Kanakadhara Stotram in English – kanakadhārā stōtram


vandē vandāru mandāramindirānandakandalam |
amandānandasandōha bandhuraṁ sindhurānanam ||

aṅgaṁ harēḥ pulakabhūṣaṇamāśrayantī
bhr̥ṅgāṅganēva mukulābharaṇaṁ tamālam |
aṅgīkr̥tākhilavibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaladēvatāyāḥ || 1 ||

mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni |
mālādr̥śōrmadhukarīva mahōtpalē yā
sā mē śriyaṁ diśatu sāgarasambhavāyāḥ || 2 ||

viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṁ muravidviṣō:’pi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ || 3 ||

āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram |
ākēkarasthitakanīnikapakṣmanētraṁ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ || 4 ||

bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvalīva harinīlamayī vibhāti |
kāmapradā bhagavatō:’pi kaṭākṣamālā
kalyāṇamāvahatu mē kamalālayāyāḥ || 5 ||

kālāmbudālilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva |
mātussamastajagatāṁ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ || 6 ||

prāptaṁ padaṁ prathamataḥ khalu yatprabhāvā-
-nmāṅgalyabhāji madhumāthini manmathēna |
mayyāpatēttadiha mantharamīkṣaṇārdhaṁ
mandālasaṁ ca makarālayakanyakāyāḥ || 7 ||

dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñcana vihaṅgaśiśau viṣaṇṇē |
duṣkarmagharmamapanīya cirāya dūraṁ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ || 8 ||

iṣṭāviśiṣṭamatayō:’pi yayā dayārdra-
-dr̥ṣṭyā triviṣṭapapadaṁ sulabhaṁ labhantē |
dr̥ṣṭiḥ prahr̥ṣṭakamalōdaradīptiriṣṭāṁ
puṣṭiṁ kr̥ṣīṣṭa mama puṣkaraviṣṭarāyāḥ || 9 ||

gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti |
sr̥ṣṭisthitipralayakēliṣu saṁsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai || 10 ||

śrutyai namō:’stu śubhakarmaphalaprasūtyai
ratyai namō:’stu ramaṇīyaguṇārṇavāyai |
śaktyai namō:’stu śatapatranikētanāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 11 ||

namō:’stu nālīkanibhānanāyai
namō:’stu dugdhōdadhijanmabhūmyai |
namō:’stu sōmāmr̥tasōdarāyai
namō:’stu nārāyaṇavallabhāyai || 12 ||

[* adhika ślōkāḥ –
namō:’stu hēmāmbujapīṭhikāyai
namō:’stu bhūmaṇḍalanāyikāyai |
namō:’stu dēvādidayāparāyai
namō:’stu śārṅgāyudhavallabhāyai ||

namō:’stu dēvyai bhr̥gunandanāyai
namō:’stu viṣṇōrurasisthitāyai |
namō:’stu lakṣmyai kamalālayāyai
namō:’stu dāmōdaravallabhāyai ||

namō:’stu kāntyai kamalēkṣaṇāyai
namō:’stu bhūtyai bhuvanaprasūtyai |
namō:’stu dēvādibhirarcitāyai
namō:’stu nandātmajavallabhāyai ||
*]

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu mānyē || 13 ||

yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ |
santanōti vacanāṅgamānasai-
-stvāṁ murārihr̥dayēśvarīṁ bhajē || 14 ||

sarasijanilayē sarōjahastē
dhavalatamāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam || 15 ||

digghastibhiḥ kanakakumbhamukhāvasr̥ṣṭa-
-svarvāhinīvimalacārujalaplutāṅgīm |
prātarnamāmi jagatāṁ jananīmaśēṣa-
-lōkādhināthagr̥hiṇīmamr̥tābdhiputrīm || 16 ||

kamalē kamalākṣavallabhē tvaṁ
karuṇāpūrataraṅgitairapāṅgaiḥ |
avalōkaya māmakiñcanānāṁ
prathamaṁ pātramakr̥trimaṁ dayāyāḥ || 17 ||

[* adhika ślōkāḥ –
bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām |
aṣṭāpadāmbhōruhapāṇipadmāṁ
suvarṇavarṇāṁ praṇamāmi lakṣmīm ||

kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ |
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ||

ambhōruhaṁ janmagr̥haṁ bhavatyāḥ
vakṣaḥsthalaṁ bhartr̥gr̥haṁ murārēḥ |
kāruṇyataḥ kalpaya padmavāsē
līlāgr̥haṁ mē hr̥dayāravindam ||
*]

stuvanti yē stutibhiramūbhiranvahaṁ
trayīmayīṁ tribhuvanamātaraṁ ramām |
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ || 18 ||

[* adhika ślōkaṁ –
suvarṇadhārāstōtram yacchaṅkarācārya nirmitam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa kubērasamō bhavēt ||
*]

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau kanakadhārāstōtram sampūrṇam |


Notes & References: Following variations are to be noticed.

  1. 18 Shloka version: The Works of Sri Sankaracharya, Sri Vani Vilas Edition – 1910, sringeri.net, Kamakoti.org Link-1, audio rendition by Sri Chaganti Koteswara Rao garu on YouTube.com from Sanatana Dharmam channel.
  2. 18 Shloka version (with a different sequence and without “vande vandaru” shloka): Kamakoti.org Link-2, sanskritdocuments.org. This variation is also available with us.
  3. 21 Shloka version (including 3 extra “namostu” shlokas): Audio renditions by Sri M.S.Subbulakshmi on YouTube.com from Saregama India Ltd and SVBC TTD Channel.
  4. 25 Shloka version (including 3 “namostu” shlokas, 3 extra “bilvatavi, kamalasana, ambhoruham” shlokas and 1 phalasruti shloka): PDF from SVBC TTD Channel, Audio rendition by Dr. Madugula Nagaphani Sharma garu in Avadhana Saraswati Peetam YouTube channel.

See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Kanakadhara Stotram in English – kanakadhārā stōtram

Leave a Reply

error: Not allowed