Rudrashtakam – śrī rudrāṣṭakam


namāmīśamīśāna nirvāṇarūpaṁ
vibhuṁ vyāpakaṁ brahmavēdasvarūpam |
nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ
cidākāśamākāśavāsaṁ bhajē:’ham || 1 ||

nirākāramōṅkāramūlaṁ turīyaṁ
girājñānagōtītamīśaṁ girīśam |
karālaṁ mahākālakālaṁ kr̥pāluṁ
guṇāgārasaṁsārapāraṁ natō:’ham || 2 ||

tuṣārādrisaṅkāśagauraṁ gabhīraṁ
manōbhūtakōṭiprabhāsī śarīram |
sphuranmaulikallōlinī cārugaṅgā
lasadbhālabālēndu kaṇṭhē bhujaṅgam || 3 ||

calatkuṇḍalaṁ śubhranētraṁ viśālaṁ
prasannānanaṁ nīlakaṇṭhaṁ dayālum |
mr̥gādhīśacarmāmbaraṁ muṇḍamālaṁ
priyaṁ śaṅkaraṁ sarvanāthaṁ bhajāmi || 4 ||

pracaṇḍaṁ prakr̥ṣṭaṁ pragalbhaṁ parēśaṁ
akhaṇḍaṁ bhajē bhānukōṭiprakāśam |
trayīśūlanirmūlanaṁ śūlapāṇiṁ
bhajē:’haṁ bhavānīpatiṁ bhāvagamyam || 5 ||

kalātītakalyāṇakalpāntakārī
sadāsajjanānandadātā purārī |
cidānandasandōhamōhāpahārī
prasīda prasīda prabhō manmathārī || 6 ||

na yāvadumānāthapādāravindaṁ
bhajantīha lōkē parē vā narāṇām |
na tāvatsukhaṁ śānti santāpanāśaṁ
prasīda prabhō sarvabhūtādhivāsam || 7 ||

na jānāmi yōgaṁ japaṁ naiva pūjāṁ
natō:’haṁ sadā sarvadā dēva tubhyam |
jarājanmaduḥkhaughatātapyamānaṁ
prabhō pāhi śāpānnamāmīśa śambhō || 8 ||

rudrāṣṭakamidaṁ prōktaṁ viprēṇa haratuṣṭayē |
yē paṭhanti narā bhaktyā tēṣāṁ śambhuḥ prasīdati || 9 ||

iti śrīgōsvāmi tulasīdāsa kr̥taṁ śrīrudrāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed