Rudradhyaya Stuti (Rudra Namaka Stotram) – rudrādhyāya stutiḥ (rudra namaka stōtram)


dhyānam |
āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphura-
-jjyōtiḥsphāṭikaliṅga maulivilasat pūrṇēndu vāntāmr̥taiḥ |
astōkāplutamēkamīśamaniśaṁ rudrānuvākān japan
dhyāyēdīpsitasiddhayē dhruvapadaṁ viprō:’bhiṣiñcēcchivam ||

brahmāṇḍavyāptadēhā bhasita himarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalitaśaśikalāścaṇḍa kōdaṇḍa hastāḥ |
tryakṣā rudrākṣamālāḥ sulalitavapuṣaḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta prakaṭita vibhavāḥ naḥ prayacchantu saukhyam ||

ityuktvā satvaraṁ sāmbaṁ smr̥tvā śaṅkarapādukē
dhyātvā yayau gaṇādhīśaḥ śivasannidhimādarāt |
tataḥ praṇamya bahudhā kr̥tāñjalipuṭaḥ prabhuḥ
śambhuṁ stōtuṁ matiṁ cakrē sarvābhīṣṭapradāyakam ||

gaṇēśa uvāca |
namastē dēvadēvāya namastē rudra manyavē |
namastē candracūḍāyāpyutōta iṣavē namaḥ || 1 ||

namastē pārvatīkāntāyaikarūpāya dhanvanē |
namastē bhagavan śambhō bāhubhyāmuta tē namaḥ || 2 ||

iṣuḥ śivatamā yā tē tayā mr̥ḍāya rudra mām |
śivaṁ dhanuryadbabhūva tēnāpi mr̥ḍayādhunā || 3 ||

śaravyā yā śivatamā tayāpi mr̥ḍaya prabhō |
yā tē rudra śivā nityaṁ sarvamaṅgalasādhanam || 4 ||

tayābhicākaśīhi tvaṁ tanuvā māmumāpatē |
ghōrayā tanuvācāpi rudrādyāpāpakāśinī || 5 ||

yā tayā mr̥ḍaya svāmin sadā śantamayā prabhō |
giriśanta mahārudra hastē yāmiṣumastavē || 6 ||

bibharṣi tāṁ giritrādya śivāṁ kuru śivāpatē |
śivēna vacasā rudra nityaṁ vācā vadāmasi || 7 ||

tvadbhakti paripūtāṅgaṁ mahiṁsīḥ puruṣaṁ jagat |
yacca śarva jagatsarvamayakṣmaṁ sumanā asat || 8 ||

yathā tathāvamāṁ rudra tadanyadhāpi mē prabhō |
rudra tvaṁ prathamō daivyō bhiṣak pāpavināśakaḥ || 9 ||

adhivaktā:’dhyavōcanmāṁ bhāvaliṅgārcakaṁ mudā |
ahīn sarvān yātu dhānyaḥ sarvā apyadya jambhayan || 10 ||

asau tāmrōruṇō babhruḥ nīlagrīvaḥ sumaṅgalaḥ |
vilōhitōstvayaṁ śambhō tvadadhiṣṭhāna ēva hi || 11 ||

namō namastē bhagavan nīlagrīvāya mīḍhuṣē |
sahasrākṣāya śuddhāya saccidānandamūrtayē || 12 ||

ubhayōgārtniyōrjyā yā dhanvanastāṁ pramuñcatām |
samprāpya dhanuranyēṣāṁ bhayāya prabhaviṣyati || 13 ||

asmadbhaya vināśārtha madhunābhayada prabhō |
yāśca tē hasta iṣavaḥ paratā bhagavō vāpa || 14 ||

avatatya dhanuśca tvaṁ sahasrākṣa śatēṣudhē |
mukhā niśīrya śalyānāṁ śivō naḥ sumanā bhava || 15 ||

vijyaṁ dhanuridaṁ bhūyāt viśalyō bāṇavānapi |
anēśanniṣavaścāpi hyābhurastu niṣaṅgathiḥ || 16 ||

kapardinō mahēśasya yadi nābhurniṣaṅgathiḥ |
iṣavō pi samarthāścēt sāmarthyētu bhayaṁ bhavēt || 17 ||

yā tē hētirdhanurhastē mīḍhuṣṭama babhūva yā |
tayā:’smān viśvatastēna pālaya tvamayakṣmayā || 18 ||

anātatāyāyudhāya namastē dhr̥ṣṇavē namaḥ |
bāhubhyāṁ dhanvanē śambhō namō bhūyō namō namaḥ || 19 ||

paritē dhanvanō hētiḥ viśvatō:’smān vr̥ṇaktu naḥ |
iṣudhistava yā tāvadasmadārē nidhēhi tam || 20 ||

hiraṇyabāhavē tubhyaṁ sēnānyē tē namō namaḥ |
diśāṁ ca patayē tubhyaṁ paśūnāṁ patayē namaḥ || 21 ||

tviṣīmatē namastubhyaṁ namaḥ saspiñjarāya tē |
namaḥ pathīnāṁ patayē babhluśāya namō namaḥ || 22 ||

namō vivyādhinēnnānāṁ patayē prabhavē namaḥ |
namastē harikēśāya rudrāyāstūpavītinē || 23 ||

puṣṭānāṁ patayē tubhyaṁ jagatāṁ patayē namaḥ |
saṁsāra hēti rūpāya rudrāyāpyātatāyinē || 24 ||

kṣētrāṇāṁ patayē tubhyaṁ sūtāya sukr̥tātmanē |
ahantyāya namastubhyaṁ vanānāṁ patayē namaḥ || 25 ||

rōhitāya sthapatayē mantriṇē vāṇijāya ca |
kakṣāṇāṁ patayē tubhyaṁ namastubhyaṁ bhuvantayē || 26 ||

tadvārivaskr̥tāyāstu mahādēvāya tē namaḥ |
ōṣādhīnāṁ ca patayē namastubhyaṁ mahātmanē || 27 ||

uccairghōṣāya dhīrāya dhīrān krandayatē namaḥ || 28 ||

pattīnāṁ patayē tubhyaṁ kr̥tsnavītāya tē namaḥ |
dhāvatē dhavalāyāpi sattvanāṁ patayē namaḥ || 29 ||

āvyādhinīnāṁ patayē kakubhāya niṣaṅgiṇē |
stēnānāṁ patayē tubhyaṁ divyēṣudhimatē namaḥ || 30 ||

taskarāṇāṁ ca patayē vañcatē parivañcatē |
stāyūnāṁ patayē tubhyaṁ namastē:’stu nicēravē || 31 ||

namaḥ paricarāyā:’pi mahārudrāya tē namaḥ |
araṇyānāṁ ca patayē muṣṇatāṁ patayē namaḥ || 32 ||

uṣṇīṣiṇē namastubhyaṁ namō giricarāya tē |
kuluñcānāṁ ca patayē namastubhyaṁ bhavāya ca || 33 ||

namō rudrāya śarvāya tubhyaṁ paśupatē namaḥ |
nama ugrāya bhīmāya namaścāgrēvadhāya ca || 34 ||

namō dūrēvadhāyā:’pi namō hantrē namō namaḥ |
hanīyasē namastubhyaṁ nīlagrīvāya tē namaḥ || 35 ||

namastē śitikaṇṭhāya namastē:’stu kapardinē |
namastē vyuptakēśāya sahasrākṣāya mīḍhuṣē || 36 ||

giriśāya namastē:’stu śipiviṣṭāya tē namaḥ |
namastē śambhavē tubhyaṁ mayōbhava namō:’stu tē || 37 ||

mayaskara namastubhyaṁ śaṅkarāya namō namaḥ |
namaḥ śivāya śarvāya namaḥ śivatarāya ca || 38 ||

namastīrthyāya kūlyāya namaḥ pāryāya tē namaḥ |
āvāryāya namastē:’stu namaḥ prataraṇāya ca || 39 ||

nama uttaraṇāyā:’pi harātāryāya tē namaḥ |
ālādyāya namastē:’stu bhaktānāṁ varadāya ca || 40 ||

namaḥ śaṣpyāya phēnyāya sikatyāya namō namaḥ |
pravāhyāya namastē:’stu hrasvāyā:’stu namō namaḥ || 41 ||

vāmanāya namastē:’stu br̥hatē ca namō namaḥ |
varṣīyasē namastē:’stu namō vr̥ddhāya tē namaḥ || 42 ||

saṁvr̥dhvanē namastubhyamagriyāya namō namaḥ |
prathamāya namastubhyamāśavē cājirāya ca || 43 ||

śīghriyāya namastē:’stu śībhyāya ca namō namaḥ |
nama ūrmyāya śarvāyā:’pyavasvanyāya tē namaḥ || 44 ||

srōtasyāya namastubhyaṁ dvīpyāya ca namō namaḥ |
jyēṣṭhāya ca namastubhyaṁ kaniṣṭhāya namō namaḥ || 45 ||

pūrvajāya namastubhyaṁ namōstvaparajāya ca |
madhyamāya namastubhyamapagalbhāya tē namaḥ || 46 ||

jaghanyāya namastubhyaṁ budhniyāya namō namaḥ |
sōbhyāya pratisaryāya yāmyāya ca namō namaḥ || 47 ||

kṣēmyāya ca namastubhyaṁ yāmyāya ca namō namaḥ |
urvaryāya namastubhyaṁ khalyāya ca namō namaḥ || 48 ||

ślōkyāya cāvasānyāyāvasvanyāya ca tē namaḥ |
namō vanyāya kakṣyāya mauñjyāya ca namō namaḥ || 49 ||

śravāya ca namastubhyaṁ pratiśrava namō namaḥ |
āśuṣēṇāya śūrāya namōstvā:’śurathāya ca || 50 ||

varūthinē parmiṇē ca bilminē ca namō namaḥ |
śrutāya śrutasēnāya namaḥ kavacinē namaḥ || 51 ||

dundubhyāya namastubhyamāhananyāya tē namaḥ |
prahitāya namastubhyaṁ dhr̥ṣṇavē pramr̥śāya ca || 52 ||

pārāya pāravindāya namastīkṣṇēṣavē namaḥ |
sudhanvanē namastubhyaṁ svāyudhāya namō namaḥ || 53 ||

namaḥ srutyāya pathyāya namaḥ kāṭyāya tē namaḥ |
namō nīpyāya sūdyāya sarasyāya ca tē namaḥ || 54 ||

namō nādyāya bhavyāya vaiśantāya namō namaḥ |
avaṭyāya namastubhyaṁ namaḥ kūpyāya tē namaḥ || 55 ||

avarṣyāya ca varṣyāya mēghyāya ca namō namaḥ |
vidyutyāya namastubhyamīdhriyāya namō namaḥ || 56 ||

ātapyāya namastubhyaṁ vātyāya ca namō namaḥ |
rēṣmiyāya namastubhyaṁ vāstavyāya ca tē namaḥ || 57 ||

vāstupāya namastubhyaṁ namaḥ sōmāya tē namaḥ |
namō rudrāya tāmrāyā:’pyaruṇāya ca tē namaḥ || 58 ||

nama ugrāya bhīmāya namaḥ śaṅgāya tē namaḥ |
namastīrthyāya kūlyāya sikatyāya namō namaḥ || 59 ||

pravāhyāya namastubhyamiriṇyāya namō namaḥ |
namastē candracūḍāya prapathyāya namō namaḥ || 60 ||

kiṁśilāya namastē:’stu kṣayaṇāya ca tē namaḥ |
kapardinē namastē:’stu namastē:’stu pulastayē || 61 ||

namō gōṣṭhyāya gr̥hyāya grahāṇāṁ patayē namaḥ |
namastalpyāya gēhyāya guhāvāsāya tē namaḥ || 62 ||

kāṭyāya gahvarēṣṭhāya hradayyāya ca tē namaḥ |
nivēṣpyāya namastubhyaṁ pāṁsavyāya tē namaḥ || 63 ||

rajasyāya namastubhyaṁ parātpara tarāya ca |
namastē harikēśāya śuṣkyāya ca namō namaḥ || 64 ||

harityāya namastubhyaṁ haridvarṇāya tē namaḥ |
namaḥ urmyāya sūrmyāya parṇyāya ca namō namaḥ || 65 ||

namōpaguramāṇāya parṇaśadyāya tē namaḥ |
abhighnatē cākhkhidatē namaḥ prakhkhidatē namaḥ || 66 ||

viśvarūpāya viśvāya viśvādhārāya tē namaḥ |
tryambakāya ca rudrāya girijāpatayē namaḥ || 67 ||

maṇikōṭīrakōṭistha kāntidīptāya tē namaḥ |
vēdavēdānta vēdyāya vr̥ṣārūḍhāya tē namaḥ || 68 ||

avijñēyasvarūpāya sundarāya namō namaḥ |
umākānta namastē:’stu namastē sarvasākṣiṇē || 69 ||

hiraṇyabāhavē tubhyaṁ hiraṇyābharaṇāya ca |
namō hiraṇyarūpāya rūpātītāya tē namaḥ || 70 ||

hiraṇyapatayē tubhyamambikāpatayē namaḥ |
umāyāḥ patayē tubhyaṁ namaḥ pāpapraṇāśaka || 71 ||

mīḍhuṣṭamāya durgāya kadrudrāya pracētasē |
tavyasē bilvapūjyāya namaḥ kalyāṇarūpiṇē || 72 ||

apāra kalyāṇa guṇārṇavāya
śrī nīlakaṇṭhāya nirañjanāya |
kālāntakāyāpi namō namastē
dikkālarūpāya namō namastē || 73 ||

vēdāntabr̥ndastuta sadguṇāya
guṇapravīṇāya guṇāśrayāya |
śrī viśvanāthāya namō namastē
kāśīnivāsāya namō namastē || 74 ||

amēya saundarya sudhānidhāna
samr̥ddhirūpāya namō namastē |
dharādharākāra namō namastē
dhārāsvarūpāya namō namastē || 75 ||

nīhāra śailātmaja hr̥dvihāra
prakāśahāra pravibhāsi vīra |
vīrēśvarāpāra dayānidhāna
pāhi prabhō pāhi namō namastē || 76 ||

vyāsa uvāca |
ēvaṁ stutvā mahādēvaṁ praṇipatya punaḥ punaḥ |
kr̥tāñjalipuṭastasthau pārśvē ḍuṇṭhivināyakaḥ || 77 ||

tamālōkya sutaṁ prāptaṁ vēdaṁ vēdāṅgapāragam |
snēhāśrudhārā saṁvītaṁ prāha ḍuṇṭhiṁ sadāśivaḥ || 78 ||

iti śrī śivarahasyē harākhyē tr̥tīyāṁśē pūrvārthē gaṇēśakr̥ta rudrādhyāya stutiḥ nāma daśamō:’dhyāyaḥ |
anēna śrīgaṇēśakr̥ta ślōkātmaka rudradhyāya pārāyaṇēna śrīviśvēśvaraḥ suprītaḥ suprasannō varadō bhavatu |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed