Shirdi Sai Kakada Aarathi – kākaḍa ārati


1| jōḍu niyākara caraṇi ṭhēvilā mādhā |
parisāvī vinantī mājhi paṇḍarīnādhā || 1 ||

asōnasō bhāva ālō tūjhiyā ṭhāyā |
kr̥pā dr̥ṣṭi pāhē majakaḍē sadgururāyā || 2 ||

akhaṇḍīta sāvē aisē vāṭatē pāyī |
sāṇḍūnī saṅkōca ṭhāva thōḍā sā dēī || 3 ||

tukāmhaṇē dēvā mājhī vēḍī vākuḍī |
nāmēbhava pāśa hāti āpulyā tōḍī || 4 ||

2| uṭhā pāṇḍuraṅgā prabhāta samayō pātalā |
vaiṣṇavāñca mēlā garuḍa pārī dāṭalā || 1 ||

garuḍapārā pāsuni mahā dvārā paryanta |
surava rāñcī māndī ubhī jōḍu ni hāta || 2 ||

śukasanakādika nārada tumbura bhaktāñcyā kōṭī |
triśūlaḍhamarū ghēuni ubhā girijēcā patī || 3 ||

kaliyugīcā bhaktanāmā ubhā kīrtanī |
pāṭhīmāgē ubhīḍōlā lāvuniya janī || 4 ||

3| uṭhā uṭhā śrīsāyinātha guru caraṇa kamaladāvā |
ādivyādhi bhavatāpa vārunī tārā jaḍajīvā || 1 ||

gēlī tumhā sōḍuniyā bhava tamarajanī vilayā |
parihi ajñānāsī tumacī bhulavi yōgamāyā || 2 ||

śaktina amhā yatkiñcita hī tijalā sārāyā |
tuhmīca tītē sārunidāvā mukhajana tārāyā || 3 ||

bhō sāyinātha mahārāja bhavatimiranāśaka ravī |
ajñānī amhīkitī tava varṇāvī dhōravī || 4 ||

tīvarṇitā bhāgalē bahuvadani śēṣavidhi kavī |
sakr̥pahōvuni mahimā tumacā tumhī cavadavāvā || 5 ||

ādivyādhi bhavatāpa vārunī tārā jaḍajīvā |
uṭhā uṭhā śrīsāyinātha guru caraṇa kamaladāvā |
ādivyādhi bhavatāpa vārunī tārā jaḍajīvā |

bhaktamanī sadbhāvadharuni jē tumha anusaralē |
dhyāyāstavatē darśana tumacē dvāri ubhēṭhēlē || 6 ||

dhyānasthā tumhāsa pāhuni mana amucē dhālē |
paritvadvacanāmr̥taprāśāyā tē ātūrujhālē || 7 ||

ughaḍūni nētrakamālā dīnabandhū ramākāntā |
pāhi bā kr̥pādr̥ṣṭī bāla kājaśī mātā || 8 ||

rañjavī madhuravāṇī hari tāpa sāyināthā |
amhica āpulē kāryāstava tuja kaṣṭavitō dēvā || 9 ||

sahāna kariśila aikuni dhyāvī bhēṭa kr̥ṣṇadāvā ||

uṭhā uṭhā śrīsāyinātha guru caraṇa kamaladāvā |
ādivyādhi bhavatāpa vārunī tārā jaḍajīvā |

4| uṭhā pāṇḍuraṅgā ātā darśana dhẏāsakalā |
jhālā aruṇōdaya saralīnidrēcī vēlā || 1 ||

santa sādhū munī avaghē jhālētī gōlā |
sōḍā śējē sukha ātā bahudyā mukhakamalā || 2 ||

raṅgamaṇḍapī mahādvārī jhālīsē dāṭī |
mana utāvīlā rūpa vahāvayā dr̥ṣṭī || 3 ||

rahī rakhumābā ī tumhā yē ū dẏādayā |
śējē hālavunī jāgē karā dēvarāya || 4 ||

garuḍa hanumanta ubhē pāhatī vāṭa |
svargīcē suravara ghē uni ālē bōbhāṭa || 5 ||

jhālē muktadvāra lābha jhālā rōkaḍā |
viṣṇudāsa nāmā ubhā ghē uni kākaḍā || 6 ||

5| ghē uni pañcāratī karū bābāñcī āratī
uṭhā uṭhāhō bāndhavā ōvālu haramādhavā|
karūniyā sthīramana pāhu gaṁbhīra hēdhyāna
kr̥ṣṇanādhā dattasāyī jaḍōcitta tujhē pāyī ||

6| kākaḍa ārati karītō sāyinātha dēvā
cinmayarupadā khavī ghēvuni bālaka laghusēvā
kāmakrōdha madamatsara ātuni kākaḍā kēlā
vairāgyācē tūpha ghāluni mītō bijavīlā
sāyinātha gurubhakti jvalanē tōmī pēṭavilā
tadvr̥ttī jālunī gurūnē prakāśa pāḍilā
dvaitatamā nāsūnī milavī tatsvarūpijīvā
cinmayarūpadākhavī ghēvuni bālaka laghusēva ||

kākaḍa ārati karītō sāyinātha dēvā
cinmayarūpadākhavī ghēvuni bālaka laghusēvā

bhūkhēcara vyāpunī āvaghē hr̥tkamalī rāhasī
tōci datta dēva śiriḍī rāhuni pāvasī
rāhuna yēdhē anyastrahi tō bhaktāstava dhāvasī
nirasuniyā saṅkaṭā dāsā anubhava dhāvasī
nakalētvallī lāhī kōṇyā dēvāvā mānavā
cinmayarūpadākhavī ghēvuni bālaka laghusēva ||

kākaḍa ārati karītō sāyinātha dēvā
cinmayarūpadākhavī ghēvuni bālaka laghusēvā

tvadduśadundubhīnē sārē ambara hē kōndalē
saguṇamūrti pāhaṇẏā ātura jana śiriḍi ālē
prāśuni tvadvacanāmr̥ta amucē dēhabhāna haraphalē
sōḍuniyā durabhimāna mānasa tvaccharaṇi vāhilē
kr̥pākarōni sāyimāvulē dāsa padari ghyāvā
cinmayarūpadākhavī ghēvuni bālaka laghusēva ||

kākaḍa ārati karītō sāyinātha dēvā
cinmayarūpadākhavī ghēvuni bālaka laghusēvā

7| bhaktīciyā pōṭī bōdha kākaḍa jyōti || 1 ||

pañcaprāṇa jīvē bhāvē ōvālū āratī || 2 ||

ōvālū āratī mājhā paṇḍarīnādhā mājhā sāyinātha || 3 ||

dōna hī kara jōḍūnī caraṇī ṭhēvilā mādhā || 4 ||

kāya mahimā varṇū ātā sāṅgaṇē kitī || 5 ||

kōṭi brahma hatya mukha pāhatā jātī || 6 ||

rāhī rakhumābhāyī ubhyā dōghi dōbāhī |
mayūra piñcha chāmarē ḍhāliti sāyīñcā ṭhāyī || 7 ||

tukāmhaṇē dīvaghē uni unmanīta śōbhā |
vīṭhēvarī ubhā disē lāvaṇya gābhā || 8 ||

8| uṭhā sādusanta sādā āpulālē hita ||

jā īla jā īla hā naradēhā magakaicā bhagavanta
uṭhōniyā pahaṭē bābā ubhā āsē viṭē
caraṇa tayān-cē gōmaṭē amr̥ta dr̥ṣṭī avalōkā
uṭhā uṭhā hōvēgēsī calā jā uyārā ulāsī
jaḍatila pātakāna cẏārāśī kākaḍa ārati dēkhiliyā
jāgē karā rukmiṇīvara dēva āhē nijasurānta
vēgī limbalōṇa karā dr̥ṣṭī hō īla tayāsī
dvārī bhājantrī vājatī ḍhōlu ḍhamāmē garjatī
hōtasē kākaḍa āratī mājhyā sadguru rāyācī
siṁhanāda śaṅkhabhēri ānanda hōtasē mahādvārī
kēsavarāja viṭhēvarī nāmacaraṇa vanditō

9| sāyinātha guru mājhē āyī
majalāṭhāva dyāvā pāyī
dattarāja guru mājhē āyī
majalāṭhāva dyāvā pāyī
sāyinātha guru mājhē āyī
majalāṭhāva dyāvā pāyī

śrī saccidānanda sadguru sāyinātha mahārāja kī jai |

10| prabhātasamayī nabhā śubha raviprabhā pākalī
smarē guru sadā aśā samayityā chalē nā kalī
hmaṇōni kara jōḍunī karu atā guru prārthanā
samarthaguru sāyinātha puravī manōvāsanā || 1 ||

tamā nirasi bhānu hā guruhi nāsi ajñanatā
parantu guracī karī nara vihī kathī sāmyatā
punhā timira janma ghē guru kr̥pēni ajñānanā
samarthaguru sāyinātha puravī manōvāsanā || 2 ||

ravi pragaṭa hō uni tvarita ghālavī ālasā
tasā guruhi sōḍavī sakala duṣkr̥tī lālasā
harōnī abhimānahi jaḍavi tvatpadī bhāvanā
samarthaguru sāyinātha puravī manōvāsanā || 3 ||

gurūsi upamā disē vidhiharīharāñci vuṇi
kuṭhōnimaga hē itī kavanīyā vugī pāhuṇi
tujhīca upamā tulā baravi śōbhatē sajjanā
samarthaguru sāyinātha puravī manōvāsanā || 4 ||

samādhi vutarōniyā guru calā maśīdhīkaḍē
tvadīya vacanōktitī madhura vāritī sākaḍē
ajātaripu sadgurō akhila pātakā bhañjana
samarthaguru sāyinātha puravī manōvāsanā || 5 ||

ahā susamayā siyā guru uṭhōniyā baisalē
vilōkuni padāśritā tvadiya āpadē nāsilē
asā suhita kāriyā jagati kōṇihī anyanā
samarthaguru sāyinātha puravī manōvāsanā || 6 ||

aśē bahuta śāhaṇā pariṇajyā gurūñci kr̥pā
na tatsvahita tyākalē karita sē rikāmyā gapā
jarī gurupadā dharī sudhr̥ḍa bhaktinētō manā
samarthaguru sāyinātha puravī manōvāsanā || 7 ||

gurō vinatimī karī hr̥dayamandiri yā basā
samastajaga hē gurusvarupacī ṭhasō mānasā
ghaḍō satata satkr̥tī matihi dē jagatpāvanā
samarthaguru sāyinātha puravī manōvāsanā || 8 ||

11| prēmēyā aṣṭakāśī phaḍuni guruvarā prārdhitī jē prabhāti
tyāñcēcittāsidētō akhilaharuniyā bhrānti mīnityaśānti
aisēhē sāyināthēkadhuni sucavilē jēvi yābālakāśī
tēvītyā kr̥ṣṇapāyī namuni savinayē arpitō aṣṭakāśī

śrī saccidānanda sadguru sāyinātha maharāja ki jai|

12| sāyi rahama najara karanā baccōṅkā pālana karanā || _2_ ||

jānā tumanē jagatpasārā saba hi jhūṭha jamānā || _2_ ||

sāyi rahama najara karanā baccōṅkā pālana karanā || _2_ ||

mai andhāhū bandā āpakā mujhasē prabhu dikhalānā || _2_ ||

sāyi rahama najara karanā baccōṅkā pālana karanā || _2_ ||

dāsagaṇū kahē aba kyā bōlu thaka gayi mērī rasanā || _2_ ||

sāyi rahama najara karanā baccōṅkā pālana karanā || _2_ ||

13| rahama najara karō aba mōrē sāyī
tuma bina nahi mujhē mā bāpa bhāyī || rahama najara karō ||

mai andhā hū bandā tumhārā |
mai andhā hū bandā tumhārā |
mai nājānu mai nājānu
mai nājānu allā ilāhi || rahama najara karō ||

rahama najara karō aba mōrē sāyī
tuma bina nahi mujhē mā bāpa bhāyī || rahama najara karō ||

khālī jamānā mainē gavāyā |
khālī jamānā mainē gavāyā |
sāthī ākira kā sāthī ākira kā
sāthī ākira kā kiyā na kōyī || rahama najara karō ||

rahama najara karō aba mōrē sāyī
tuma bina nahi mujhē mā bāpa bhāyī || rahama najara karō ||

apnē mas-jida kā jhāḍū ganū hai |
apnē mas-jida kā jhāḍū ganū hai |
mālika hamārē mālika hamārē
mālika hamārē tuma bābā sāyi || rahama najara karō ||

rahama najara karō aba mōrē sāyī
tuma bina nahi mujhē mā bāpa bhāyī || rahama najara karō ||

14| tuja kāyadē usāpalyāmī khāyāntarayō
tuja kāyadē u sadgurūmī khāyāntarī
mī dubali baṭika nāmẏāci jāṇa śrīhari
mī dubali baṭika nāmẏāci jāṇa śrīhari

ucchiṣṭa tulā dēṇē hi gōṣṭa nā bariyō
ucchiṣṭa tulā dēṇē hi gōṣṭanā bari
tū jagannātha tu jadēū kaśirē bhākari
tū jagannātha tu jadēū kaśirē bhākari

nakō anta madīya pāhusakhyā bhagavantā śrīkāntā
madhyāhna rātri ulaṭōni gēli hi ātā aṇu cittā
jāhō īla tujhārē kākaḍā kirā ulāntariyō
jāhō īla tujhārē kākaḍā kirā ulāntarī
aṇatīla bhakta naivēdyahi nānāpari
aṇatīla bhakta naivēdya hi nānāpari

tuja kāyadē usāpalyāmī khāyāntarayō
tuja kāyadē u sadgurūmī khāyāntarī
mī dubali baṭika nāmẏāci jāṇa śrīhari
mī dubali baṭika nāmẏāci jāṇa śrīhari

15| śrī sadguru bābā sāyī ō
śrī sadguru bābā sāyī
tujavācuni āśraya nāhī bhūtalī
tujavācuni āśraya nāhī bhūtalī

mī pāpi patita dhīmandā ō
mī pāpi patita dhīmandā
tāraṇēmalā gurunāthā jhaḍhakarī
tāraṇēmalā sāyināthā jhaḍhakarī

tu śānti kṣamē cā mērū ō
tū śānti kṣamē cā nērū
tumi bhavarṇavīcē tārū guruvarā
tumi bhavarṇavīcē tārū guruvarā

guruvarā majasi pāmarā atā uddharā
tvaritalavalāhi tvaritalavalāhi
mī buḍatō bhavabhayaḍōhi uddarā
mī buḍatō bhavabhayaḍōhi uddarā

śrī sadguru bābā sāyī ō
śrī sadguru bābā sāyī
tujavācuni āśraya nāhī bhūtalī
tujavācuni āśraya nāhī bhūtalī

śrī saccidānanda sadguru sāyinātha mahārāja kī jai |

rājādhirāja yōgirāja parabrahma sāyinātha maharāja
śrī saccidānanda sadguru sāyinātha maharāja kī jai |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed