Sri Bala Tripura Sundari Ashtottara Shatanamavali – śrī bālātripurasundarī aṣṭōttaraśatanāmāvaliḥ


ōṁ kalyāṇyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ tripurasundaryai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ saubhāgyavatyai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ | 9

ōṁ hrīṅkāryai namaḥ |
ōṁ skandajananyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ pañcadaśākṣaryai namaḥ |
ōṁ trilōkyai namaḥ |
ōṁ mōhanāyai namaḥ |
ōṁ adhīśāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvarūpiṇyai namaḥ | 18

ōṁ sarvasaṅkṣōbhiṇyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ navamudrēśvaryai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ anaṅgakusumāyai namaḥ |
ōṁ khyātāyai namaḥ |
ōṁ anaṅgabhuvanēśvaryai namaḥ |
ōṁ japyāyai namaḥ |
ōṁ stavyāyai namaḥ | 27

ōṁ śrutyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nityaklinnāyai namaḥ |
ōṁ amr̥tōdbhavāyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ taruṇyai namaḥ | 36

ōṁ kalāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ padmarāgakirīṭinyai namaḥ |
ōṁ saugandhinyai namaḥ |
ōṁ saridvēṇyai namaḥ |
ōṁ mantriṇyai namaḥ |
ōṁ mantrarūpiṇyai namaḥ |
ōṁ tattvatrayyai namaḥ | 45

ōṁ tattvamayyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ tripuravāsinyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ matyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ paradēvatāyai namaḥ |
ōṁ kaivalyarēkhāyai namaḥ | 54

ōṁ vaśinyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamātr̥kāyai namaḥ |
ōṁ viṣṇusvasrē namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ sarvasampatpradāyinyai namaḥ |
ōṁ ādhārāyai namaḥ |
ōṁ hitapatnīkāyai namaḥ |
ōṁ svādhiṣṭhānasamāśrayāyai namaḥ | 63

ōṁ ājñāyai namaḥ |
ōṁ padmāsanāsīnāyai namaḥ |
ōṁ viśuddhasthalasaṁsthitāyai namaḥ |
ōṁ aṣṭatriṁśatkalāmūrtyai namaḥ |
ōṁ suṣumnāyai namaḥ |
ōṁ cārumadhyamāyai namaḥ |
ōṁ yōgīśvaryai namaḥ |
ōṁ munidhyēyāyai namaḥ |
ōṁ parabrahmasvarūpiṇyai namaḥ | 72

ōṁ caturbhujāyai namaḥ |
ōṁ candracūḍāyai namaḥ |
ōṁ purāṇyai namaḥ |
ōṁ āgamarūpiṇyai namaḥ |
ōṁ ōṅkārādayē namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ mahāpraṇavarūpiṇyai namaḥ |
ōṁ bhūtēśvaryai namaḥ |
ōṁ bhūtamayyai namaḥ | 81

ōṁ pañcāśadvarṇarūpiṇyai namaḥ |
ōṁ ṣōḍhānyāsamahābhūṣāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ daśamātr̥kāyai namaḥ |
ōṁ ādhāraśaktyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ śrīpurabhairavyai namaḥ |
ōṁ trikōṇamadhyanilayāyai namaḥ | 90

ōṁ ṣaṭkōṇapuravāsinyai namaḥ |
ōṁ navakōṇapurāvāsāyai namaḥ |
ōṁ bindusthalasamanvitāyai namaḥ |
ōṁ aghōrāyai namaḥ |
ōṁ mantritapadāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhavarūpiṇyai namaḥ |
ōṁ ētasyai namaḥ |
ōṁ saṅkarṣiṇyai namaḥ | 99

ōṁ dhātryai namaḥ |
ōṁ umāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ durlabhāyai namaḥ |
ōṁ śāstryai namaḥ |
ōṁ mahāśāstryai namaḥ |
ōṁ śikhaṇḍinyai namaḥ | 108

iti śrī bālāṣṭōttaraśatanāmāvalī |


See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting. See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed