Sri Bhagavadgita Dhyanam – śrī gītā dhyānam


pārthāya pratibōdhitāṁ bhagavatā nārāyaṇēna svayaṁ
vyāsēna grathitāṁ purāṇamuninā madhyē mahābhāratam |
advaitāmr̥tavarṣiṇīṁ bhagavatīmaṣṭādaśādhyāyinīṁ
amba tvāmanusandadhāmi bhagavadgītē bhavadvēṣiṇīm || 1 ||

namō:’stu tē vyāsa viśālabuddhē
phullāravindāyatapatranētra |
yēna tvayā bhāratatailapūrṇaḥ
prajvālitō jñānamayaḥ pradīpaḥ || 2 ||

prapannapārijātāyatōtravētraikapāṇayē |
jñānamudrāya kr̥ṣṇāya gītāmr̥taduhē namaḥ || 3 ||

sarvōpaniṣadō gāvō dōgdhā gōpālanandanaḥ |
pārthō vatsaḥ sudhīrbhōktā dugdhaṁ gītāmr̥taṁ mahat || 4 ||

vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam |
dēvakīparamānandaṁ kr̥ṣṇaṁ vandē jagadgurum || 5 ||

bhīṣmadrōṇataṭā jayadrathajalā gāndhāranīlōtpalā
śalyagrāhavatī kr̥pēṇa vahanī karṇēna vēlākulā |
aśvatthāmavikarṇaghōramakarā duryōdhanāvartinī
sōttīrṇā khalu pāṇḍavaiḥ raṇanadī kaivartakaḥ kēśavaḥ || 6 ||

pārāśaryavacaḥ sarōjamamalaṁ gītārthagandhōtkaṭaṁ
nānākhyānakakēsaraṁ harikathāsambōdhanābōdhitam |
lōkē sajjanaṣaṭpadairaharahaḥ pēpīyamānaṁ mudā
bhūyādbhāratapaṅkajaṁ kalimalapradhvaṁsi naḥ śrēyasē || 7 ||

mūkaṁ karōti vācālaṁ paṅguṁ laṅghayatē girim |
yatkr̥pā tamahaṁ vandē paramānandamādhavam || 8 ||

yaṁ brahmā varuṇēndrarudramarutaḥ stunvanti divyaiḥ stavaiḥ
vēdaiḥ sāṅgapadakramōpaniṣadairgāyanti yaṁ sāmagāḥ |
dhyānāvasthitatadgatēna manasā paśyanti yaṁ yōginō
yasyāntaṁ na viduḥ surāsuragaṇā dēvāya tasmai namaḥ || 9 ||

prathamō:’dhyāyaḥ – arjunaviṣādayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed