Narayaneeyam Dasakam 1 – nārāyaṇīyam prathamadaśakam


nārāyaṇīyaṁ prathamadaśakam (1) – bhagavataḥ svarūpaṁ tathā māhātmyam

sāndrānandāvabōdhātmakamanupamitaṁ kāladēśāvadhibhyāṁ
nirmuktaṁ nityamuktaṁ nigamaśatasahasrēṇa nirbhāsyamānam |
aspaṣṭaṁ dr̥ṣṭamātrē punarurupuruṣārthātmakaṁ brahma tattvaṁ
tattāvadbhāti sākṣādgurupavanapurē hanta bhāgyaṁ janānām || 1-1 ||

ēvaṁdurlabhyavastunyapi sulabhatayā hastalabdhē yadanyat
tanvā vācā dhiyā vā bhajati bata janaḥ kṣudrataiva sphuṭēyam |
ētē tāvadvayaṁ tu sthirataramanasā viśvapīḍāpahatyai
niśśēṣātmānamēnaṁ gurupavanapurādhīśamēvāśrayāmaḥ || 1-2 ||

sattvaṁ yattatpurābhyāmaparikalanatō nirmalaṁ tēna tāvat-
bhūtairbhūtēndriyaistē vapuriti bahuśaḥ śrūyatē vyāsavākyam |
tatsvacchatvādyadacchāditaparasukhacidgarbhanirbhāsarūpaṁ
tasmin dhanyā ramantē śrutimatimadhurē sugrahē vigrahē tē || 1-3 ||

niṣkampē nityapūrṇē niravadhiparamānandapīyūṣarūpē
nirlīnānēkamuktāvalisubhagatamē nirmalabrahmasindhau |
kallōlōllāsatulyaṁ khalu vimalataraṁ sattvamāhustadātmā
kasmānnō niṣkalastvaṁ sakala iti vacastvatkalāsvēva bhūman || 1-4 ||

nirvyāpārō:’pi niṣkāraṇamaja bhajasē yatkriyāmīkṣaṇākhyāṁ
tēnaivōdēti līnā prakr̥tirasatikalpā:’pi kalpādikālē |
tasyāḥ saṁśuddhamaṁśaṁ kamapi tamatirōdhāyakaṁ sattvarūpaṁ
sa tvaṁ dhr̥tvā dadhāsi svamahimavibhavākuṇṭha vaikuṇṭha rūpam || 1-5 ||

tattē pratyagradhārādharalalitakalāyāvalīkēlikāraṁ
lāvaṇyasyaikasāraṁ sukr̥tijanadr̥śāṁ pūrṇapuṇyāvatāram |
lakṣmīniśśaṅkalīlānilayanamamr̥tasyandasandōhamantaḥ
siñcatsañcintakānāṁ vapuranukalayē mārutāgāranātha || 1-6 ||

kaṣṭā tē sr̥ṣṭicēṣṭā bahutarabhavakhēdāvahā jīvabhājā-
mityēvaṁ pūrvamālōcitamajita mayā naivamadyābhijānē |
nōcējjīvāḥ kathaṁ vā madhurataramidaṁ tvadvapuścidrasārdraṁ
nētraiḥ śrōtraiśca pītvā paramarasasudhāṁbhōdhipūrē ramēran || 1-7 ||

namrāṇāṁ sannidhattē satatamapi purastairanabhyarthitāna-
pyarthān kāmānajasraṁ vitarati paramānandasāndrāṁ gatiṁ ca |
itthaṁ niśśēṣalabhyō niravadhikaphalaḥ pārijātō harē tvaṁ
kṣudraṁ taṁ śakravāṭīdrumamabhilaṣati vyarthamarthivrajō:’yam || 1-8 ||

kāruṇyātkāmamanyaṁ dadati khalu parē svātmadastvaṁ viśēṣā-
daiśvaryādīśatē:’nyē jagati parajanē svātmanō:’pīśvarastvam |
tvayyuccairāramanti pratipadamadhurē cētanāḥ sphītabhāgyā-
stvaṁ cātmārāma ēvētyatulaguṇagaṇādhāra śaurē namastē || 1-9 ||

aiśvaryaṁ śaṅkarādīśvaraviniyamanaṁ viśvatējōharāṇāṁ
tējassaṁhāri vīryaṁ vimalamapi yaśō nispr̥haiścōpagītam |
aṅgāsaṅgā sadā śrīrakhilavidasi na kvāpi tē saṅgavārtā
tadvātāgāravāsin murahara bhagavacchabdamukhyāśrayō:’si || 1-10 ||

iti prathamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Narayaneeyam Dasakam 1 – nārāyaṇīyam prathamadaśakam

  1. Pure devotion to lord guruvayoorappan bestows one with ayur aroghya sowkhiyam 🙏 I receive abundant blessings of lord guruvayoorappan everyday once I complete chanting the 1, 26and 100th chapter. This website is so handy and useful. Thanks a lot. Jai shree krishna 🙏

Leave a Reply

error: Not allowed