Sri Krishna Ashtottara Shatanama Stotram – śrī kr̥ṣṇa aṣṭōttaraśatanāma stōtram


ōṁ asya śrīkr̥ṣṇāṣṭōttaraśatanāmnaḥ śrīśēṣa r̥ṣiḥ anuṣṭupchandaḥ śrīkr̥ṣṇō dēvatā śrīkr̥ṣṇaprītyarthē śrīkr̥ṣṇāṣṭōttara śatanāmastōtrajapē viniyōgaḥ |

śrīśēṣa uvāca |
śrīkr̥ṣṇaḥ kamalānāthō vāsudēvassanātanaḥ |
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||

śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ |
caturbhujāttacakrāsigadāśaṅkhāmbujāyudhaḥ || 2 ||

dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ |
yamunāvēgasaṁhārī balabhadrapriyānujaḥ || 3 ||

pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ |
nandavrajacarānandī saccidānandavigrahaḥ || 4 ||

navanītaviliptāṅgō navanītanaṭō:’naghaḥ |
navanītanavāhārī mucukundaprasādakaḥ || 5 ||

ṣōḍaśastrisahasrēśastribhaṅgī madhurākr̥tiḥ |
śukavāgamr̥tābdhīndurgōvindō yōgināṁ patiḥ || 6 ||

vatsapālanasañcārī dhēnukāsurabhañjanaḥ |
tr̥ṇīkr̥tatr̥ṇāvartō yamalārjunabhañjanaḥ || 7 ||

uttālōttālabhēttā ca tamālaśyāmalākr̥tiḥ |
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ || 8 ||

ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ |
vanamālī pītavāsāḥ pārijātāpahārakaḥ || 9 ||

gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ |
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ || 10 ||

madhuhā mathurānāthō dvārakānāyakō balī |
br̥ndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ || 11 ||

śyamantakamaṇērhartā naranārāyaṇātmakaḥ |
kubjākr̥ṣṇāmbaradharō māyī paramapūruṣaḥ || 12 ||

muṣṭikāsuracāṇūramallayuddhaviśāradaḥ |
saṁsāravairī kaṁsārirmurārirnarakāntakaḥ || 13 ||

anādibrahmacārī ca kr̥ṣṇāvyasanakarśakaḥ |
śiśupālaśiracchēttā duryōdhanakulāntakr̥t || 14 ||

vidurā:’krūravaradō viśvarūpapradarśakaḥ |
satyavāksatyasaṅkalpaḥ satyabhāmāratō jayī || 15 ||

subhadrāpūrvajō viṣṇurbhīṣmamuktipradāyakaḥ |
jagadgururjagannāthō vēṇunādaviśāradaḥ || 16 ||

vr̥ṣabhāsuravidhvaṁsī bāṇāsurabalāntakr̥t |
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṁsakaḥ || 17 ||

pārthasārathiravyaktō gītāmr̥tamahōdadhiḥ |
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ || 18 ||

dāmōdarō yajñabhōktā dānavēndravināśanaḥ |
nārāyaṇaḥ parabrahma pannagāśanavāhanaḥ || 19 ||

jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ |
puṇyaślōkastīrthakarō vēdavēdyō dayānidhiḥ || 20 ||

sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |
ityēvaṁ kr̥ṣṇadēvasya nāmnāmaṣṭōttaraṁ śatam || 21 ||

kr̥ṣṇēna kr̥ṣṇabhaktēna śrutvā gītāmr̥taṁ purā |
stōtram kr̥ṣṇapriyakaraṁ kr̥taṁ tasmānmayā purā || 22 ||

kr̥ṣṇanāmāmr̥taṁ nāma paramānandadāyakam |
sarvōpadravaduḥkhaghnaṁ paramāyuṣyavardhanam || 23 ||

dānaṁ śrutaṁ tapastīrthaṁ yatkr̥taṁ tviha janmani |
paṭhatāṁ śr̥ṇvatāṁ caiva kōṭikōṭiguṇaṁ bhavēt || 24 ||

putrapradamaputrāṇāmagatīnāṁ gatipradam |
dhanāvahaṁ daridrāṇāṁ jayēcchānāṁ jayāvaham || 25 ||

śiśūnāṁ gōkulānāṁ ca puṣṭidaṁ puṣṭivardhanam |
vātagrahajvarādīnāṁ śamanaṁ śāntimuktidam || 26 ||

samastakāmadaṁ sadyaḥ kōṭijanmāghanāśanam |
antē kr̥ṣṇasmaraṇadaṁ bhavatāpabhayāpaham || 27 ||

kr̥ṣṇāya yādavēndrāya jñānamudrāya yōginē |
nāthāya rukmiṇīśāya namō vēdāntavēdinē || 28 ||

imaṁ mantraṁ mahādēvī japannēva divāniśam |
sarvagrahānugrahabhāk sarvapriyatamō bhavēt || 29 ||

putrapautraiḥ parivr̥taḥ sarvasiddhisamr̥ddhimān |
nirviśya bhōgānantē:’pi kr̥ṣṇasāyujyamāpnunāt || 30 ||

iti śrīnāradapāñcarātrē jñānāmr̥tasārē umāmahēśvara saṁvādē dharaṇī śēṣa saṁvādē śrīkr̥ṣṇāṣṭōttaraśatanāmastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed