Bala Raksha Stotram – bālarakṣā stōtram (gōpī kr̥tam)


avyādajō:’ṅghrimaṇimāṁstava jānvathōrū
yajñō:’cyutaḥ kaṭitaṭaṁ jaṭharaṁ hayāsyaḥ |
hr̥tkēśavastvadura īśaḥ inastu kaṇṭhaṁ
viṣṇurbhujaṁ mukhamurukrama īśvaraḥ kam || 1 ||

cakryagrataḥ sahagadō harirastu paścāt
tvatpārśvayōrdhanurasī madhuhā janaśca |
kōṇēṣu śaṅkhaḥ urugāya uparyupēndraḥ
tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt || 2 ||

indriyāṇi hr̥ṣīkēśaḥ prāṇānnārāyaṇō:’vatu |
śvētadvīpapatiścittaṁ manō yōgīśvarō:’vatu || 3 ||

pr̥śnigarbhaśca tē buddhimātmānaṁ bhagavānhariḥ |
krīḍantaṁ pātu gōvindaḥ śayānaṁ pātu mādhavaḥ || 4 ||

vrajantamavyādvaikuṇṭhaḥ āsīnaṁ tvāṁ śriyaḥpatiḥ |
bhuñjānaṁ yajñabhukpātu sarvagrahabhayaṅkaraḥ || 5 ||

ḍākinyō yātudhānyaśca kuṣmāṇḍā yē:’rbhakagrahāḥ |
bhūtaprētapiśācāśca yakṣarakṣōvināyakāḥ || 6 ||

kōṭarā rēvatī jyēṣṭhā pūtanā mātr̥kādayaḥ |
unmādā yē hyapasmārā dēhaprāṇēndriyadruhaḥ || 7 ||

svapnadr̥ṣṭā mahōtpātā vr̥ddhabālagrahāśca yē |
sarvē naśyantu tē viṣṇōrnāmagrahaṇabhīravaḥ || 8 ||

iti śrīmadbhāgavatē daśamaskandhē gōpīkr̥ta bālarakṣā stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed