Sankata Nasana Ganesha Stotram – śrī saṅkaṭanāśana gaṇēśa stōtram


nārada uvāca |
praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityamāyuṣkāmārthasiddhayē || 1 ||

prathamaṁ vakratuṇḍaṁ ca ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||

lambōdaraṁ pañcamaṁ ca ṣaṣṭhaṁ vikaṭamēva ca |
saptamaṁ vighnarājaṁ ca dhūmravarṇaṁ tathāṣṭamam || 3 ||

navamaṁ bhālacandraṁ ca daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||

dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na ca vighnabhayaṁ tasya sarvasiddhikaraṁ param || 5 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||

japēdgaṇapatistōtraṁ ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ ca labhatē nātra saṁśayaḥ || 7 ||

aṣṭabhyō brāhmaṇēbhyaśca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||

iti śrīnāradapurāṇē saṅkaṣṭanāśanaṁ nāma gaṇēśa stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

5 thoughts on “Sankata Nasana Ganesha Stotram – śrī saṅkaṭanāśana gaṇēśa stōtram

  1. thank you for doing this in IAST – very valuable as not many such resources.
    verse 1 is incorrect – it should be: ayuh kAmArtha. it is not “ayus”. Visargha only changes to jihvamula sound, when “k” follows, as per shiksa rules.

Leave a Reply

error: Not allowed