Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
upāsakānāṁ yadupāsanīya-
-mupāttavāsaṁ vaṭaśākhimūlē |
taddhāma dākṣiṇyajuṣā svamūrtyā
jāgartu cittē mama bōdharūpam || 1 ||
adrākṣamakṣīṇadayānidhāna-
-mācāryamādyaṁ vaṭamūlabhāgē |
maunēna mandasmitabhūṣitēna
maharṣilōkasya tamō nudantam || 2 ||
vidrāvitāśēṣatamōgaṇēna
mudrāviśēṣēṇa muhurmunīnām |
nirasya māyāṁ dayayā vidhattē
dēvō mahāṁstattvamasīti bōdham || 3 ||
apārakāruṇyasudhātaraṅgai-
-rapāṅgapātairavalōkayantam |
kaṭhōrasaṁsāranidāghataptān
munīnahaṁ naumi guruṁ gurūṇām || 4 ||
mamādyadēvō vaṭamūlavāsī
kr̥pāviśēṣātkr̥tasannidhānaḥ |
ōṅkārarūpāmupadiśya vidyā-
-māvidyakadhvāntamapākarōtu || 5 ||
kalābhirindōriva kalpitāṅgaṁ
muktākalāpairiva baddhamūrtim |
ālōkayē dēśikamapramēya-
-manādyavidyātimiraprabhātam || 6 ||
svadakṣajānusthitavāmapādaṁ
pādōdarālaṅkr̥tayōgapaṭṭam |
apasmr̥tērāhitapādamaṅgē
praṇaumi dēvaṁ praṇidhānavantam || 7 ||
tattvārthamantē vasatāmr̥ṣīṇāṁ
yuvā:’pi yaḥ sannupadēṣṭumīṣṭē |
praṇaumi taṁ prāktanapuṇyajālai-
-rācāryamāścaryaguṇādhivāsam || 8 ||
ēkēna mudrāṁ paraśuṁ karēṇa
karēṇa cānyēna mr̥gaṁ dadhānaḥ |
svajānuvinyastakaraḥ purastā-
-dācāryacūḍāmaṇirāvirastu || 9 ||
ālēpavantaṁ madanāṅgabhūtyā
śārdūlakr̥ttyā paridhānavantam |
ālōkayē kañcana dēśikēndra-
-majñānavārākaravāḍavāgnim || 10 ||
cārusmitaṁ sōmakalāvataṁsaṁ
vīṇādharaṁ vyaktajaṭākalāpam |
upāsatē kēcana yōginastvā-
-mupāttanādānubhavapramōdam || 11 ||
upāsatē yaṁ munayaḥ śukādyā
nirāśiṣō nirmamatādhivāsāḥ |
taṁ dakṣiṇāmūrtitanuṁ mahēśa-
-mupāsmahē mōhamahārtiśāntyai || 12 ||
kāntyā ninditakundakandalavapurnyagrōdhamūlē vasan
kāruṇyāmr̥tavāribhirmunijanaṁ sambhāvayanvīkṣitaiḥ |
mōhadhvāntavibhēdanaṁ viracayan bōdhēna tattādr̥śā
dēvastattvamasīti bōdhayatu māṁ mudrāvatā pāṇinā || 13 ||
agauragātrairalalāṭanētrai-
-raśāntavēṣairabhujaṅgabhūṣaiḥ |
abōdhamudrairanapāstanidrai-
-rapūrṇakāmairamarairalaṁ naḥ || 14 ||
daivatāni kati santi cāvanau
naiva tāni manasō matāni mē |
dīkṣitaṁ jaḍadhiyāmanugrahē
dakṣiṇābhimukhamēva daivatam || 15 ||
muditāya mugdhaśaśināvataṁsinē
bhasitāvalēparamaṇīyamūrtayē |
jagadindrajālaracanāpaṭīyasē
mahasē namō:’stu vaṭamūlavāsinē || 16 ||
vyālambinībhiḥ paritō jaṭābhiḥ
kalāvaśēṣēṇa kalādharēṇa |
paśyallalāṭēna mukhēndunā ca
prakāśasē cētasi nirmalānām || 17 ||
upāsakānāṁ tvamumāsahāyaḥ
pūrṇēndubhāvaṁ prakaṭīkarōṣi |
yadadya tē darśanamātratō mē
dravatyahō mānasacandrakāntaḥ || 18 ||
yastē prasannāmanusandadhānō
mūrtiṁ mudā mugdhaśaśāṅkamaulēḥ |
aiśvaryamāyurlabhatē ca vidyā-
-mantē ca vēdāntamahārahasyam || 19 ||
iti śrīmacchaṅkarācārya kr̥ta śrī dakṣiṇāmūrti stōtram |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.