Sri Dakshinamurthy Stotram 3 – śrī dakṣiṇāmūrti stōtram – 3


upāsakānāṁ yadupāsanīya-
-mupāttavāsaṁ vaṭaśākhimūlē |
taddhāma dākṣiṇyajuṣā svamūrtyā
jāgartu cittē mama bōdharūpam || 1 ||

adrākṣamakṣīṇadayānidhāna-
-mācāryamādyaṁ vaṭamūlabhāgē |
maunēna mandasmitabhūṣitēna
maharṣilōkasya tamō nudantam || 2 ||

vidrāvitāśēṣatamōgaṇēna
mudrāviśēṣēṇa muhurmunīnām |
nirasya māyāṁ dayayā vidhattē
dēvō mahāṁstattvamasīti bōdham || 3 ||

apārakāruṇyasudhātaraṅgai-
-rapāṅgapātairavalōkayantam |
kaṭhōrasaṁsāranidāghataptān
munīnahaṁ naumi guruṁ gurūṇām || 4 ||

mamādyadēvō vaṭamūlavāsī
kr̥pāviśēṣātkr̥tasannidhānaḥ |
ōṅkārarūpāmupadiśya vidyā-
-māvidyakadhvāntamapākarōtu || 5 ||

kalābhirindōriva kalpitāṅgaṁ
muktākalāpairiva baddhamūrtim |
ālōkayē dēśikamapramēya-
-manādyavidyātimiraprabhātam || 6 ||

svadakṣajānusthitavāmapādaṁ
pādōdarālaṅkr̥tayōgapaṭṭam |
apasmr̥tērāhitapādamaṅgē
praṇaumi dēvaṁ praṇidhānavantam || 7 ||

tattvārthamantē vasatāmr̥ṣīṇāṁ
yuvā:’pi yaḥ sannupadēṣṭumīṣṭē |
praṇaumi taṁ prāktanapuṇyajālai-
-rācāryamāścaryaguṇādhivāsam || 8 ||

ēkēna mudrāṁ paraśuṁ karēṇa
karēṇa cānyēna mr̥gaṁ dadhānaḥ |
svajānuvinyastakaraḥ purastā-
-dācāryacūḍāmaṇirāvirastu || 9 ||

ālēpavantaṁ madanāṅgabhūtyā
śārdūlakr̥ttyā paridhānavantam |
ālōkayē kañcana dēśikēndra-
-majñānavārākaravāḍavāgnim || 10 ||

cārusmitaṁ sōmakalāvataṁsaṁ
vīṇādharaṁ vyaktajaṭākalāpam |
upāsatē kēcana yōginastvā-
-mupāttanādānubhavapramōdam || 11 ||

upāsatē yaṁ munayaḥ śukādyā
nirāśiṣō nirmamatādhivāsāḥ |
taṁ dakṣiṇāmūrtitanuṁ mahēśa-
-mupāsmahē mōhamahārtiśāntyai || 12 ||

kāntyā ninditakundakandalavapurnyagrōdhamūlē vasan
kāruṇyāmr̥tavāribhirmunijanaṁ sambhāvayanvīkṣitaiḥ |
mōhadhvāntavibhēdanaṁ viracayan bōdhēna tattādr̥śā
dēvastattvamasīti bōdhayatu māṁ mudrāvatā pāṇinā || 13 ||

agauragātrairalalāṭanētrai-
-raśāntavēṣairabhujaṅgabhūṣaiḥ |
abōdhamudrairanapāstanidrai-
-rapūrṇakāmairamarairalaṁ naḥ || 14 ||

daivatāni kati santi cāvanau
naiva tāni manasō matāni mē |
dīkṣitaṁ jaḍadhiyāmanugrahē
dakṣiṇābhimukhamēva daivatam || 15 ||

muditāya mugdhaśaśināvataṁsinē
bhasitāvalēparamaṇīyamūrtayē |
jagadindrajālaracanāpaṭīyasē
mahasē namō:’stu vaṭamūlavāsinē || 16 ||

vyālambinībhiḥ paritō jaṭābhiḥ
kalāvaśēṣēṇa kalādharēṇa |
paśyallalāṭēna mukhēndunā ca
prakāśasē cētasi nirmalānām || 17 ||

upāsakānāṁ tvamumāsahāyaḥ
pūrṇēndubhāvaṁ prakaṭīkarōṣi |
yadadya tē darśanamātratō mē
dravatyahō mānasacandrakāntaḥ || 18 ||

yastē prasannāmanusandadhānō
mūrtiṁ mudā mugdhaśaśāṅkamaulēḥ |
aiśvaryamāyurlabhatē ca vidyā-
-mantē ca vēdāntamahārahasyam || 19 ||

iti śrīmacchaṅkarācārya kr̥ta śrī dakṣiṇāmūrti stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed