Sanusvara Prashna (Sunnala Pannam) – sānusvāra praśnaḥ (sunnāla pannaṁ)


[kṛṣṇayajurvedaṃ taittarīya brāhmaṇa 3-4-1-1]

śrī gurubhyo namaḥ | hariḥ om |

brahma̍ṇe brāhma̱ṇamāla̍bhate | kṣa̱ttrāya̍ rāja̱nyam̎ | ma̱rudbhyo̱ vaiśyam̎ | tapa̍se śū̱dram | tama̍se̱ taska̍ram | nāra̍kāya vīra̱haṇam̎ | pā̱pmane̎ klī̱bam | ā̱kra̱yāyā̍yo̱gūm |
kāmā̍ya puggśca̱lūm | ati̍kruṣṭāya māga̱dham || 1 ||

gī̱tāya̍ sū̱tam | nṛ̱ttāya̍ śailū̱ṣam | dharmā̍ya sabhāca̱ram | na̱rmāya̍ re̱bham | nari̍ṣṭhāyai bhīma̱lam | hasā̍ya̱ kārim̎ | ā̱na̱ndāya̍ strīṣa̱kham | pra̱mude̍ kumārīpu̱tram | me̱dhāyai̍ rathakā̱ram | dhairyā̍ya̱ takṣā̍ṇam || 2 ||

śramā̍ya kaulā̱lam | mā̱yāyai̍ kārmā̱ram | rū̱pāya̍ maṇikā̱ram | śubhe̍ va̱pam | śa̱ra̱vyā̍yā iṣukā̱ram | he̱tyai dha̍nvakā̱ram | karma̍ṇe jyākā̱ram | di̱ṣṭāya̍ rajjusa̱rgam | mṛ̱tyave̍ mṛga̱yum | anta̍kāya śva̱nitam̎ || 3 ||

sa̱ndhaye̍ jā̱ram | ge̱hāyo̍papa̱tim | nirṛ̍tyai parivi̱ttam | ārtyai̍ parivividā̱nam | arā̎dhyai didhiṣū̱patim̎ | pa̱vitrā̍ya bhi̱ṣajam̎ | pra̱jñānā̍ya nakṣatrada̱rśam | niṣkṛ̍tyai peśaskā̱rīm | balā̍yopa̱dām | varṇā̍yānū̱rudham̎ || 4 ||

na̱dībhya̍: pauñji̱ṣṭam | ṛ̱kṣīkā̎bhyo̱ naiṣā̍dam | pu̱ru̱ṣa̱vyā̱ghrāya̍ du̱rmadam̎ | pra̱yudbhya̱ unma̍ttam | ga̱ndha̱rvā̱psa̱rābhyo̱ vrātyam̎ | sa̱rpa̱de̱va̱ja̱nebhyo’pra̍tipadam | ave̎bhyaḥ kita̱vam | i̱ryatā̍yā̱ aki̍tavam | pi̱śā̱cebhyo̍ bidalakā̱ram | yā̱tu̱dhāne̎bhyaḥ kaṇṭakakā̱ram || 5 ||

u̱thsā̱debhya̍: ku̱bjam | pra̱mude̍ vāma̱nam | dvā̱rbhyaḥ srā̱mam | svapnā̍yā̱ndham | adha̍rmāya badhi̱ram | sa̱ñjñānā̍ya smarakā̱rīm | pra̱kā̱modyā̍yopa̱sadam̎ | ā̱śi̱kṣāyai̎ pra̱śninam̎ | u̱pa̱śi̱kṣāyā̍ abhipra̱śninam̎ | ma̱ryādā̍yai praśnavivā̱kam || 6 ||

ṛtyai̎ ste̱nahṛ̍dayam | vaira̍hatyāya̱ piśu̍nam | vivi̍ttyai kṣa̱ttāram̎ | aupa̍draṣṭāya saṅgrahī̱tāram̎ | balā̍yānuca̱ram | bhū̱mne pa̍riṣka̱ndam | pri̱yāya̍ priyavā̱dinam̎ | ari̍ṣṭyā aśvasā̱dam | medhā̍ya vāsaḥ palpū̱līm | pra̱kā̱māya̍ rajayi̱trīm || 7 ||

bhāyai̍ dārvāhā̱ram | pra̱bhāyā̍ āgne̱ndham | nāka̍sya pṛ̱ṣṭhāyā̍bhiṣe̱ktāram̎ | bra̱dhnasya̍ vi̱ṣṭapā̍ya pātranirṇe̱gam | de̱va̱lo̱kāya̍ peśi̱tāram̎ | ma̱nu̱ṣya̱lo̱kāya̍ prakari̱tāram̎ | sarve̎bhyo lo̱kebhya̍ upase̱ktāram̎ | ava̍rtyai va̱dhāyo̍pamanthi̱tāram̎ | su̱va̱rgāya̍ lo̱kāya̍ bhāga̱dugham̎ | varṣi̍ṣṭhāya̱ nākā̍ya parive̱ṣṭāram̎ || 8 ||

arme̎bhyo hasti̱pam | ja̱vāyā̎śva̱pam | puṣṭyai̍ gopā̱lam | teja̍se’japā̱lam | vī̱ryā̍yāvipā̱lam | irā̍yai kī̱nāśam̎ | kī̱lālā̍ya surākā̱ram | bha̱drāya̍ gṛha̱pam | śreya̍se vitta̱dham | adhya̍kṣāyānukṣa̱ttāram̎ || 9 ||

ma̱nyave̎yastā̱pam | krodhā̍ya nisa̱ram | śokā̍yābhisa̱ram | u̱tkū̱la̱vi̱kū̱lābhyā̎ṃ tri̱sthinam̎ | yogā̍ya yo̱ktāram̎ | kṣemā̍ya vimo̱ktāram̎ | vapu̍ṣe mānaskṛ̱tam | śīlā̍yāñjanīkā̱ram | nirṛ̍tyai kośakā̱rīm | ya̱māyā̱sūm || 10 ||

ya̱myai̍ yama̱sūm | atha̍rva̱bhyo’va̍tokām | sa̱ṃva̱thsa̱rāya̍ paryā̱riṇī̎m | pa̱ri̱va̱thsa̱rāyāvi̍jātām | i̱dā̱va̱thsa̱rāyā̍pa̱skadva̍rīm | i̱dva̱tsa̱rāyā̱tītva̍rīm | va̱thsa̱rāya̱ vija̍rjarām | sa̱ṃva̱thsa̱rāya̱ pali̍knīm | vanā̍ya vana̱pam | a̱nyato̎raṇyāya dāva̱pam || 11 ||

saro̎bhyo dhaiva̱ram | veśa̍ntābhyo̱ dāśam̎ | u̱pa̱sthāva̍rībhyo̱ baindam̎ | na̱ḍva̱lābhya̍: śauṣka̱lam | pā̱ryā̍ya kaiva̱rtam | a̱vā̱ryā̍ya mārgā̱ram | tī̱rthebhya̍ ā̱ndam | viṣa̍mebhyo mainā̱lam | svane̎bhya̱: parṇa̍kam | guhā̎bhya̱: kirā̍tam | sānu̍bhyo̱ jambha̍kam | parva̍tebhya̱: kimpū̍ruṣam || 12 ||

pra̱ti̱śrutkā̍yā ṛtu̱lam | ghoṣā̍ya bha̱ṣam | antā̍ya bahuvā̱dinam̎ | a̱na̱ntāya̱ mūkam̎ | maha̍se vīṇāvā̱dam | krośā̍ya tūṇava̱dhmam | ā̱kra̱ndāya̍ dundubhyāghā̱tam | a̱va̱ra̱spa̱rāya̍ śaṅkha̱dhmam | ṛ̱bhubhyo̎jinasandhā̱yam | sā̱dhyebhya̍ścarma̱mṇam || 13 ||

bī̱bha̱thsāyai̍ paulka̱sam | bhūtyai̍ jāgara̱ṇam | abhū̎tyai svapa̱nam | tu̱lāyai̍ vāṇi̱jam | varṇā̍ya hiraṇyakā̱ram | viśve̎bhyo de̱vebhya̍: sidhma̱lam | pa̱ścā̱ddo̱ṣāya̍ glā̱vam | ṛtyai̍ janavā̱dinam̎ | vyṛ̍ddhyā apaga̱lbham | sa̱g̱ṃśa̱rāya̍ pra̱cchidam̎ || 14 ||

hasā̍ya puggśca̱lūmāla̍bhate | vī̱ṇā̱vā̱daṃ gaṇa̍kaṃ gī̱tāya̍ | yāda̍se śābu̱lyām | na̱rmāya̍ bhadrava̱tīm | tū̱ṣṇa̱va̱dhmaṃ grā̍ma̱ṇya̍ṃ pāṇisaṅghā̱taṃ nṛ̱ttāya̍ | modā̍yānu̱krośa̍kam | ā̱na̱ndāya̍ tala̱vam || 15 ||

a̱kṣa̱rā̱jāya̍ kita̱vam | kṛ̱tāya̍ sabhā̱vinam̎ | tretā̍yā ādinavada̱rśam | dvā̱pa̱rāya̍ bahi̱: sadam̎ | kala̍ye sabhāsthā̱ṇum | du̱ṣkṛ̱tāya̍ ca̱rakā̍cāryam | adhva̍ne brahmacā̱riṇam̎ | pi̱śā̱cebhya̍: saila̱gam | pi̱pā̱sāyai̍ govya̱ccham | nirṛ̍tyai goghā̱tam | kṣu̱dhe go̍vika̱rtam | kṣu̱ttṛ̱ṣṇābhyā̱ṃ tam | yo gāṃ vi̱kṛnta̍ntaṃ mā̱g̱ṃsaṃ bhikṣa̍māṇa upa̱tiṣṭha̍te || 16 ||

bhūmyai̍ pīṭhasa̱rpiṇa̱māla̍bhate | a̱gnaye’g̍ṃsa̱lam | vā̱yave̍ cāṇḍā̱lam | a̱ntari̍kṣāya vagṃśana̱rtinam̎ | di̱ve kha̍la̱tim | sūryā̍ya harya̱kṣam | ca̱ndrama̍se mirmi̱ram | nakṣa̍trebhyaḥ ki̱lāsam̎ | ahne̍ śu̱klaṃ pi̍ṅga̱lam | rātri̍yai kṛ̱ṣṇaṃ pi̍ṅgā̱kṣam || 17 ||

vā̱ce puru̍ṣa̱māla̍bhate | prā̱ṇama̍pā̱naṃ vyā̱namu̍dā̱nagṃ sa̍mā̱naṃ tānvā̱yave̎ | sūryā̍ya̱ cakṣu̱rāla̍bhate | mana̍śca̱ndrama̍se | di̱gbhyaḥ śrotram̎ | pra̱jāpa̍taye̱ puru̍ṣam || 18 ||

athai̱tānarū̍pebhya̱ āla̍bhate | ati̍hrasva̱mati̍dīrgham | ati̍kṛśa̱matyag̍ṃsalam | ati̍śukla̱mati̍kṛṣṇam | ati̍ślakṣṇa̱mati̍lomaśam | ati̍kiriṭa̱mati̍danturam | ati̍mirmira̱mati̍memiṣam | ā̱śāyai̍ jā̱mim | pra̱tī̱kṣāyai̍ kumā̱rīm || 19 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sanusvara Prashna (Sunnala Pannam) – sānusvāra praśnaḥ (sunnāla pannaṁ)

Leave a Reply

error: Not allowed