Lalitha Pancharatnam – lalitā pañcaratnam


prātaḥ smarāmi lalitāvadanāravindaṁ
bimbādharaṁ pr̥thulamauktikaśōbhināsam |
ākarṇadīrghanayanaṁ maṇikuṇḍalāḍhyaṁ
mandasmitaṁ mr̥gamadōjjvalaphāladēśam || 1 ||

prātarbhajāmi lalitābhujakalpavallīṁ
raktāṅgulīyalasadaṅgulipallavāḍhyām |
māṇikyahēmavalayāṅgadaśōbhamānāṁ
puṇḍrēkṣucāpakusumēṣusr̥ṇīrdadhānām || 2 ||

prātarnamāmi lalitācaraṇāravindaṁ
bhaktēṣṭadānanirataṁ bhavasindhupōtam |
padmāsanādisuranāyakapūjanīyaṁ
padmāṅkuśadhvajasudarśanalāñchanāḍhyam || 3 ||

prātaḥ stuvē paraśivāṁ lalitāṁ bhavānīṁ
trayyantavēdyavibhavāṁ karuṇānavadyām |
viśvasya sr̥ṣṭivilayasthitihētubhūtāṁ
vidyēśvarīṁ nigamavāṅmanasātidūrām || 4 ||

prātarvadāmi lalitē tava puṇyanāma
kāmēśvarīti kamalēti mahēśvarīti |
śrīśāmbhavīti jagatāṁ jananī parēti
vāgdēvatēti vacasā tripurēśvarīti || 5 ||

yaḥ ślōkapañcakamidaṁ lalitāmbikāyāḥ
saubhāgyadaṁ sulalitaṁ paṭhati prabhātē |
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṁ śriyaṁ vimalasaukhyamanantakīrtim || 6 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī lalitā pañcaratnam |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Lalitha Pancharatnam – lalitā pañcaratnam

Leave a Reply

error: Not allowed