Sri Budha Ashtottara Shatanamavali – śrī budha aṣṭōttaraśatanāmāvalī


ōṁ budhāya namaḥ |
ōṁ budhārcitāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ saumyacittāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ dr̥ḍhavratāya namaḥ |
ōṁ dr̥ḍhaphalāya namaḥ |
ōṁ śrutijālaprabōdhakāya namaḥ |
ōṁ satyavāsāya namaḥ | 9

ōṁ satyavacasē namaḥ |
ōṁ śrēyasāṁ patayē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ sōmajāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ sōmavaṁśapradīpakāya namaḥ |
ōṁ vēdavidē namaḥ |
ōṁ vēdatattvajñāya namaḥ | 18

ōṁ vēdāntajñānabhāsvarāya namaḥ |
ōṁ vidyāvicakṣaṇāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vidvatprītikarāya namaḥ |
ōṁ r̥javē namaḥ |
ōṁ viśvānukūlasañcārāya namaḥ |
ōṁ viśēṣavinayānvitāya namaḥ |
ōṁ vividhāgamasārajñāya namaḥ |
ōṁ vīryavatē namaḥ | 27

ōṁ vigatajvarāya namaḥ |
ōṁ trivargaphaladāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tridaśādhipapūjitāya namaḥ |
ōṁ buddhimatē namaḥ |
ōṁ bahuśāstrajñāya namaḥ |
ōṁ balinē namaḥ |
ōṁ bandhavimōcakāya namaḥ |
ōṁ vakrātivakragamanāya namaḥ | 36

ōṁ vāsavāya namaḥ |
ōṁ vasudhādhipāya namaḥ |
ōṁ prasannavadanāya namaḥ |
ōṁ vandyāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ vāgvilakṣaṇāya namaḥ |
ōṁ satyavatē namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ satyabandhavē namaḥ | 45

ōṁ sadādarāya namaḥ |
ōṁ sarvarōgapraśamanāya namaḥ |
ōṁ sarvamr̥tyunivārakāya namaḥ |
ōṁ vāṇijyanipuṇāya namaḥ |
ōṁ vaśyāya namaḥ |
ōṁ vātāṅgāya namaḥ |
ōṁ vātarōgahr̥tē namaḥ |
ōṁ sthūlāya namaḥ |
ōṁ sthairyaguṇādhyakṣāya namaḥ | 54

ōṁ sthūlasūkṣmādikāraṇāya namaḥ |
ōṁ aprakāśāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ ghanāya namaḥ |
ōṁ gaganabhūṣaṇāya namaḥ |
ōṁ vidhistutyāya namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ vidvajjanamanōharāya namaḥ |
ōṁ cāruśīlāya namaḥ | 63

ōṁ svaprakāśāya namaḥ |
ōṁ capalāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ udaṅmukhāya namaḥ |
ōṁ makhāsaktāya namaḥ |
ōṁ magadhādhipatayē namaḥ |
ōṁ harayē namaḥ |
ōṁ saumyavatsarasañjātāya namaḥ |
ōṁ sōmapriyakarāya namaḥ | 72

ōṁ sukhinē namaḥ |
ōṁ siṁhādhirūḍhāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ śikhivarṇāya namaḥ |
ōṁ śivaṅkarāya namaḥ |
ōṁ pītāmbarāya namaḥ |
ōṁ pītavapuṣē namaḥ |
ōṁ pītacchatradhvajāṅkitāya namaḥ |
ōṁ khaḍgacarmadharāya namaḥ | 81

ōṁ kāryakartrē namaḥ |
ōṁ kaluṣahārakāya namaḥ |
ōṁ ātrēyagōtrajāya namaḥ |
ōṁ atyantavinayāya namaḥ |
ōṁ viśvapāvanāya namaḥ |
ōṁ cāmpēyapuṣpasaṅkāśāya namaḥ |
ōṁ cāraṇāya namaḥ |
ōṁ cārubhūṣaṇāya namaḥ |
ōṁ vītarāgāya namaḥ | 90

ōṁ vītabhayāya namaḥ |
ōṁ viśuddhakanakaprabhāya namaḥ |
ōṁ bandhupriyāya namaḥ |
ōṁ bandhamuktāya namaḥ |
ōṁ bāṇamaṇḍalasaṁśritāya namaḥ |
ōṁ arkēśānapradēśasthāya namaḥ |
ōṁ tarkaśāstraviśāradāya namaḥ |
ōṁ praśāntāya namaḥ |
ōṁ prītisamyuktāya namaḥ | 99

ōṁ priyakr̥tē namaḥ |
ōṁ priyabhāṣaṇāya namaḥ |
ōṁ mēdhāvinē namaḥ |
ōṁ mādhavāsaktāya namaḥ |
ōṁ mithunādhipatayē namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ kanyārāśipriyāya namaḥ |
ōṁ kāmapradāya namaḥ |
ōṁ ghanaphalāśrayāya namaḥ | 108

iti śrī budha aṣṭōttaraśatanāmāvalī |


See more navagraha stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed