Dvadasa Jyothirlingani – dvādaśa jyōtirliṅgāni


saurāṣṭrē sōmanāthaṁ ca śrīśailē mallikārjunam |
ujjayinyāṁ mahākālamōṅkāramamalēśvaram || 1 ||

paralyāṁ vaidyanāthaṁ ca ḍākinyāṁ bhīmaśaṅkaram |
sētubandhē tu rāmēśaṁ nāgēśaṁ dārukāvanē || 2 ||

vārāṇasyāṁ tu viśvēśaṁ tryambakaṁ gautamītaṭē |
himālayē tu kēdāraṁ ghuṣmēśaṁ ca śivālayē || 3 ||

ētāni jyōtirliṅgāni sāyaṁ prātaḥ paṭhēnnaraḥ |
saptajanmakr̥taṁ pāpaṁ smaraṇēna vinaśyati || 4 ||

ētēṣāṁ darśanādēva pātakaṁ naiva tiṣṭhati |
karmakṣayō bhavēttasya yasya tuṣṭō mahēśvarāḥ || 5 ||

iti dvādaśa jyōtirliṅgāni |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed