Gayatri stotram 1 – śrī gāyatrī stōtram 1


namastē dēvi gāyatrī sāvitrī tripadē:’kṣarī |
ajarē amarē mātā trāhi māṁ bhavasāgarāt || 1 ||

namastē sūryasaṅkāśē sūryasāvitrikē:’malē |
brahmavidyē mahāvidyē vēdamātarnamō:’stu tē || 2 ||

anantakōṭibrahmāṇḍavyāpinī brahmacāriṇī |
nityānandē mahāmāyē parēśānī namō:’stu tē || 3 ||

tvaṁ brahmā tvaṁ hariḥ sākṣādrudrastvamindradēvatā |
mitrastvaṁ varuṇastvaṁ ca tvamagniraśvinau bhagaḥ || 4 ||

pūṣā:’ryamā marutvāṁśca r̥ṣayō:’pi munīśvarāḥ |
pitarō nāgayakṣāṁśca gandharvā:’psarasāṁ gaṇāḥ || 5 ||

rakṣōbhūtapiśācāśca tvamēva paramēśvarī |
r̥gyajussāmavidyāśca atharvāṅgirasāni ca || 6 ||

tvamēva sarvaśāstrāṇi tvamēva sarvasaṁhitāḥ |
purāṇāni ca tantrāṇi mahāgamamatāni ca || 7 ||

tvamēva pañcabhūtāni tattvāni jagadīśvarī |
brāhmī sarasvatī sandhyā turīyā tvaṁ mahēśvarī || 8 ||

tatsadbrahmasvarūpā tvaṁ kiñcit sadasadātmikā |
parātparēśī gāyatrī namastē mātarambikē || 9 ||

candrakalātmikē nityē kālarātri svadhē svarē |
svāhākārē:’gnivaktrē tvāṁ namāmi jagadīśvarī || 10 ||

namō namastē gāyatrī sāvitrī tvaṁ namāmyaham |
sarasvatī namastubhyaṁ turīyē brahmarūpiṇī || 11 ||

aparādha sahasrāṇi tvasatkarmaśatāni ca |
mattō jātāni dēvēśī tvaṁ kṣamasva dinē dinē || 12 ||

iti śrīmadvasiṣṭhasaṁhitāyāṁ śrī gāyatrī stōtram |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed