Gowri Pooja Vidhanam – śrī gaurī ṣōḍaśōpacāra pūjā


pūrvāṅgaṁ paśyatu |

śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) paśyatu |

punaḥ saṅkalpaṁ –
pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubhatithau mama manōvāñchāphala siddhyarthaṁ śrī gaurī dēvatāmuddiśya śrī gaurī dēvatā prītyarthaṁ yāvacchakti dhyānāvāhanādi ṣōḍaśōpacāra pūjāṁ kariṣyē |

prāṇapratiṣṭha –
ōṁ asúnītē̲ punára̲smāsu̲ cakṣu̲ḥ
punáḥ prā̲ṇami̲ha nṑ dhēhi̲ bhōgàm |
jyōkpáśyēma̲ sūryámu̲ccarànta̲
manúmatē mr̥̲ḍayā̀ naḥ sva̲sti ||
a̲mr̥ta̲ṁ vai prā̲ṇā a̲mr̥ta̲māpáḥ
prā̲ṇānē̲va yáthāsthā̲namupáhvayatē ||
śrīmahāgaurīṁ sāṅgaṁ sāyudhaṁ savāhanaṁ saśakti patiputra parivāra samētaṁ śrīmahāgaurī dēvatāṁ āvāhayāmi sthāpayāmi pūjayāmi |
sthirō bhava varadō bhava suprasannō bhava sthirāsanaṁ kuru |

dhyānam –
ōṅkārapañjaraśukīṁ upaniṣadudyānakēli kalakaṇṭhīm |
āgama vipina mayūrīṁ āryāṁ antarvibhāvayēdgaurīm ||
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ smr̥tām ||
gaurī padmā śacī mēdhā sāvitrī vijayā jayā |
dēvasēnā svadhā svāhā mātarō lōkamātaraḥ |
dhr̥tiḥ puṣṭistathā tuṣṭirātmanaḥ kuladēvatā |
brāhmī māhēśvarī caiva kaumārī vaiṣṇavī tathā |
vārāhī caiva cēndrāṇi cāmuṇḍā saptamātaraḥ ||

śrī mahāgaurī dēvatāyai namaḥ dhyāyāmi |

āvāhanaṁ –
hēmādritanayāṁ dēvīṁ varadāṁ śaṅkarapriyām |
lambōdarasya jananīṁ gaurīmāvāhayāmyaham ||
śrī mahāgaurī dēvatāyai namaḥ āvāhayāmi |

āsanaṁ –
bhavāni tvaṁ mahādēvi sarvasaubhāgyadāyinī |
anēkaratnasamyuktamāsanaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ navaratnakhacita svarṇasiṁhāsanaṁ samarpayāmi |

pādyaṁ –
sucāruśītalaṁ divyaṁ nānāgandhasuvāsitam |
pādyaṁ gr̥hāṇa dēvēśi mahāgaurī namō:’stu tē ||
śrī mahāgaurī dēvatāyai namaḥ pādayōḥ pādyaṁ samarpayāmi |

arghyaṁ –
śrīpārvati mahābhāgē śaṅkarapriyavādini |
arghyaṁ gr̥hāṇa kalyāṇi bhartrāsahapatrivratē ||
śrī mahāgaurī dēvatāyai namaḥ hastayōḥ arghyaṁ samarpayāmi |

ācamanaṁ –
gaṅgātōyaṁ samānītaṁ suvarṇakalaśē sthitam |
ācamyatāṁ mahābhāgē rudrēṇa sahitē:’naghē ||
śrī mahāgaurī dēvatāyai namaḥ mukhē ācamanīyaṁ samarpayāmi |

madhuparkaṁ –
kāṁsyē kāṁsyēna pihitō dadhimadhvājyasamyutaḥ |
madhuparkō mayānītaḥ pūjārthaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ madhuparkaṁ samarpayāmi |

pañcāmr̥tasnānaṁ –
pañcāmr̥taṁ mayānītaṁ payōdadhighr̥taṁ madhu |
śarkarayā samāyuktaṁ snānārthaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ pañcāmr̥tasnānaṁ samarpayāmi |

śuddhōdaka snānaṁ –
gaṅgā sarasvatī rēvā kāvērī narmadā jalaiḥ |
snāpitāsi mayā dēvi tathā śāntaṁ kuruṣva mē ||
śrī mahāgaurī dēvatāyai namaḥ snānaṁ samarpayāmi |
snānānantaraṁ śuddhācamanīyaṁ samarpayāmi |

vastraṁ –
paṭ-ṭayugmaṁ mayā dattaṁ kañcukēna samanvitam |
paridhēhi kr̥pāṁ kr̥tvā mātardurgārtināśinī ||
śrī mahāgaurī dēvatāyai namaḥ vastrayugmaṁ samarpayāmi |

saubhāgya sūtraṁ –
saubhāgya sūtraṁ varadē suvarṇamaṇisamyutam |
kaṇṭhē badhnāmi dēvēśi saubhāgyaṁ dēhi mē sadā ||
śrī mahāgaurī dēvatāyai namaḥ saubhāgya sūtraṁ samarpayāmi |

gandhaṁ –
śrīkhaṇḍaṁ candanaṁ divyaṁ gandhāḍhyaṁ sumanōharam |
vilēpanaṁ suraśrēṣṭhē candanaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ śrīgandhaṁ samarpayāmi |

akṣatān –
akṣatān dhavalākārān śālīyān taṇḍulān śubhān |
akṣatāni mayā dattaṁ prītyarthaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ akṣatān samarpayāmi |

haridrācūrṇaṁ –
haridrārañjitē dēvi sukhasaubhāgyadāyini |
tasmāt tvāṁ pūjayāmyatra sukhaṁ śāntiṁ prayaccha mē ||
śrī mahāgaurī dēvatāyai namaḥ haridrā cūrṇaṁ samarpayāmi |

kuṅkuma vilēpanaṁ –
kuṅkumaṁ kāmadaṁ divyaṁ kāminīkāmasambhavam |
kuṅkumēnārcitā dēvī kuṅkumaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ kuṅkuma vilēpanaṁ samarpayāmi |

sindūraṁ –
sindūramaruṇābhāsaṁ japākusumasannibham |
arpitaṁ tē mayā bhaktyā prasīda paramēśvari ||
śrī mahāgaurī dēvatāyai namaḥ sindūraṁ samarpayāmi |

kajjalaṁ –
cakṣurbhyāṁ kajjalaṁ ramyaṁ subhagē śāntikārakam |
karpūrajyōtisamutpannaṁ gr̥hāṇa jagadambikē ||
śrī mahāgaurī dēvatāyai namaḥ nētrāyōḥ kajjalaṁ samarpayāmi |

ābhūṣaṇaṁ –
hārakaṅkaṇakēyūramēkhalākuṇḍalādibhiḥ |
ratnāḍhyaṁ hīrakōpētaṁ bhūṣaṇaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ nānāvidha ābhūṣaṇāni samarpayāmi |

puṣpāṇi –
mālyādi ca sugandhīni mālatyādīni cāmbikē |
mayāhr̥tāni puṣpāṇi pratigr̥hṇīṣva śāṅkarī ||

ōṁ śrīṁ gauryai namaḥ |
ōṁ śrīṁ padmāyai namaḥ |
ōṁ śrīṁ śacyai namaḥ |
ōṁ śrīṁ mēdhāyai namaḥ |
ōṁ śrīṁ sāvitrai namaḥ |
ōṁ śrīṁ vijayāyai namaḥ |
ōṁ śrīṁ jayāyai namaḥ |
ōṁ śrīṁ dēvasēnāyai namaḥ |
ōṁ śrīṁ svadhāyai namaḥ |
ōṁ śrīṁ svāhāyai namaḥ |
ōṁ śrīṁ mātrē namaḥ |
ōṁ śrīṁ lōkamātrē namaḥ |
ōṁ śrīṁ dhr̥tyai namaḥ |
ōṁ śrīṁ puṣṭyai namaḥ |
ōṁ śrīṁ tuṣṭyai namaḥ |
ōṁ śrīṁ ātmanaḥ kuladēvatāyai namaḥ |
ōṁ śrīṁ brāhmyai namaḥ |
ōṁ śrīṁ māhēśvaryai namaḥ |
ōṁ śrīṁ kaumāryai namaḥ |
ōṁ śrīṁ vaiṣṇavyai namaḥ |
ōṁ śrīṁ vārāhyai namaḥ |
ōṁ śrīṁ indrāṇyai namaḥ |
ōṁ śrīṁ cāmuṇḍāyai namaḥ |
ōṁ śrīṁ mahāgauryai namaḥ |
śrī mahāgaurī dēvatāyai namaḥ nānāvidha parimala patrapuṣpāṇi samarpayāmi |

dhūpaṁ –
vanaspatirasōdbhūtō gandhāḍhyō gandha uttamaḥ |
āghrēyaḥ sarvadēvānāṁ dhūpō:’yaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ dhūpamāghrāpayāmi |

dīpaṁ –
śvētārdravarti samyuktaṁ gōghr̥tēna samanvitam |
dīpaṁ gr̥hāṇa śarvāṇi bhaktānāṁ jñānadāyini ||
śrī mahāgaurī dēvatāyai namaḥ dīpaṁ darśayāmi |
dhūpadīpānantaraṁ śuddhācamanīyaṁ samarpayāmi |

naivēdyaṁ –
annaṁ caturvidhaṁ svādu rasaiḥ ṣaḍbhiḥ samanvitam |
mayā nivēditaṁ tubhyaṁ naivēdyaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ naivēdyaṁ samarpayāmi |
ōṁ bhūrbhuvássuváḥ | tatsávitu̲rvarḕṇya̲m |
bha̲rgṓ dē̲vasyá dhī̲mahi |
dhiyō̲ yōnáḥ pracō̲dayā̀t ||
satyaṁ tvā r̥tēna pariṣiñcāmi
(sāyaṅkālē – r̥taṁ tvā satyēna pariṣiñcāmi)
amr̥tamastu | a̲mr̥̲tō̲pa̲staráṇamasi |
ōṁ prā̲ṇāya̲ svāhā̀ | ōṁ a̲pā̲nāya̲ svāhā̀ |
ōṁ vyā̲nāya̲ svāhā̀ | ōṁ u̲dā̲nāya̲ svāhā̀ |
ōṁ sa̲mā̲nāya̲ svāhā̀ |
madhyē madhyē pānīyaṁ samarpayāmi |
a̲mr̥̲tā̲pi̲dhā̲namási | uttarāpōśanaṁ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṁ samarpayāmi |

r̥tuphalaṁ –
idaṁ phalaṁ mayā dēvi sthāpitaṁ puratastava |
tēna mē saphalāvāptirbhavējjanmani janmani ||
śrī mahāgaurī dēvatāyai namaḥ r̥tuphalāni samarpayāmi |

tāmbūlaṁ –
pūgīphalaṁ mahaddivyaṁ nāgavallīdalairyutam |
ēlālavaṅgasamyuktaṁ tāmbūlaṁ pratigr̥hyatām ||
śrī mahāgaurī dēvatāyai namaḥ tāmbūlaṁ samarpayāmi |

dakṣiṇā –
hiraṇyagarbha garbhasthaṁ hēmabījaṁ vibhāvasōḥ |
anantapuṇyaphaladamataśśāntiṁ prayaccha mē ||
śrī mahāgaurī dēvatāyai namaḥ suvarṇapuṣpa dakṣiṇādīn samarpayāmi |

nīrājanaṁ –
kadalīgarbhasaṁbhūtaṁ karpūraṁ tu pradīpitam |
ārārtikamahaṁ kurvē paśyamāṁ varadā bhava ||
śrī mahāgaurī dēvatāyai namaḥ divyakarpūra maṅgala nīrājanaṁ samarpayāmi |
ācamanīyaṁ samarpayāmi | namaskarōmi |

mantrapuṣpaṁ –
puṣpāñjali gr̥hāṇēdamiṣṭasaubhāgyadāyini |
śr̥ti smr̥tipurāṇādi sarvavidyā svarūpiṇi ||
śrī mahāgaurī dēvatāyai namaḥ mantrapuṣpāñjaliṁ samarpayāmi |

pradakṣiṇā –
yāni kāni ca pāpāni janmāntarakr̥tāni ca |
tāni tāni vinaśyanti pradakṣiṇa padē padē ||
pāpō:’haṁ pāpakarmā:’haṁ pāpātmā pāpasaṁbhavaḥ |
trāhi māṁ kr̥payā dēvi śaraṇāgatavatsalē ||
anyathā śaraṇaṁ nāsi tvamēva śaraṇaṁ mama |
tasmātkāruṇyabhāvēna rakṣa rakṣa mahēśvarī ||
śrī mahāgaurī dēvatāyai namaḥ ātmapradakṣiṇa trayaṁ samarpayāmi |

namaskāraṁ –
yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ ||
śrī mahāgaurī dēvatāyai namaḥ namaskārān samarpayāmi |

kṣamā yācanā –
āvāhanaṁ na jānāmi na jānāmi visarjanam |
pūjāvidhiṁ na jānāmi kṣamasva paramēśvari ||
sādhuvā:’sādhuvā karma yadyadācaritaṁ mayā |
tatsarvaṁ kr̥payā dēvi gr̥hāṇārādhanaṁ mama ||
jñānatō:’jñānatō vā:’pi yanmayā:’:’caritaṁ śivē |
tava kr̥tyamiti jñātvā kṣamasva paramēśvari ||
aparādhasahasrāṇi kriyantē:’harniśaṁ mayā |
dasō:’yamiti māṁ matvā kṣamasva paramēśvari ||
śrī mahāgaurī dēvatāyai namaḥ kṣamāyācanāṁ samarpayāmi |

prasannārghyaṁ –
himavadbhūdharasutē gauri candravarānanē |
gr̥hāṇārghyaṁ mayādattaṁ sampadgauri namō:’stu tē ||
śrī mahāgaurī dēvatāyai namaḥ kuṅkumapuṣpākṣata sahita prasannārghyaṁ samarpayāmi |

prārthanā –
sarvamaṅgala māṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇi namō:’stu tē ||
putrān dēhi dhanaṁ dēhi saubhāgyaṁ dēhi suvratē |
anyāṁśca sarvakāmāṁśca dēhī dēvi namō:’stu tē ||
prātaḥ prabhr̥ti sāyāntaṁ sāyādi prātaraṁ tataḥ |
yatkarōmi jagadyōnē tadastu tavapūjanam ||
śrī mahāgaurī dēvatāyai namaḥ prārthanaṁ samarpayāmi |

punaḥ pūjā –
chatraṁ ācchādayāmi | cāmarairvījayāmi |
darpaṇaṁ darśayāmi | gītaṁ śrāvayāmi |
nr̥tyaṁ darśayāmi | vādyaṁ ghōṣayāmi |
āndōlikāmārōpayāmi | aśvānārōpayāmi |
gajānārōpayāmi |
samasta rājōpacāra dēvōpacāra bhaktyupacāra śaktyupacāra pūjāṁ samarpayāmi |

samarpaṇaṁ –
mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ surēśvari |
yatpūjitaṁ mayā dēvi paripūrṇaṁ tadastu mē ||
anayā dhyānāvahanādi ṣōḍaśōpacāra pūjayā bhagavatī sarvadēvātmikā śrīmahāgaurī suprītā suprasannā varadā bhavatu ||

udvāsanaṁ –
yāntudēvagaṇāḥ sarvē pūjāmādāya māmakīm |
iṣṭakāmasamr̥ddhyarthaṁ punarāgamanāya ca ||
śrīmahāgaurīṁ yathāsthānamudvāsayāmi |
śōbhanārthaṁ punarāgamanāya ca ||

sarvaṁ śrīmahāgaurī dēvatā caraṇāravindārpaṇamastu |

ōṁ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed