Sri Durga Kavacham – śrī durgā dēvi kavacam


īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam |
paṭhitvā pāṭhayitvā ca narō mucyēta saṅkaṭāt || 1 ||

ajñātvā kavacaṁ dēvi durgāmantraṁ ca yō japēt |
sa nāpnōti phalaṁ tasya paratra narakaṁ vrajēt || 2 ||

umā dēvī śiraḥ pātu lalāṭē śūladhāriṇī |
cakṣuṣī khēcarī pātu karṇau catvaravāsinī || 3 ||

sugandhā nāsikē pātu vadanaṁ sarvadhāriṇī |
jihvāṁ ca caṇḍikādēvī grīvāṁ saubhadrikā tathā || 4 ||

aśōkavāsinī cētō dvau bāhū vajradhāriṇī |
hr̥dayaṁ lalitādēvī udaraṁ siṁhavāhinī || 5 ||

kaṭiṁ bhagavatī dēvī dvāvūrū vindhyavāsinī |
mahābalā ca jaṅghē dvē pādau bhūtalavāsinī || 6 ||

ēvaṁ sthitā:’si dēvi tvaṁ trailōkyarakṣaṇātmikē |
rakṣa māṁ sarvagātrēṣu durgē dēvi namō:’stu tē || 7 ||

iti kubjikātantrōktaṁ śrī durgā kavacam |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed