Sri Dattatreya Stotram (Narada Krutam) – śrī dattātrēya stōtram (nārada kr̥tam)


jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim |
sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁ bhajē || 1 ||

asya śrīdattātrēyastōtramantrasya bhagavānnāradar̥ṣiḥ, anuṣṭup chandaḥ, śrīdattaḥ paramātmā dēvatā, śrīdatta prītyarthē japē viniyōgaḥ |

nārada uvāca |
jagadutpattikartrē ca sthitisaṁhārahētavē |
bhavapāśavimuktāya dattātrēya namō:’stu tē || 1 ||

jarājanmavināśāya dēhaśuddhikarāya ca |
digambara dayāmūrtē dattātrēya namō:’stu tē || 2 ||

karpūrakāntidēhāya brahmamūrtidharāya ca |
vēdaśāstraparijñāya dattātrēya namō:’stu tē || 3 ||

hrasvadīrghakr̥śasthūlanāmagōtravivarjita |
pañcabhūtaikadīptāya dattātrēya namō:’stu tē || 4 ||

yajñabhōktrē ca yajñāya yajñarūpadharāya ca |
yajñapriyāya siddhāya dattātrēya namō:’stu tē || 5 ||

ādau brahmā harirmadhyē hyantē dēvaḥ sadāśivaḥ | [madhyē viṣṇu]
mūrtitrayasvarūpāya dattātrēya namō:’stu tē || 6 ||

bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē |
jitēndriya jitajñāya dattātrēya namō:’stu tē || 7 ||

digambarāya divyāya divyarūpadharāya ca |
sadōditaparabrahma dattātrēya namō:’stu tē || 8 ||

jambūdvīpē mahākṣētrē mātāpuranivāsinē |
jayamāna satāṁ dēva dattātrēya namō:’stu tē || 9 ||

bhikṣāṭanaṁ gr̥hē grāmē pātraṁ hēmamayaṁ karē |
nānāsvādamayī bhikṣā dattātrēya namō:’stu tē || 10 ||

brahmajñānamayī mudrā vastrē cākāśabhūtalē |
prajñānaghanabōdhāya dattātrēya namō:’stu tē || 11 ||

avadhūta sadānanda parabrahmasvarūpiṇē |
vidēhadēharūpāya dattātrēya namō:’stu tē || 12 ||

satyarūpa sadācāra satyadharmaparāyaṇa |
satyāśraya parōkṣāya dattātrēya namō:’stu tē || 13 ||

śūlahasta gadāpāṇē vanamālāsukandhara |
yajñasūtradhara brahman dattātrēya namō:’stu tē || 14 ||

kṣarākṣarasvarūpāya parātparatarāya ca |
datta muktiparastōtra dattātrēya namō:’stu tē || 15 ||

datta vidyāḍhya lakṣmīśa datta svātmasvarūpiṇē |
guṇanirguṇarūpāya dattātrēya namō:’stu tē || 16 ||

śatrunāśakaraṁ stōtraṁ jñānavijñānadāyakam |
sarvapāpaṁ śamaṁ yāti dattātrēya namō:’stu tē || 17 ||

idaṁ stōtraṁ mahaddivyaṁ dattapratyakṣakārakam |
dattātrēyaprasādācca nāradēna prakīrtitam || 18 ||

iti śrīnāradapurāṇē nāradaviracitaṁ śrī dattātrēya stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed