Garbha Stuti (Deva Krutham) – garbha stutiḥ (dēva kr̥tam)


dēvā ūcuḥ –
jagadyōnirayōnistvamanantō:’vyaya ēva ca |
jyōtissvarūpō hyaniśaḥ saguṇō nirguṇō mahān || 1 ||

bhaktānurōdhātsākārō nirākārō niraṅkuśaḥ |
nirvyūhō nikhilādhārō niḥśaṅkō nirupadravaḥ || 2 ||

nirupādhiśca nirliptō nirīhō nidhanāntakaḥ |
svātmārāmaḥ pūrṇakāmō:’nimiṣō nitya ēva ca || 3 ||

svēcchāmayaḥ sarvahētuḥ sarvaḥ sarvaguṇāśrayaḥ |
sarvadō duḥkhadō durgō durjanāntaka ēva ca || 4 ||

subhagō durbhagō vāgmī durārādhyō duratyayaḥ |
vēdahētuśca vēdaśca vēdāṅgō vēdavidvibhuḥ || 5 ||

ityēvamuktvā dēvāśca praṇamrāśca muhurmuhuḥ |
harṣāśrulōcanāḥ sarvē vavr̥ṣuḥ kusumāni ca || 6 ||

dvicatvāriṁśannāmāni prātarutthāya yaḥ paṭhēt |
dr̥ḍhāṁ bhaktiṁ harērdāsyaṁ labhatē vāñchitaṁ phalam || 7 ||

ityēvaṁ stavanaṁ kr̥tvā dēvāstē svālayaṁ yayuḥ |
babhūva jalavr̥ṣṭiśca niścēṣṭā mathurāpurī || 8 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē dēvakr̥ta garbhastutiḥ |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed