Santana Gopala Stotram – santāna gōpāla stōtram


śrīśaṁ kamalapatrākṣaṁ dēvakīnandanaṁ harim |
sutasamprāptayē kr̥ṣṇaṁ namāmi madhusūdanam || 1 ||

namāmyahaṁ vāsudēvaṁ sutasamprāptayē harim |
yaśōdāṅkagataṁ bālaṁ gōpālaṁ nandanandanam || 2 ||

asmākaṁ putralābhāya gōvindaṁ munivanditam |
namāmyahaṁ vāsudēvaṁ dēvakīnandanaṁ sadā || 3 ||

gōpālaṁ ḍimbhakaṁ vandē kamalāpatimacyutam |
putrasamprāptayē kr̥ṣṇaṁ namāmi yadupuṅgavam || 4 ||

putrakāmēṣṭiphaladaṁ kañjākṣaṁ kamalāpatim |
dēvakīnandanaṁ vandē sutasamprāptayē mama || 5 ||

padmāpatē padmanētra padmanābha janārdana |
dēhi mē tanayaṁ śrīśa vāsudēva jagatpatē || 6 ||

yaśōdāṅkagataṁ bālaṁ gōvindaṁ munivanditam |
asmākaṁ putra lābhāya namāmi śrīśamacyutam || 7 ||

śrīpatē dēvadēvēśa dīnārtirharaṇācyuta |
gōvinda mē sutaṁ dēhi namāmi tvāṁ janārdana || 8 ||

bhaktakāmada gōvinda bhaktarakṣa śubhaprada |
dēhi mē tanayaṁ kr̥ṣṇa rukmiṇīvallabha prabhō || 9 ||

rukmiṇīnātha sarvēśa dēhi mē tanayaṁ sadā |
bhaktamandāra padmākṣa tvāmahaṁ śaraṇaṁ gataḥ || 10 ||

dēvakīsuta gōvinda vāsudēva jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 11 ||

vāsudēva jagadvandya śrīpatē puruṣōttama |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 12 ||

kañjākṣa kamalānātha parakāruṇikōttama |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 13 ||

lakṣmīpatē padmanābha mukunda munivandita |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 14 ||

kāryakāraṇarūpāya vāsudēvāya tē sadā |
namāmi putralābhārthaṁ sukhadāya budhāya tē || 15 ||

rājīvanētra śrīrāma rāvaṇārē harē kavē |
tubhyaṁ namāmi dēvēśa tanayaṁ dēhi mē harē || 16 ||

asmākaṁ putralābhāya bhajāmi tvāṁ jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa vāsudēva ramāpatē || 17 ||

śrīmāninīmānacōra gōpīvastrāpahāraka |
dēhi mē tanayaṁ kr̥ṣṇa vāsudēva jagatpatē || 18 ||

asmākaṁ putrasamprāptiṁ kuruṣva yadunandana |
ramāpatē vāsudēva mukunda munivandita || 19 ||

vāsudēva sutaṁ dēhi tanayaṁ dēhi mādhava |
putraṁ mē dēhi śrīkr̥ṣṇa vatsaṁ dēhi mahāprabhō || 20 ||

ḍimbhakaṁ dēhi śrīkr̥ṣṇa ātmajaṁ dēhi rāghava |
bhaktamandāra mē dēhi tanayaṁ nandanandana || 21 ||

nandanaṁ dēhi mē kr̥ṣṇa vāsudēva jagatpatē |
kamalānātha gōvinda mukunda munivandita || 22 ||

anyathā śaraṇaṁ nāsti tvamēva śaraṇaṁ mama |
sutaṁ dēhi śriyaṁ dēhi śriyaṁ putraṁ pradēhi mē || 23 ||

yaśōdāstanyapānajñaṁ pibantaṁ yadunandanaṁ |
vandē:’haṁ putralābhārthaṁ kapilākṣaṁ hariṁ sadā || 24 ||

nandanandana dēvēśa nandanaṁ dēhi mē prabhō |
ramāpatē vāsudēva śriyaṁ putraṁ jagatpatē || 25 ||

putraṁ śriyaṁ śriyaṁ putraṁ putraṁ mē dēhi mādhava |
asmākaṁ dīnavākyasya avadhāraya śrīpatē || 26 ||

gōpāla ḍimbha gōvinda vāsudēva ramāpatē |
asmākaṁ ḍimbhakaṁ dēhi śriyaṁ dēhi jagatpatē || 27 ||

madvāñchitaphalaṁ dēhi dēvakīnandanācyuta |
mama putrārthitaṁ dhanyaṁ kuruṣva yadunandana || 28 ||

yācē:’haṁ tvāṁ śriyaṁ putraṁ dēhi mē putrasampadam |
bhaktacintāmaṇē rāma kalpavr̥kṣa mahāprabhō || 29 ||

ātmajaṁ nandanaṁ putraṁ kumāraṁ ḍimbhakaṁ sutam |
arbhakaṁ tanayaṁ dēhi sadā mē raghunandana || 30 ||

vandē santānagōpālaṁ mādhavaṁ bhaktakāmadam |
asmākaṁ putrasamprāptyai sadā gōvindamacyutam || 31 ||

ōṅkārayuktaṁ gōpālaṁ śrīyuktaṁ yadunandanam |
klīmyuktaṁ dēvakīputraṁ namāmi yadunāyakam || 32 ||

vāsudēva mukundēśa gōvinda mādhavācyuta |
dēhi mē tanayaṁ kr̥ṣṇa ramānātha mahāprabhō || 33 ||

rājīvanētra gōvinda kapilākṣa harē prabhō |
samastakāmyavarada dēhi mē tanayaṁ sadā || 34 ||

abjapadmanibha padmavr̥ndarūpa jagatpatē |
dēhi mē varasatputraṁ ramānāyaka mādhava || 35 || (rūpanāyaka)

nandapāla dharāpāla gōvinda yadunandana |
dēhi mē tanayaṁ kr̥ṣṇa rukmiṇīvallabha prabhō || 36 ||

dāsamandāra gōvinda mukunda mādhavācyuta |
gōpāla puṇḍarīkākṣa dēhi mē tanayaṁ śriyam || 37 ||

yadunāyaka padmēśa nandagōpavadhūsuta |
dēhi mē tanayaṁ kr̥ṣṇa śrīdhara prāṇanāyaka || 38 ||

asmākaṁ vāñchitaṁ dēhi dēhi putraṁ ramāpatē |
bhagavan kr̥ṣṇa sarvēśa vāsudēva jagatpatē || 39 ||

ramāhr̥dayasambhāra satyabhāmāmanaḥpriya |
dēhi mē tanayaṁ kr̥ṣṇa rukmiṇīvallabha prabhō || 40 ||

candrasūryākṣa gōvinda puṇḍarīkākṣa mādhava |
asmākaṁ bhāgyasatputraṁ dēhi dēva jagatpatē || 41 ||

kāruṇyarūpa padmākṣa padmanābhasamarcita |
dēhi mē tanayaṁ kr̥ṣṇa dēvakīnandanandana || 42 ||

dēvakīsuta śrīnātha vāsudēva jagatpatē |
samastakāmaphalada dēhi mē tanayaṁ sadā || 43 ||

bhaktamandāra gambhīra śaṅkarācyuta mādhava |
dēhi mē tanayaṁ gōpabālavatsala śrīpatē || 44 ||

śrīpatē vāsudēvēśa dēvakīpriyanandana |
bhaktamandāra mē dēhi tanayaṁ jagatāṁ prabhō || 45 ||

jagannātha ramānātha bhūminātha dayānidhē |
vāsudēvēśa sarvēśa dēhi mē tanayaṁ prabhō || 46 ||

śrīnātha kamalapatrākṣa vāsudēva jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 47 ||

dāsamandāra gōvinda bhaktacintāmaṇē prabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 48 ||

gōvinda puṇḍarīkākṣa ramānātha mahāprabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 49 ||

śrīnātha kamalapatrākṣa gōvinda madhusūdana |
matputraphalasiddhyarthaṁ bhajāmi tvāṁ janārdana || 50 ||

stanyaṁ pibantaṁ jananīmukhāmbujaṁ
vilōkya mandasmitamujjvalāṅgam |
spr̥śantamanyastanamaṅgulībhiḥ
vandē yaśōdāṅkagataṁ mukundam || 51 ||

yācē:’haṁ putrasantānaṁ bhavantaṁ padmalōcana |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 52 ||

asmākaṁ putrasampattēścintayāmi jagatpatē |
śīghraṁ mē dēhi dātavyaṁ bhavatā munivandita || 53 ||

vāsudēva jagannātha śrīpatē puruṣōttama |
kuru māṁ putradattaṁ ca kr̥ṣṇa dēvēndrapūjita || 54 ||

kuru māṁ putradattaṁ ca yaśōdāpriyanandana |
mahyaṁ ca putrasantānaṁ dātavyaṁ bhavatā harē || 55 ||

vāsudēva jagannātha gōvinda dēvakīsuta |
dēhi mē tanayaṁ rāma kausalyāpriyanandana || 56 ||

padmapatrākṣa gōvinda viṣṇō vāmana mādhava |
dēhi mē tanayaṁ sītāprāṇanāyaka rāghava || 57 ||

kañjākṣa kr̥ṣṇa dēvēndramaṇḍita munivandita |
lakṣmaṇāgraja śrīrāma dēhi mē tanayaṁ sadā || 58 ||

dēhi mē tanayaṁ rāma daśarathapriyanandana |
sītānāyaka kañjākṣa mucukundavaraprada || 59 ||

vibhīṣaṇasya yā laṅkā pradattā bhavatā purā |
asmākaṁ tatprakārēṇa tanayaṁ dēhi mādhava || 60 ||

bhavadīyapadāmbhōjē cintayāmi nirantaram |
dēhi mē tanayaṁ sītāprāṇavallabha rāghava || 61 ||

rāma matkāmyavarada putrōtpattiphalaprada |
dēhi mē tanayaṁ śrīśa kamalāsanavandita || 62 ||

rāma rāghava sītēśa lakṣmaṇānuja dēhi mē |
bhāgyavatputrasantānaṁ daśarathātmaja śrīpatē || 63 ||

dēvakīgarbhasañjāta yaśōdāpriyanandana |
dēhi mē tanayaṁ rāma kr̥ṣṇa gōpāla mādhava || 64 ||

kr̥ṣṇa mādhava gōvinda vāmanācyuta śaṅkara |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 65 ||

gōpabāla mahādhanya gōvindācyuta mādhava |
dēhi mē tanayaṁ kr̥ṣṇa vāsudēva jagatpatē || 66 ||

diśatu diśatu putraṁ dēvakīnandanō:’yaṁ
diśatu diśatu śīghraṁ bhāgyavatputralābham |
diśatu diśatu śrīśō rāghavō rāmacandrō
diśatu diśatu putraṁ vaṁśavistārahētōḥ || 67 ||

dīyatāṁ vāsudēvēna tanayōmatpriyaḥ sutaḥ |
kumārō nandanaḥ sītānāyakēna sadā mama || 68 ||

rāma rāghava gōvinda dēvakīsuta mādhava |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 69 ||

vaṁśavistārakaṁ putraṁ dēhi mē madhusūdana |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 70 ||

mamābhīṣṭasutaṁ dēhi kaṁsārē mādhavācyuta |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 71 ||

candrārkakalpaparyantaṁ tanayaṁ dēhi mādhava |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 72 ||

vidyāvantaṁ buddhimantaṁ śrīmantaṁ tanayaṁ sadā |
dēhi mē tanayaṁ kr̥ṣṇa dēvakīnandana prabhō || 73 ||

namāmi tvāṁ padmanētra sutalābhāya kāmadam |
mukundaṁ puṇḍarīkākṣaṁ gōvindaṁ madhusūdanam || 74 ||

bhagavan kr̥ṣṇa gōvinda sarvakāmaphalaprada |
dēhi mē tanayaṁ svāmin tvāmahaṁ śaraṇaṁ gataḥ || 75 ||

svāmin tvaṁ bhagavan rāma kr̥ṣṇa mādhava kāmada |
dēhi mē tanayaṁ nityaṁ tvāmahaṁ śaraṇaṁ gataḥ || 76 ||

tanayaṁ dēhi gōvinda kañjākṣa kamalāpatē |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 77 ||

padmāpatē padmanētra pradyumnajanaka prabhō |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 78 ||

śaṅkhacakragadākhaḍgaśārṅgapāṇē ramāpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 79 ||

nārāyaṇa ramānātha rājīvapatralōcana |
sutaṁ mē dēhi dēvēśa padmapadmānuvandita || 80 ||

rāma mādhava gōvinda dēvakīvaranandana |
rukmiṇīnātha sarvēśa nāradādisurārcita || 81 ||

dēvakīsuta gōvinda vāsudēva jagatpatē |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 82 ||

munivandita gōvinda rukmiṇīvallabha prabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 83 ||

gōpikārjitapaṅkējamarandāsaktamānasa |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 84 ||

ramāhr̥dayapaṅkējalōla mādhava kāmada |
mamābhīṣṭasutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 85 ||

vāsudēva ramānātha dāsānāṁ maṅgalaprada |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 86 ||

kalyāṇaprada gōvinda murārē munivandita |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 87 ||

putraprada mukundēśa rukmiṇīvallabha prabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 88 ||

puṇḍarīkākṣa gōvinda vāsudēva jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 89 ||

dayānidhē vāsudēva mukunda munivandita |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 90 ||

putrasampatpradātāraṁ gōvindaṁ dēvapūjitam |
vandāmahē sadā kr̥ṣṇaṁ putralābhapradāyinam || 91 ||

kāruṇyanidhayē gōpīvallabhāya murārayē |
namastē putralābhārthaṁ dēhi mē tanayaṁ vibhō || 92 ||

namastasmai ramēśāya rukmiṇīvallabhāya tē |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 93 ||

namastē vāsudēvāya nityaśrīkāmukāya ca |
putradāya ca sarpēndraśāyinē raṅgaśāyinē || 94 ||

raṅgaśāyin ramānātha maṅgalaprada mādhava |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 95 ||

dāsasya mē sutaṁ dēhi dīnamandāra rāghava |
sutaṁ dēhi sutaṁ dēhi putraṁ dēhi ramāpatē || 96 ||

yaśōdātanayābhīṣṭaputradānarataḥ sadā |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 97 ||

madiṣṭadēva gōvinda vāsudēva janārdana |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 98 ||

nītimān dhanavān putrō vidyāvāṁśca prajāpatē |
bhagavaṁstvatkr̥pāyāśca vāsudēvēndrapūjita || 99 ||

yaḥ paṭhēt putraśatakaṁ sō:’pi satputravān bhavēt |
śrīvāsudēvakathitaṁ stōtraratnaṁ sukhāya ca || 100 ||

japakālē paṭhēnnityaṁ putralābhaṁ dhanaṁ śriyam |
aiśvaryaṁ rājasammānaṁ sadyō yāti na saṁśayaḥ || 101 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed