Sri Chidambareswara Stotram – śrī cidambarēśvara stōtram


kr̥pāsamudraṁ sumukhaṁ trinētraṁ
jaṭādharaṁ pārvatīvāmabhāgam |
sadāśivaṁ rudramanantarūpaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 1 ||

vācāmatītaṁ phaṇibhūṣaṇāṅgaṁ
gaṇēśatātaṁ dhanadasya mitram |
kandarpanāśaṁ kamalōtpalākṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 2 ||

ramēśavandyaṁ rajatādrināthaṁ
śrīvāmadēvaṁ bhavaduḥkhanāśam |
rakṣākaraṁ rākṣasapīḍitānāṁ
cidambarēśaṁ hr̥di bhāvayāmi || 3 ||

dēvādidēvaṁ jagadēkanāthaṁ
dēvēśavandyaṁ śaśikhaṇḍacūḍam |
gaurīsamētaṁ kr̥tavighnadakṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 4 ||

vēdāntavēdyaṁ suravairivighnaṁ
śubhapradaṁ bhaktimadantarāṇām |
kālāntakaṁ śrīkaruṇākaṭākṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 5 ||

hēmādricāpaṁ triguṇātmabhāvaṁ
guhātmajaṁ vyāghrapurīśamādyam |
śmaśānavāsaṁ vr̥ṣavāhanasthaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 6 ||

ādyantaśūnyaṁ tripurārimīśaṁ
nandīśamukhyastutavaibhavāḍhyam |
samastadēvaiḥ paripūjitāṅghriṁ
cidambarēśaṁ hr̥di bhāvayāmi || 7 ||

tamēva bhāntaṁ hyanubhātisarva-
-manēkarūpaṁ paramārthamēkam |
pinākapāṇiṁ bhavanāśahētuṁ
cidambarēśaṁ hr̥di bhāvayāmi || 8 ||

viśvēśvaraṁ nityamanantamādyaṁ
trilōcanaṁ candrakalāvataṁsam |
patiṁ paśūnāṁ hr̥di sanniviṣṭaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 9 ||

viśvādhikaṁ viṣṇumukhairupāsyaṁ
trilōcanaṁ pañcamukhaṁ prasannam |
umāpatiṁ pāpaharaṁ praśāntaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 10 ||

karpūragātraṁ kamanīyanētraṁ
kaṁsārimitraṁ kamalēnduvaktram |
kandarpagātraṁ kamalēśamitraṁ
cidambarēśaṁ hr̥di bhāvayāmi || 11 ||

viśālanētraṁ paripūrṇagātraṁ
gaurīkalatraṁ haridambarēśam |
kubēramitraṁ jagataḥ pavitraṁ
cidambarēśaṁ hr̥di bhāvayāmi || 12 ||

kalyāṇamūrtiṁ kanakādricāpaṁ
kāntāsamākrāntanijārdhadēham |
kapardinaṁ kāmaripuṁ purāriṁ
cidambarēśaṁ hr̥di bhāvayāmi || 13 ||

kalpāntakālāhitacaṇḍanr̥ttaṁ
samastavēdāntavacōnigūḍham |
ayugmanētraṁ girijāsahāyaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 14 ||

digambaraṁ śaṅkhasitālpahāsaṁ
kapālinaṁ śūlinamaprayēm |
nāgātmajāvaktrapayōjasūryaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 15 ||

sadāśivaṁ satpuruṣairanēkaiḥ
sadārcitaṁ sāmaśiraḥ sugītam |
vaiyyāghracarmāmbaramugramīśaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 16 ||

cidambarasya stavanaṁ paṭhēdyaḥ
pradōṣakālēṣu pumān sa dhanyaḥ |
bhōgānaśēṣānanubhūya bhūyaḥ
sāyujyamapyēti cidambarasya || 17 ||

iti śrīcidambarēśvara stōtraṁ sampūrṇam |


See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed