Durga Saptasati Chapter 12 – Bhagavati vakyam -dvādaśō:’dhyāyaḥ (bhagavatī vākyaṁ)


|| ōm ||

dēvyuvāca || 1 ||

ēbhiḥ stavaiśca māṁ nityaṁ stōṣyatē yaḥ samāhitaḥ |
tasyāhaṁ sakalāṁ bādhāṁ śamayiṣyāmyasaṁśayam || 2 ||

madhukaiṭabhanāśaṁ ca mahiṣāsuraghātanam |
kīrtayiṣyanti yē tadvadvadhaṁ śumbhaniśumbhayōḥ || 3 ||

aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ |
śrōṣyanti caiva yē bhaktyā mama māhātmyamuttamam || 4 ||

na tēṣāṁ duṣkr̥taṁ kiñcidduṣkr̥tōtthā na cāpadaḥ |
bhaviṣyati na dāridryaṁ na caivēṣṭaviyōjanam || 5 ||

śatrubhyō na bhayaṁ tasya dasyutō vā na rājataḥ |
na śastrānalatōyaughāt kadācit sambhaviṣyati || 6 ||

tasmānmamaitanmāhātmyaṁ paṭhitavyaṁ samāhitaiḥ |
śrōtavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat || 7 ||

upasargānaśēṣāṁstu mahāmārīsamudbhavān |
tathā trividhamutpātaṁ māhātmyaṁ śamayēnmama || 8 ||

yatraitat paṭhyatē samyaṅnityamāyatanē mama |
sadā na tadvimōkṣyāmi sānnidhyaṁ tatra mē sthitam || 9 ||

balipradānē pūjāyāmagnikāryē mahōtsavē |
sarvaṁ mamaitanmāhātmyamuccāryaṁ śrāvyamēva ca || 10 ||

jānatā:’jānatā vāpi balipūjāṁ tathā kr̥tām |
pratīkṣiṣyāmyahaṁ prītyā vahnihōmaṁ tathā kr̥tam || 11 ||

śaratkālē mahāpūjā kriyatē yā ca vārṣikī |
tasyāṁ mamaitanmāhātmyaṁ śrutvā bhaktisamanvitaḥ || 12 ||

sarvabādhāvinirmuktō dhanadhānyasamanvitaḥ |
manuṣyō matprasādēna bhaviṣyati na saṁśayaḥ || 13 ||

śrutvā mamaitanmāhātmyaṁ tathā cōtpattayaḥ śubhāḥ |
parākramaṁ ca yuddhēṣu jāyatē nirbhayaḥ pumān || 14 ||

ripavaḥ saṅkṣayaṁ yānti kalyāṇaṁ cōpapadyatē |
nandatē ca kulaṁ puṁsāṁ māhātmyaṁ mama śr̥ṇvatām || 15 ||

śāntikarmaṇi sarvatra tathā duḥsvapnadarśanē |
grahapīḍāsu cōgrāsu māhātmyaṁ śr̥ṇuyānmama || 16 ||

upasargāḥ śamaṁ yānti grahapīḍāśca dāruṇāḥ |
duḥsvapnaṁ ca nr̥bhirdr̥ṣṭaṁ susvapnamupajāyatē || 17 ||

bālagrahābhibhūtānāṁ bālānāṁ śāntikārakam |
saṅghātabhēdē ca nr̥ṇāṁ maitrīkaraṇamuttamam || 18 ||

durvr̥ttānāmaśēṣāṇāṁ balahānikaraṁ param |
rakṣōbhūtapiśācānāṁ paṭhanādēva nāśanam || 19 ||

sarvaṁ mamaitanmāhātmyaṁ mama sannidhikārakam || 20 ||

paśupuṣpārghyadhūpaiśca gandhadīpaistathōttamaiḥ |
viprāṇāṁ bhōjanairhōmaiḥ prōkṣaṇīyairaharniśam || 21 ||

anyaiśca vividhairbhōgaiḥ pradānairvatsarēṇa yā |
prītirmē kriyatē sā:’smin sakr̥duccaritē śrutē || 22 ||

śrutaṁ harati pāpāni tathā:’:’rōgyaṁ prayacchati |
rakṣāṁ karōti bhūtēbhyō janmanāṁ kīrtanaṁ mama || 23 ||

yuddhēṣu caritaṁ yanmē duṣṭadaityanibarhaṇam |
tasmiñchrutē vairikr̥taṁ bhayaṁ puṁsāṁ na jāyatē || 24 ||

yuṣmābhiḥ stutayō yāśca yāśca brahmarṣibhiḥ kr̥tāḥ |
brahmaṇā ca kr̥tāstāstu prayacchantu śubhāṁ matim || 25 ||

araṇyē prāntarē vāpi dāvāgniparivāritaḥ |
dasyubhirvā vr̥taḥ śūnyē gr̥hītō vāpi śatrubhiḥ || 26 ||

siṁhavyāghrānuyātō vā vanē vā vanahastibhiḥ |
rājñā kruddhēna cājñaptō vadhyō bandhagatō:’pi vā || 27 ||

āghūrṇitō vā vātēna sthitaḥ pōtē mahārṇavē |
patatsu cāpi śastrēṣu saṅgrāmē bhr̥śadāruṇē || 28 ||

sarvabādhāsu ghōrāsu vēdanābhyarditō:’pi vā |
smaranmamaitaccaritaṁ narō mucyēta saṅkaṭāt || 29 ||

mama prabhāvāt siṁhādyā dasyavō vairiṇastathā |
dūrādēva palāyantē smarataścaritaṁ mama || 30 ||

r̥ṣiruvāca || 31 ||

ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā |
paśyatāṁ sarvadēvānāṁ tatraivāntaradhīyata || 32 ||

tē:’pi dēvā nirātaṅkāḥ svādhikārān yathā purā |
yajñabhāgabhujaḥ sarvē cakrurvinihatārayaḥ || 33 ||

daityāśca dēvyā nihatē śumbhē dēvaripau yudhi |
jagadvidhvaṁsakē tasmin mahōgrē:’tulavikramē || 34 ||

niśumbhē ca mahāvīryē śēṣāḥ pātālamāyayuḥ || 35 ||

ēvaṁ bhagavatī dēvī sā nityāpi punaḥ punaḥ |
sambhūya kurutē bhūpa jagataḥ paripālanam || 36 ||

tayaitanmōhyatē viśvaṁ saiva viśvaṁ prasūyatē |
sā yācitā ca vijñānaṁ tuṣṭā r̥ddhiṁ prayacchati || 37 ||

vyāptaṁ tayaitatsakalaṁ brahmāṇḍaṁ manujēśvara |
mahādēvyā mahākālī mahāmārīsvarūpayā || 38 ||

saiva kālē mahāmārī saiva sr̥ṣṭirbhavatyajā |
sthitiṁ karōti bhūtānāṁ saiva kālē sanātanī || 39 ||

bhavakālē nr̥ṇāṁ saiva lakṣmīrvr̥ddhipradā gr̥hē |
saivābhāvē tathā:’lakṣmīrvināśāyōpajāyatē || 40 ||

stutā sampūjitā puṣpairgandhadhūpādibhistathā |
dadāti vittaṁ putrāṁśca matiṁ dharmē gatiṁ śubhām || 41 ||

|| ōm ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē bhagavatī vākyaṁ nāma dvādaśō:’dhyāyaḥ || 12 ||

(uvācamantrāḥ – 2, ardhamantrāḥ – 2, ślōkamantrāḥ – 37, ēvaṁ – 41, ēvamāditaḥ – 671)

trayōdaśō:dhyāyaḥ (surathavaiśya varapradānaṁ) >>


See complete durgā saptaśatī for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed