyā vēdavidyā dharmavidyā:’:’tmabhāvitā |
svāhā viśvambharā siddhiḥ sādhyā mēdhā dhr̥tiḥ kr̥tiḥ || 34 ||

sunītiḥ saṅkr̥tiścaiva kīrtitā naravāhinī |
pūjāvibhāvinī saumyā bhōgyabhāgbhōgadāyinī || 35 ||

śōbhāvatī śāṅkarī ca lōlā mālāvibhūṣitā |
paramēṣṭhipriyā caiva trilōkasundarī matā || 36 ||

nandā sandhyā kāmadhātrī mahādēvī susāttvikā |
mahāmahiṣadarpaghnī padmamālā:’ghahāriṇī || 37 ||

vicitramukuṭā rāmā kāmadātā prakīrtitā |
pitāmbaradharā divyavibhūṣaṇavibhūṣitā || 38 ||

divyākhyā sōmavadanā jagatsaṁsr̥ṣṭivarjitā |
niryantrā yantravāhasthā nandinī rudrakālikā || 39 ||

ādityavarṇā kaumārī mayūravaravāhinī |
padmāsanagatā gaurī mahākālī surārcitā || 40 ||

aditirniyatā raudrī padmagarbhā vivāhanā |
virūpākṣā kēśivāhā guhāpuranivāsinī || 41 ||

mahāphalā:’navadyāṅgī kāmarūpā saridvarā |
bhāsvadrūpā muktidātrī praṇataklēśabhañjanā || 42 ||

kauśikī gōminī rātristridaśārivināśinī |
bahurūpā surūpā ca virūpā rūpavarjitā || 43 ||

bhaktārtiśamanā bhavyā bhavabhāvavināśinī |
sarvajñānaparītāṅgī sarvāsuravimardikā || 44 ||

pikasvanī sāmagītā bhavāṅkanilayā priyā |
dīkṣā vidyādharī dīptā mahēndrāhitapātinī || 45 ||

sarvadēvamayā dakṣā samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 46 ||

kāmadhēnurbr̥hadgarbhā dhīmatī maunanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 47 ||

jvālāmālā sahasrāḍhyā dēvadēvī manōmayā |
subhagā suviśuddhā ca vasudēvasamudbhavā || 48 ||

mahēndrōpēndrabhaginī bhaktigamyā parāvarā |
jñānajñēyā parātītā vēdāntaviṣayā matiḥ || 49 ||

dakṣiṇā dāhikā dahyā sarvabhūtahr̥disthitā |
yōgamāyā vibhāgajñā mahāmōhā garīyasī || 50 ||

sandhyā sarvasamudbhūtā brahmavr̥kṣāśrayā:’ditiḥ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ || 51 ||

khyātiḥ prajñāvatī sañjñā mahābhōgīndraśāyinī |
hīṅkr̥tiḥ śaṅkarī śāntirgandharvagaṇasēvitā || 52 ||

vaiśvānarī mahāśūlā dēvasēnā bhavapriyā |
mahārātrī parānandā śacī duḥsvapnanāśinī || 53 ||

īḍyā jayā jagaddhātrī durvijñēyā surūpiṇī |
guhāmbikā gaṇōtpannā mahāpīṭhā marutsutā || 54 ||

havyavāhā bhavānandā jagadyōniḥ prakīrtitā |
jaganmātā jaganmr̥tyurjarātītā ca buddhidā || 55 ||

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā |
daityahantrī svēṣṭadātrī maṅgalaikasuvigrahā || 56 ||

puruṣāntargatā caiva samādhisthā tapasvinī |
divisthitā triṇētrā ca sarvēndriyamanōdhr̥tiḥ || 57 ||

sarvabhūtahr̥disthā ca tathā saṁsāratāriṇī |
vēdyā brahma vivēdyā ca mahālīlā prakīrtitā || 58 ||

brāhmaṇi br̥hatī brāhmī brahmabhūtā:’ghahāriṇī |
hiraṇmayī mahādātrī saṁsāraparivartikā || 59 ||

sumālinī surūpā ca bhāsvinī dhāriṇī tathā |
unmūlinī sarvasamā sarvapratyayasākṣiṇī || 60 ||

susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhā malatrayavināśinī || 61 ||

jagattrayī jaganmūrtistrimūrtiramr̥tāśrayā |
vimānasthā viśōkā ca śōkanāśinyanāhatā || 62 ||

hēmakuṇḍalinī kālī padmavāsā sanātanī |
sadākīrtiḥ sarvabhūtaśayā dēvī satāṁ priyā || 63 ||

brahmamūrtikalā caiva kr̥ttikā kañjamālinī |
vyōmakēśā kriyāśaktiricchāśaktiḥ parā gatiḥ || 64 ||

kṣōbhikā khaṇḍikābhēdyā bhēdābhēdavivarjitā |
abhinnā bhinnasaṁsthānā vaśinī vaṁśadhāriṇī || 65 ||

guhyaśaktirguhyatattvā sarvadā sarvatōmukhī |
bhaginī ca nirādhārā nirāhārā prakīrtitā || 66 ||

niraṅkuśapadōdbhūtā cakrahastā viśōdhikā |
sragviṇī padmasambhēdakāriṇī parikīrtitā || 67 ||

parāvaravidhānajñā mahāpuruṣapūrvajā |
parāvarajñā vidyā ca vidyujjihvā jitāśrayā || 68 ||

vidyāmayī sahasrākṣī sahasravadanātmajā |
sahasraraśmiḥ satvasthā mahēśvarapadāśrayā || 69 ||

jvālinī sanmayā vyāptā cinmayā padmabhēdikā |
mahāśrayā mahāmantrā mahādēvamanōramā || 70 ||

vyōmalakṣmīḥ siṁharathā cēkitānā:’mitaprabhā |
viśvēśvarī bhagavatī sakalā kālahāriṇī || 71 ||

sarvavēdyā sarvabhadrā guhyā gūḍhā guhāraṇī |
pralayā yōgadhātrī ca gaṅgā viśvēśvarī tathā || 72 ||

kāmadā kanakā kāntā kañjagarbhaprabhā tathā |
puṇyadā kālakēśā ca bhōktrī puṣkariṇī tathā || 73 ||

surēśvarī bhūtidātrī bhūtibhūṣā prakīrtitā |
pañcabrahmasamutpannā paramārthā:’rthavigrahā || 74 ||

varṇōdayā bhānumūrtirvāgvijñēyā manōjavā |
manōharā mahōraskā tāmasī vēdarūpiṇī || 75 ||

vēdaśaktirvēdamātā vēdavidyāprakāśinī |
yōgēśvarēśvarī māyā mahāśaktirmahāmayī || 76 ||

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī |
surabhirnandinī vidyā nandagōpatanūdbhavā || 77 ||

bhāratī paramānandā parāvaravibhēdikā |
sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī || 78 ||

anantānandavibhavā hr̥llēkhā kanakaprabhā |
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī || 79 ||

trivikramapadōdbhūtā caturāsyā śivōdayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalōcanā || 80 ||

śāntā prabhāsvarūpā ca paṅkajāyatalōcanā |
indrākṣī hr̥dayāntaḥsthā śivā mātā ca satkriyā || 81 ||

girijā ca sugūḍhā ca nityapuṣṭā nirantarā |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā || 82 ||

hiraṇyavarṇā jagatī jagadyantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 83 ||

ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī |
padmānandā padmanibhā nityapuṣṭā kr̥tōdbhavā || 84 ||

nārāyaṇī duṣṭaśikṣā sūryamātā vr̥ṣapriyā |
mahēndrabhaginī satyā satyabhāṣā sukōmalā || 85 ||

vāmā ca pañcatapasāṁ varadātrī prakīrtitā |
vācyavarṇēśvarī vidyā durjayā duratikramā || 86 ||

kālarātrirmahāvēgā vīrabhadrapriyā hitā |
bhadrakālī jaganmātā bhaktānāṁ bhadradāyinī || 87 ||

karālā piṅgalākārā kāmabhēttrī mahāmanāḥ |
yaśasvinī yaśōdā ca ṣaḍadhvaparivartikā || 88 ||

śaṅkhinī padminī saṅkhyā sāṅkhyayōgapravartikā |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā || 89 ||

śumbhaghnī khēcarārādhyā kambugrīvā balīḍitā |
khagārūḍhā mahaiśvaryā supadmanilayā tathā || 90 ||

viraktā garuḍasthā ca jagatīhr̥dguhāśrayā |
śumbhādimathanā bhaktahr̥dgahvaranivāsinī || 91 ||

jagattrayāraṇī siddhasaṅkalpā kāmadā tathā |
sarvavijñānadātrī cānalpakalmaṣahāriṇī || 92 ||

sakalōpaniṣadgamyā duṣṭaduṣprēkṣyasattamā |
sadvr̥tā lōkasaṁvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī || 93 ||

viśvāmarēśvarī caiva bhuktimuktipradāyinī |
śivā dhr̥tā lōhitākṣī sarpamālāvibhūṣaṇā || 94 ||

nirānandā triśūlāsidhanurbāṇādidhāriṇī |
aśēṣadhyēyamūrtiśca dēvatānāṁ ca dēvatā || 95 ||

varāmbikā girēḥ putrī niśumbhavinipātinī |
suvarṇā svarṇalasitā:’nantavarṇā sadādhr̥tā || 96 ||

śāṅkarī śāntahr̥dayā ahōrātravidhāyikā |
viśvagōptrī gūḍharūpā guṇapūrṇā ca gārgyajā || 97 ||

gaurī śākambharī satyasandhā sandhyātrayīdhr̥tā |
sarvapāpavinirmuktā sarvabandhavivarjitā || 98 ||

sāṅkhyayōgasamākhyātā apramēyā munīḍitā |
viśuddhasukulōdbhūtā bindunādasamādr̥tā || 99 ||

śambhuvāmāṅkagā caiva śaśitulyanibhānanā |
vanamālāvirājantī anantaśayanādr̥tā || 100 ||

naranārāyaṇōdbhūtā nārasiṁhī prakīrtitā |
daityapramāthinī śaṅkhacakrapadmagadādharā || 101 ||

saṅkarṣaṇasamutpannā ambikā sajjanāśrayā |
suvr̥tā sundarī caiva dharmakāmārthadāyinī || 102 ||

mōkṣadā bhaktinilayā purāṇapuruṣādr̥tā |
mahāvibhūtidā:’:’rādhyā sarōjanilayā:’samā || 103 ||

aṣṭādaśabhujā:’nādirnīlōtpaladalākṣiṇī |
sarvaśaktisamārūḍhā dharmādharmavivarjitā || 104 ||

vairāgyajñānaniratā nirālōkā nirindriyā |
vicitragahanādhārā śāśvatasthānavāsinī || 105 ||

jñānēśvarī pītacēlā vēdavēdāṅgapāragā |
manasvinī manyumātā mahāmanyusamudbhavā || 106 ||

amanyuramr̥tāsvādā purandarapariṣṭutā |
aśōcyā bhinnaviṣayā hiraṇyarajatapriyā || 107 ||

hiraṇyajananī bhīmā hēmābharaṇabhūṣitā |
vibhrājamānā durjñēyā jyōtiṣṭōmaphalapradā || 108 ||

mahānidrāsamutpattiranidrā satyadēvatā |
dīrghā kakudminī piṅgajaṭādhārā manōjñadhīḥ || 109 ||

mahāśrayā ramōtpannā tamaḥpārē pratiṣṭhitā |
tritattvamātā trividhā susūkṣmā padmasaṁśrayā || 110 ||

śāntyatītakalā:’tītavikārā śvētacēlikā |
citramāyā śivajñānasvarūpā daityamāthinī || 111 ||

kāśyapī kālasarpābhavēṇikā śāstrayōnikā |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī || 112 ||

nārāyaṇī narōtpannā kaumudī kāntidhāriṇī |
kauśikī lalitā līlā parāvaravibhāvinī || 113 ||

varēṇyā:’dbhutamāhātmyā vaḍavā vāmalōcanā |
subhadrā cētanārādhyā śāntidā śāntivardhinī || 114 ||

jayādiśaktijananī śakticakrapravartikā |
triśaktijananī janyā ṣaṭsūtraparivarṇitā || 115 ||

sudhautakarmaṇā:’:’rādhyā yugāntadahanātmikā |
saṅkarṣiṇī jagaddhātrī kāmayōniḥ kirīṭinī || 116 ||

aindrī trailōkyanamitā vaiṣṇavī paramēśvarī |
pradyumnajananī bimbasamōṣṭhī padmalōcanā || 117 ||

madōtkaṭā haṁsagatiḥ pracaṇḍā caṇḍavikramā |
vr̥ṣādhīśā parātmā ca vindhyaparvatavāsinī || 118 ||

himavanmērunilayā kailāsapuravāsinī |
cāṇūrahantrī nītijñā kāmarūpā trayītanuḥ || 119 ||

vratasnātā dharmaśīlā siṁhāsananivāsinī |
vīrabhadrādr̥tā vīrā mahākālasamudbhavā || 120 ||

vidyādharārcitā siddhasādhyārādhitapādukā |
śraddhātmikā pāvanī ca mōhinī acalātmikā || 121 ||

mahādbhutā vārijākṣī siṁhavāhanagāminī |
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 122 ||

śvētavāhaniṣēvyā ca lasanmatirarundhatī |
hiraṇyākṣī tathā caiva mahānandapradāyinī || 123 ||

vasuprabhā sumālyāptakandharā paṅkajānanā |
parāvarā varārōhā sahasranayanārcitā || 124 ||

śrīrūpā śrīmatī śrēṣṭhā śivanāmnī śivapriyā |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī || 125 ||

śrīkalā:’nantadr̥ṣṭiśca hyakṣudrā:’:’rātisūdanī |
raktabījanihantrī ca daityasaṅghavimardinī || 126 ||

siṁhārūḍhā siṁhikāsyā daityaśōṇitapāyinī |
sukīrtisahitā chinnasaṁśayā rasavēdinī || 127 ||

guṇābhirāmā nāgārivāhanā nirjarārcitā |
nityōditā svayañjyōtiḥ svarṇakāyā prakīrtitā || 128 ||

vajradaṇḍāṅkitā caiva tathā:’mr̥tasañjīvinī |
vajracchannā dēvadēvī varavajrasvavigrahā || 129 ||

māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā || 130 ||

saudāminī prajānandā tathā prōktā bhr̥gūdbhavā |
ēkānaṅgā ca śāstrārthakuśalā dharmacāriṇī || 131 ||

dharmasarvasvavāhā ca dharmādharmaviniścayā |
dharmaśaktirdharmamayā dhārmikānāṁ śivapradā || 132 ||

vidharmā viśvadharmajñā dharmārthāntaravigrahā |
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā || 133 ||

dharmōpadēṣṭrī dharmātmā dharmagamyā dharādharā |
kapālinī śākalinī kalākalitavigrahā || 134 ||

sarvaśaktivimuktā ca karṇikāradharā:’kṣarā |
kaṁsaprāṇaharā caiva yugadharmadharā tathā || 135 ||

yugapravartikā prōktā trisandhyā dhyēyavigrahā |
svargāpavargadātrī ca tathā pratyakṣadēvatā || 136 ||

ādityā divyagandhā ca divākaranibhaprabhā |
padmāsanagatā prōktā khaḍgabāṇaśarāsanā || 137 ||

śiṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭaśrēṣṭhaprapūjitā |
śatarūpā śatāvartā vitatā rāsamōdinī || 138 ||

sūryēndunētrā pradyumnajananī suṣṭhumāyinī |
sūryāntarasthitā caiva satpratiṣṭhitavigrahā || 139 ||

nivr̥ttā prōcyatē jñānapāragā parvatātmajā |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā || 140 ||

dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā |
dhūmralōcanahantrī ca caṇḍamuṇḍavināśinī || 141 ||

yōganidrā yōgabhadrā samudratanayā tathā |
dēvapriyaṅkarī śuddhā bhaktabhaktipravardhinī || 142 ||

trinētrā candramukuṭā pramathārcitapādukā |
arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī || 143 ||

kumāralālanāsaktā harabāhūpadhānikā |
vighnēśajananī bhaktavighnastōmaprahāriṇī || 144 ||

susmitēndumukhī namyā jayāpriyasakhī tathā |
anādinidhanā prēṣṭhā citramālyānulēpanā || 145 ||

kōṭicandrapratīkāśā kūṭajālapramāthinī |
kr̥tyāprahāriṇī caiva māraṇōccāṭanī tathā || 146 ||

surāsurapravandyāṅghrirmōhaghnī jñānadāyinī |
ṣaḍvairinigrahakarī vairividrāviṇī tathā || 147 ||

bhūtasēvyā bhūtadātrī bhūtapīḍāvimardikā |
nāradastutacāritrā varadēśā varapradā || 148 ||

vāmadēvastutā caiva kāmadā sōmaśēkharā |
dikpālasēvitā bhavyā bhāminī bhāvadāyinī || 149 ||

strīsaubhāgyapradātrī ca bhōgadā rōganāśinī |
vyōmagā bhūmigā caiva munipūjyapadāmbujā |
vanadurgā ca durbōdhā mahādurgā prakīrtitā || 150 ||

|| phalaśrutiḥ ||

itīdaṁ kīrtidaṁ bhadra durgānāmasahasrakam |
trisandhyaṁ yaḥ paṭhēnnityaṁ tasya lakṣmīḥ sthirā bhavēt || 1 ||

grahabhūtapiśācādipīḍā naśyatyasaṁśayam |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt || 2 ||

mārikādimahārōgē paṭhatāṁ saukhyadaṁ nr̥ṇām |
vyavahārē ca jayadaṁ śatrubādhānivārakam || 3 ||

dampatyōḥ kalahē prāptē mithaḥ prēmābhivardhakam |
āyurārōgyadaṁ puṁsāṁ sarvasampatpradāyakam || 4 ||

vidyābhivardhakaṁ nityaṁ paṭhatāmarthasādhakam |
śubhadaṁ śubhakāryēṣu paṭhatāṁ śr̥ṇvatāmapi || 5 ||

yaḥ pūjayati durgāṁ tāṁ durgānāmasahasrakaiḥ |
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣatē hr̥di || 6 ||

tatsarvaṁ samavāpnōti nāsti nāstyatra saṁśayaḥ |
yanmukhē dhriyatē nityaṁ durgānāmasahasrakam || 7 ||

kiṁ tasyētaramantraughaiḥ kāryaṁ dhanyatamasya hi |
durgānāmasahasrasya pustakaṁ yadgr̥hē bhavēt || 8 ||

na tatra grahabhūtādibādhā syānmaṅgalāspadē |
tadgr̥haṁ puṇyadaṁ kṣētraṁ dēvīsānnidhyakārakam || 9 ||

ētasya stōtramukhyasya pāṭhakaḥ śrēṣṭhamantravit |
dēvatāyāḥ prasādēna sarvapūjyaḥ sukhī bhavēt || 10 ||

ityētannagarājēna kīrtitaṁ munisattama |
guhyādguhyataraṁ stōtraṁ tvayi snēhāt prakīrtitam || 11 ||

bhaktāya śraddhadhānāya kēvalaṁ kīrtyatāmidam |
hr̥di dhāraya nityaṁ tvaṁ dēvyanugrahasādhakam || 12 ||

iti śrīskāndapurāṇē skandanāradasaṁvādē durgā sahasranāma stōtram ||

 


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed