Purusha Suktam – puruṣa sūktam


oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||

oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam |
puru̍ṣa e̱vedagṃ sarvam̎ | yadbhū̱taṃ yacca̱ bhavyam̎ |
u̱tāmṛ̍ta̱tvasyeśā̍naḥ | ya̱danne̍nāti̱roha̍ti |
e̱tāvā̍nasya mahi̱mā |
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ || 1 ||

pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi |
tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ |
pādo̎’sye̱hā”bha̍vā̱tpuna̍: |
tato̱ viṣva̱ṅvya̍krāmat |
sā̱śa̱nā̱na̱śa̱ne a̱bhi | tasmā̎dvi̱rāḍa̍jāyata |
vi̱rājo̱ adhi̱ pūru̍ṣaḥ | sa jā̱to atya̍ricyata |
pa̱ścādbhūmi̱matho̍ pu̱raḥ || 2 ||

yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata |
va̱sa̱nto a̍syāsī̱dājyam̎ | grī̱ṣma i̱dhmaśśa̱raddha̱viḥ |
sa̱ptāsyā̍sanpari̱dhaya̍: | triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ |
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ |
aba̍dhna̱npuru̍ṣaṃ pa̱śum |
taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ |
puru̍ṣaṃ jā̱tama̍gra̱taḥ || 3 ||

tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye |
tasmā̎dya̱jñātsa̍rva̱huta̍: | sambhṛ̍taṃ pṛṣadā̱jyam |
pa̱śūgstāgśca̍kre vāya̱vyān̍ | ā̱ra̱ṇyāngrā̱myāśca̱ ye |
tasmā̎dya̱jñātsa̍rva̱huta̍: | ṛca̱: sāmā̍ni jajñire |
chandāg̍ṃsi jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || 4 ||

tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ |
gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍: |
yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan |
mukha̱ṃ kima̍sya̱ kau bā̱hū | kāvū̱rū pādā̍vucyete |
brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍: kṛ̱taḥ || 5 ||

ū̱rū tada̍sya̱ yadvaiśya̍: | pa̱dbhyāgṃ śū̱dro a̍jāyata |
ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱: sūryo̍ ajāyata |
mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata |
nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata |
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t |
tathā̍ lo̱kāgṃ a̍kalpayan || 6 ||

vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re |
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: |
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ |
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |
ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || 7 ||

a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca |
vi̱śvaka̍rmaṇa̱: sama̍varta̱tādhi̍ |
tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti |
tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ |
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ |
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̍ vidya̱teya̎nāya |
pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ |
a̱jāya̍māno bahu̱dhā vijā̍yate || 8 ||

tasya̱ dhīrā̱: pari̍jānanti̱ yonim̎ |
marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: |
yo de̱vebhya̱ āta̍pati |
yo de̱vānā̎ṃ pu̱rohi̍taḥ |
pūrvo̱ yo de̱vebhyo̍ jā̱taḥ |
namo̍ ru̱cāya̱ brāhma̍ye |
ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ |
de̱vā agre̱ tada̍bruvan |
yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt |
tasya̍ de̱vā asa̱n vaśe̎ || 9 ||

hrīśca̍ te la̱kṣmīśca̱ pat_nyau̎ |
a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam |
a̱śvinau̱ vyāttam̎ | i̱ṣṭaṃ ma̍niṣāṇa |
a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || 10 ||

oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Purusha Suktam – puruṣa sūktam

Leave a Reply

error: Not allowed