Dakaradi Sri Durga Sahasranama Stotram – dakārādi śrī durgā sahasranāma stōtram


śrī dēvyuvāca |
mama nāma sahasraṁ ca śivapūrvavinirmitam |
tatpaṭhyatāṁ vidhānēna tathā sarvaṁ bhaviṣyati || 1 ||

ityuktvā pārvatī dēvi śrāvayāmāsa tacca tān |
tadēva nāmasāhasraṁ dakārādi varānanē || 2 ||

rōgadāridryadaurbhāgyaśōkaduḥkhavināśakam |
sarvāsāṁ pūjitaṁ nāma śrīdurgā dēvatā matā || 3 ||

nijabījaṁ bhavēdbījaṁ mantraṁ kīlakamucyatē |
sarvāśāpūraṇē dēvī viniyōgaḥ prakīrtitaḥ || 4 ||

ōṁ asya dakārādi śrīdurgāsahasranāma stōtrasya śrīśiva r̥ṣiḥ anuṣṭupchandaḥ śrīdurgā dēvatā, duṁ bījaṁ, duṁ kīlakaṁ, rōga dāridrya daurbhāgya śōka duḥkha vināśanārthē sarvāśāpūraṇārthē nāmapārāyaṇē viniyōgaḥ |

dhyānam –
vidyuddāmasamaprabhāṁ mr̥gapati skandhasthitāṁ bhīṣaṇāṁ
kanyābhiḥ karavālakhēṭaviladdastābhirāsēvitām |
hasaiścakragadāsikhēṭa viśikhāṁścāpaṁ guṇaṁ tarjanīṁ
bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinētrāṁ bhajē ||

stōtraṁ –
duṁ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī || 1 ||

durgamārgapraviṣṭā ca durgamārgapravēśinī |
durgamārgakr̥tāvāsā durgamārgajayapriyā || 2 ||

durgamārgagr̥hītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmr̥tiḥ parā || 3 ||

durgamārgasadāsthālī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī || 4 ||

durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī ca durgaduṣṭaniṣūdinī || 5 ||

durgāsuraharā dūtī durgāsuravināśinī |
durgāsuravadhōnmattā durgāsuravadhōtsukā || 6 ||

durgāsuravadhōtsāhā durgāsuravadhōdyatā |
durgāsuravadhaprēpsurdurgāsuramakhāntakr̥t || 7 ||

durgāsuradhvaṁsatōṣā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā || 8 ||

durgavikṣōbhaṇakarī durgaśīrṣanikr̥ntinī |
durgavidhvaṁsanakarī durgadaityanikr̥ntinī || 9 ||

durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātā durgadaityāsr̥gunmadā || 10 ||

durgadaityāśanakarī durgacarmāmbarāvr̥tā |
durgayuddhōtsavakarī durgayuddhaviśāradā || 11 ||

durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭ-ṭahāsinī || 12 ||

durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhōtsavōtsāhā durgadēśaniṣēviṇī || 13 ||

durgadēśavāsaratā durgadēśavilāsinī |
durgadēśārcanaratā durgadēśajanapriyā || 14 ||

durgamasthānasaṁsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī || 15 ||

durgamāgamasandhānā durgamāgamasaṁstutā |
durgamāgamadurjñēyā durgamaśrutisammatā || 16 ||

durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharṣadā || 17 ||

durgamaśrutisaṁsthānā durgamaśrutimānitā |
durgamācārasantuṣṭā durgamācāratōṣitā || 18 ||

durgamācāranirvr̥ttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī || 19 ||

durgamaprēmaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī || 20 ||

durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujasthitā || 21 ||

durganāḍīgatāyātā durganāḍīkr̥tāspadā |
durganāḍīrataratā durganāḍīśasaṁstutā || 22 ||

durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakrōḍasthā durganāḍyutthitōtsukā || 23 ||

durganāḍyārōhaṇā ca durganāḍīniṣēvitā |
daristhānā daristhānavāsinī danujāntakr̥t || 24 ||

darīkr̥tatapasyā ca darīkr̥taharārcanā |
darījāpitadiṣṭā ca darīkr̥taratikriyā || 25 ||

darīkr̥taharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīrōpitavr̥ścikā || 26 ||

darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī || 27 ||

danujadhvaṁsinī dūnā danujēndravināśinī | [dīnā]
dānavadhvaṁsinī dēvī dānavānāṁ bhayaṅkarī || 28 ||

dānavī dānavārādhyā dānavēndravarapradā |
dānavēndranihantrī ca dānavadvēṣiṇī satī || 29 ||

dānavāriprēmaratā dānavāriprapūjitā |
dānavārikr̥tārcā ca dānavārivibhūtidā || 30 ||

dānavārimahānandā dānavāriratipriyā |
dānavāridānaratā dānavārikr̥tāspadā || 31 ||

dānavāristutiratā dānavārismr̥tipriyā |
dānavāryāhāraratā dānavāriprabōdhinī || 32 ||

dānavāridhr̥taprēmā duḥkhaśōkavimōcinī |
duḥkhahantrī duḥkhadātrī duḥkhanirmūlakāriṇī || 33 ||

duḥkhanirmūlanakarī duḥkhadāryarināśinī |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā || 34 ||

duḥkhahīnā duḥkhadhārā draviṇācāradāyinī |
draviṇōtsargasantuṣṭā draviṇatyāgatōṣikā || 35 ||

draviṇasparśasantuṣṭā draviṇasparśamānadā |
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā || 36 ||

draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanōtsāhā draviṇasparśasādhitā || 37 ||

draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakṣiṇī draviṇastōmadāyinī || 38 ||

draviṇākarṣaṇakarī draviṇaughavisarjanī |
draviṇācaladānāḍhyā draviṇācalavāsinī || 39 ||

dīnamātā dīnabandhurdīnavighnavināśinī |
dīnasēvyā dīnasiddhā dīnasādhyā digambarī || 40 ||

dīnagēhakr̥tānandā dīnagēhavilāsinī |
dīnabhāvaprēmaratā dīnabhāvavinōdinī || 41 ||

dīnamānavacētaḥsthā dīnamānavaharṣadā |
dīnadainyanighātēcchurdīnadraviṇadāyinī || 42 ||

dīnasādhanasantuṣṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasampadvidhāyinī || 43 ||

dattātrēyadhyānaratā dattātrēyaprapūjitā |
dattātrēyarṣisaṁsiddhā dattātrēyavibhāvitā || 44 ||

dattātrēyakr̥tārhā ca dattātrēyaprasādhitā |
dattātrēyaharṣadātrī dattātrēyasukhapradā || 45 ||

dattātrēyastutā caiva dattātrēyanutā sadā |
dattātrēyaprēmaratā dattātrēyānumānitā || 46 ||

dattātrēyasamudgītā dattātrēyakuṭumbinī |
dattātrēyaprāṇatulyā dattātrēyaśarīriṇī || 47 ||

dattātrēyakr̥tānandā dattātrēyāṁśasambhavā |
dattātrēyavibhūtisthā dattātrēyānusāriṇī || 48 ||

dattātrēyagītiratā dattātrēyadhanapradā |
dattātrēyaduḥkhaharā dattātrēyavarapradā || 49 ||

dattātrēyajñānadātrī dattātrēyabhayāpahā |
dēvakanyā dēvamānyā dēvaduḥkhavināśinī || 50 ||

dēvasiddhā dēvapūjyā dēvējyā dēvavanditā |
dēvamānyā dēvadhanyā dēvavighnavināśinī || 51 ||

dēvaramyā dēvaratā dēvakautukatatparā |
dēvakrīḍā dēvavrīḍā dēvavairivināśinī || 52 ||

dēvakāmā dēvarāmā dēvadviṣṭavināśinī |
dēvadēvapriyā dēvī dēvadānavavanditā || 53 ||

dēvadēvaratānandā dēvadēvavarōtsukā |
dēvadēvaprēmaratā dēvadēvapriyaṁvadā || 54 ||

dēvadēvaprāṇatulyā dēvadēvanitambinī |
dēvadēvahr̥tamanā dēvadēvasukhāvahā || 55 ||

dēvadēvakrōḍaratā dēvadēvasukhapradā |
dēvadēvamahānandā dēvadēvapracumbitā || 56 ||

dēvadēvōpabhuktā ca dēvadēvānusēvitā |
dēvadēvagataprāṇā dēvadēvagatātmikā || 57 ||

dēvadēvaharṣadātrī dēvadēvasukhapradā |
dēvadēvamahānandā dēvadēvavilāsinī || 58 ||

dēvadēvadharmapatnī dēvadēvamanōgatā |
dēvadēvavadhūrdēvī dēvadēvārcanapriyā || 59 ||

dēvadēvāṅkanilayā dēvadēvāṅgaśāyinī |
dēvadēvāṅgasukhinī dēvadēvāṅgavāsinī || 60 ||

dēvadēvāṅgabhūṣā ca dēvadēvāṅgabhūṣaṇā |
dēvadēvapriyakarī dēvadēvāpriyāntakr̥t || 61 ||

dēvadēvapriyaprāṇā dēvadēvapriyātmikā |
dēvadēvārcakaprāṇā dēvadēvārcakapriyā || 62 ||

dēvadēvārcakōtsāhā dēvadēvārcakāśrayā |
dēvadēvārcakāvighnā dēvadēvaprasūrapi || 63 ||

dēvadēvasya jananī dēvadēvavidhāyinī |
dēvadēvasya ramaṇī dēvadēvahr̥dāśrayā || 64 ||

dēvadēvēṣṭadēvī ca dēvatāpasapātinī |
dēvatābhāvasantuṣṭā dēvatābhāvatōṣitā || 65 ||

dēvatābhāvavaradā dēvatābhāvasiddhidā |
dēvatābhāvasaṁsiddhā dēvatābhāvasambhavā || 66 ||

dēvatābhāvasukhinī dēvatābhāvavanditā |
dēvatābhāvasuprītā dēvatābhāvaharṣadā || 67 ||

dēvatāvighnahantrī ca dēvatādviṣṭanāśinī |
dēvatāpūjitapadā dēvatāprēmatōṣitā || 68 ||

dēvatāgāranilayā dēvatāsaukhyadāyinī |
dēvatānijabhāvā ca dēvatāhr̥tamānasā || 69 ||

dēvatākr̥tapādārcā dēvatāhr̥tabhaktikā |
dēvatāgarvamadhyasthā dēvatādēvatātanuḥ || 70 ||

duṁ durgāyai namō nāmnī dumphaṇmantrasvarūpiṇī |
dūṁ namō mantrarūpā ca dūṁ namō mūrtikātmikā || 71 ||

dūradarśipriyā duṣṭā duṣṭabhūtaniṣēvitā |
dūradarśiprēmaratā dūradarśipriyaṁvadā || 72 ||

dūradarśisiddhidātrī dūradarśipratōṣitā |
dūradarśikaṇṭhasaṁsthā dūradarśipraharṣitā || 73 ||

dūradarśigr̥hītārcā dūradarśipratarpitā |
dūradarśiprāṇatulyā dūradarśisukhapradā || 74 ||

dūradarśibhrāntiharā dūradarśihr̥dāspadā |
dūradarśyarividbhāvā dīrghadarśipramōdinī || 75 ||

dīrghadarśiprāṇatulyā dūradarśivarapradā |
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā || 76 ||

dīrghadarśimahānandā dīrghadarśigr̥hālayā |
dīrghadarśigr̥hītārcā dīrghadarśihr̥tārhaṇā || 77 ||

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 78 ||

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 79 ||

dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī || 80 ||

dayāvadvatsalā dēvī dayā dānaratā sadā |
dayāvadbhaktisukhinī dayāvatparitōṣitā || 81 ||

dayāvatsnēhaniratā dayāvatpratipādikā |
dayāvatprāṇakartrī ca dayāvanmuktidāyinī || 82 ||

dayāvadbhāvasantuṣṭā dayāvatparitōṣitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī || 83 ||

dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvaddēhanilayā dayābandhurdayāśrayā || 84 ||

dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāsaktā dayāludēhamandirā || 85 ||

dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayāluprēmavarṣiṇī || 86 ||

dayāluvaśagā dīrghā dīrghāṅgī dīrghalōcanā |
dīrghanētrā dīrghacakṣurdīrghabāhulatātmikā || 87 ||

dīrghakēśī dīrghamukhī dīrghaghōṇā ca dāruṇā |
dāruṇāsurahantrī ca dāruṇāsuradāriṇī || 88 ||

dāruṇāhavakartrī ca dāruṇāhavaharṣitā |
dāruṇāhavahōmāḍhyā dāruṇācalanāśinī || 89 ||

dāruṇācāraniratā dāruṇōtsavaharṣitā |
dāruṇōdyatarūpā ca dāruṇārinivāriṇī || 90 ||

dāruṇēkṣaṇasamyuktā dōścatuṣkavirājitā |
daśadōṣkā daśabhujā daśabāhuvirājitā || 91 ||

daśāstradhāriṇī dēvī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā || 92 ||

dāśarathiprēmatuṣṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṁvadā || 93 ||

dāśarathīṣṭasandātrī dāśarathīṣṭadēvatā |
dāśarathidvēṣināśā dāśarathyānukūlyadā || 94 ||

dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridēvatā || 95 ||

daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisēvitā || 96 ||

daśānanārisukhadā daśānanārivairihr̥t |
daśānanārīṣṭadēvī daśagrīvārivanditā || 97 ||

daśagrīvārijananī daśagrīvāribhāvinī |
daśagrīvārisahitā daśagrīvasabhājitā || 98 ||

daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā || 99 ||

daśagrīvapurasthā ca daśagrīvavadhōtsukā |
daśagrīvaprītidātrī daśagrīvavināśinī || 100 ||

daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyā vandyā daśagrīvahr̥tā tathā || 101 ||

daśagrīvāhitakarī daśagrīvēśvarapriyā |
daśagrīvēśvaraprāṇā daśagrīvavarapradā || 102 ||

daśagrīvēśvararatā daśavarṣīyakanyakā |
daśavarṣīyabālā ca daśavarṣīyavāsinī || 103 ||

daśapāpaharā damyā daśahastavibhūṣitā |
daśaśastralasaddōṣkā daśadikpālavanditā || 104 ||

daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyā:’bhinnadēvī daśaprāṇasvarūpiṇī || 105 ||

daśavidyāsvarūpā ca daśavidyāmayī tathā |
dr̥ksvarūpā dr̥kpradātrī dr̥grapā dr̥kprakāśinī || 106 ||

digantarā digantasthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā || 107 ||

digambarasahacarī digambarakr̥tāspadā |
digambarahr̥tacittā digambarakathāpriyā || 108 ||

digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirōdhāryā digambarahr̥tāśrayā || 109 ||

digambaraprēmaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā || 110 ||

digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇēśvarī || 111 ||

digambaragaṇasparśamadirāpānavihvalā |
digambarīkōṭivr̥tā digambarīgaṇāvr̥tā || 112 ||

durantā duṣkr̥tiharā durdhyēyā duratikramā |
durantadānavadvēṣṭrī durantadanujāntakr̥t || 113 ||

durantapāpahantrī ca dasranistārakāriṇī |
dasramānasasaṁsthānā dasrajñānavivardhinī || 114 ||

dasrasambhōgajananī dasrasambhōgadāyinī |
dasrasambhōgabhavanā dasravidyāvidhāyinī || 115 ||

dasrōdvēgaharā dasrajananī dasrasundarī |
dasrabhaktividhānajñā dasradviṣṭavināśinī || 116 ||

dasrāpakāradamanī dasrasiddhividhāyinī |
dasratārārādhitā ca dasramātr̥prapūjitā || 117 ||

dasradainyaharā caiva dasratātaniṣēvitā |
dasrapitr̥śatajyōtirdasrakauśaladāyinī || 118 ||

daśaśīrṣārisahitā daśaśīrṣārikāminī |
daśaśīrṣapurī dēvī daśaśīrṣasabhājitā || 119 ||

daśaśīrṣārisuprītā daśaśīrṣavadhūpriyā |
daśaśīrṣaśiraśchētrī daśaśīrṣanitambinī || 120 ||

daśaśīrṣaharaprāṇā daśaśīrṣaharātmikā |
daśaśīrṣaharārādhyā daśaśīrṣārivanditā || 121 ||

daśaśīrṣārisukhadā daśaśīrṣakapālinī |
daśaśīrṣajñānadātrī daśaśīrṣāridēhinī || 122 ||

daśaśīrṣavadhōpāttaśrīrāmacandrarūpatā |
daśaśīrṣarāṣṭradēvī daśaśīrṣārisāriṇī || 123 ||

daśaśīrṣabhrātr̥tuṣṭā daśaśīrṣavadhūpriyā |
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā || 124 ||

daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadēṣṭrī ca daityaguruniṣēvitā || 125 ||

daityagurumataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanī tamī || 126 ||

durantaśōkaśamanī durantarōganāśinī |
durantavairidamanī durantadaityanāśinī || 127 ||

durantakaluṣaghnī ca duṣkr̥tistōmanāśinī |
durāśayā durādhārā durjayā duṣṭakāminī || 128 ||

darśanīyā ca dr̥śyā cā:’dr̥śyā ca dr̥ṣṭigōcarā |
dūtīyāgapriyā dūtī dūtīyāgakarapriyā || 129 ||

dūtīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dūtīyāgapramōdinī || 130 ||

durvāsaḥpūjitā caiva durvāsōmunibhāvitā |
durvāsō:’rcitapādā ca durvāsōmaunabhāvitā || 131 ||

durvāsōmunivandyā ca durvāsōmunidēvatā |
durvāsōmunimātā ca durvāsōmunisiddhidā || 132 ||

durvāsōmunibhāvasthā durvāsōmunisēvitā |
durvāsōmunicittasthā durvāsōmunimaṇḍitā || 133 ||

durvāsōmunisañcārā durvāsōhr̥dayaṅgamā |
durvāsōhr̥dayārādhyā durvāsōhr̥tsarōjagā || 134 ||

durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpasēśvarī || 135 ||

durvāsōmunikanyā ca durvāsō:’dbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā || 136 ||

daraghnī darahantrī ca darayuktā darāśrayā |
darasmērā darāpāṅgī dayādātrī dayāśrayā |
dasrapūjyā dasramātā dasradēvī darōnmadā || 137 ||

dasrasiddhā dasrasaṁsthā dasratāpavimōcinī |
dasrakṣōbhaharā nityā dasralōkagatātmikā || 138 ||

daityagurvaṅganāvandyā daityagurvaṅganāpriyā |
daityagurvaṅganāsiddhā daityagurvaṅganōtsukā || 139 ||

daityagurupriyatamā dēvaguruniṣēvitā |
dēvaguruprasūrūpā dēvagurukr̥tārhaṇā || 140 ||

dēvaguruprēmayutā dēvagurvanumānitā |
dēvaguruprabhāvajñā dēvagurusukhapradā || 141 ||

dēvagurujñānadātrī dēvagurupramōdinī |
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā || 142 ||

daityastrīgaṇarūpā ca daityastrīcittahāriṇī |
daityastrīgaṇapūjyā ca daityastrīgaṇavanditā || 143 ||

daityastrīgaṇacittasthā dēvastrīgaṇabhūṣitā |
dēvastrīgaṇasaṁsiddhā dēvastrīgaṇatōṣitā || 144 ||

dēvastrīgaṇahastasthacārucāmaravījitā |
dēvastrīgaṇahastasthacārugandhavilēpitā || 145 ||

dēvāṅganādhr̥tādarśadr̥ṣṭyarthamukhacandramāḥ |
dēvāṅganōtsr̥ṣṭanāgavallīdalakr̥tōtsukā || 146 ||

dēvastrīgaṇahastasthadīpamālāvilōkanā |
dēvastrīgaṇahastasthadhūpaghrāṇavinōdinī || 147 ||

dēvanārīkaragatavāsakāsavapāyinī |
dēvanārīkaṅkatikākr̥takēśanimārjanā || 148 ||

dēvanārīsēvyagātrā dēvanārīkr̥tōtsukā |
dēvanārīviracitapuṣpamālāvirājitā || 149 ||

dēvanārīvicitrāṅgī dēvastrīdattabhōjanā |
dēvastrīgaṇagītā ca dēvastrīgītasōtsukā || 150 ||

dēvastrīnr̥tyasukhinī dēvastrīnr̥tyadarśinī |
dēvastrīyōjitalasadratnapādapadāmbujā || 151 ||

dēvastrīgaṇavistīrṇacārutalpaniṣēduṣī |
dēvanārīcārukarākalitāṅghryādidēhikā || 152 ||

dēvanārīkaravyagratālavr̥ndamarutsukā |
dēvanārīvēṇuvīṇānādasōtkaṇṭhamānasā || 153 ||

dēvakōṭistutinutā dēvakōṭikr̥tārhaṇā |
dēvakōṭigītaguṇā dēvakōṭikr̥tastutiḥ || 154 ||

dantadaṣṭyōdvēgaphalā dēvakōlāhalākulā |
dvēṣarāgaparityaktā dvēṣarāgavivarjitā || 155 ||

dāmapūjyā dāmabhūṣā dāmōdaravilāsinī |
dāmōdaraprēmaratā dāmōdarabhaginyapi || 156 ||

dāmōdaraprasūrdāmōdarapatnīpativratā |
dāmōdarā:’bhinnadēhā dāmōdararatipriyā || 157 ||

dāmōdarābhinnatanurdāmōdarakr̥tāspadā |
dāmōdarakr̥taprāṇā dāmōdaragatātmikā || 158 ||

dāmōdarakautukāḍhyā dāmōdarakalākalā |
dāmōdarāliṅgitāṅgī dāmōdarakutūhalā || 159 ||

dāmōdarakr̥tāhlādā dāmōdarasucumbitā |
dāmōdarasutākr̥ṣṭā dāmōdarasukhapradā || 160 ||

dāmōdarasahāḍhyā ca dāmōdarasahāyinī |
dāmōdaraguṇajñā ca dāmōdaravarapradā || 161 ||

dāmōdarānukūlā ca dāmōdaranitambinī |
dāmōdarabalakrīḍākuśalā darśanapriyā || 162 ||

dāmōdarajalakrīḍātyaktasvajanasauhr̥dā |
dāmōdaralasadrāsakēlikautukinī tathā || 163 ||

dāmōdarabhrātr̥kā ca dāmōdaraparāyaṇā |
dāmōdaradharā dāmōdaravairivināśinī || 164 ||

dāmōdarōpajāyā ca dāmōdaranimantritā |
dāmōdaraparābhūtā dāmōdaraparājitā || 165 ||

dāmōdarasamākrāntā dāmōdarahatāśubhā |
dāmōdarōtsavaratā dāmōdarōtsavāvahā || 166 ||

dāmōdarastanyadātrī dāmōdaragavēṣitā |
damayantīsiddhidātrī damayantīprasādhitā || 167 ||

damayantīṣṭadēvī ca damayantīsvarūpiṇī |
damayantīkr̥tārcā ca damanarṣivibhāvitā || 168 ||

damanarṣiprāṇatulyā damanarṣisvarūpiṇī |
damanarṣisvarūpā ca dambhapūritavigrahā || 169 ||

dambhahantrī dambhadhātrī dambhalōkavimōhinī |
dambhaśīlā dambhaharā dambhavatparimardinī || 170 ||

dambharūpā dambhakarī dambhasantānadāriṇī |
dattamōkṣā dattadhanā dattārōgyā ca dāmbhikā || 171 ||

dattaputrā dattadārā dattahārā ca dārikā |
dattabhōgā dattaśōkā dattahastyādivāhanā || 172 ||

dattamatirdattabhāryā dattaśāstrāvabōdhikā |
dattapānā dattadānā dattadāridryanāśinī || 173 ||

dattasaudhāvanīvāsā dattasvargā ca dāsadā |
dāsyatuṣṭā dāsyaharā dāsadāsīśatapradā || 174 ||

dārarūpā dāravāsā dāravāsihr̥dāspadā |
dāravāsijanārādhyā dāravāsijanapriyā || 175 ||

dāravāsivinirṇītā dāravāsisamarcitā |
dāravāsyāhr̥taprāṇā dāravāsyarināśinī || 176 ||

dāravāsivighnaharā dāravāsivimuktidā |
dārāgnirūpiṇī dārā dārakāryarināśinī || 177 ||

dampatī dampatīṣṭā ca dampatīprāṇarūpikā |
dampatīsnēhaniratā dāmpatyasādhanapriyā || 178 ||

dāmpatyasukhasēnā ca dāmpatyasukhadāyinī |
dampatyācāraniratā dampatyāmōdamōditā || 179 ||

dampatyāmōdasukhinī dāmpatyāhlādakāriṇī |
dampatīṣṭapādapadmā dāmpatyaprēmarūpiṇī || 180 ||

dāmpatyabhōgabhavanā dāḍimīphalabhōjinī |
dāḍimīphalasantuṣṭā dāḍimīphalamānasā || 181 ||

dāḍimīvr̥kṣasaṁsthānā dāḍimīvr̥kṣavāsinī |
dāḍimīvr̥kṣarūpā ca dāḍimīvanavāsinī || 182 ||

dāḍimīphalasāmyōrupayōdharasamanvitā |
dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī || 183 ||

dakṣakanyā dakṣaputrī dakṣamātā ca dakṣasūḥ |
dakṣagōtrā dakṣasutā dakṣayajñavināśinī || 184 ||

dakṣayajñanāśakartrī dakṣayajñāntakāriṇī |
dakṣaprasūtirdakṣējyā dakṣavaṁśaikapāvanī || 185 ||

dakṣātmajā dakṣasūnurdakṣajā dakṣajātikā |
dakṣajanmā dakṣajanurdakṣadēhasamudbhavā || 186 ||

dakṣajanirdakṣayāgadhvaṁsinī dakṣakanyakā |
dakṣiṇācāraniratā dakṣiṇācāratuṣṭidā || 187 ||

dakṣiṇācārasaṁsiddhā dakṣiṇācārabhāvitā |
dakṣiṇācārasukhinī dakṣiṇācārasādhitā || 188 ||

dakṣiṇācāramōkṣāptirdakṣiṇācāravanditā |
dakṣiṇācāraśaraṇā dakṣiṇācāraharṣitā || 189 ||

dvārapālapriyā dvāravāsinī dvārasaṁsthitā |
dvārarūpā dvārasaṁsthā dvāradēśanivāsinī || 190 ||

dvārakarī dvāradhātrī dōṣamātravivarjitā |
dōṣākarā dōṣaharā dōṣarāśivināśinī || 191 ||

dōṣākaravibhūṣāḍhyā dōṣākarakapālinī |
dōṣākarasahasrābhā dōṣākarasamānanā || 192 ||

dōṣākaramukhī divyā dōṣākarakarāgrajā |
dōṣākarasamajyōtirdōṣākarasuśītalā || 193 ||

dōṣākaraśrēṇī dōṣāsadr̥śāpāṅgavīkṣaṇā |
dōṣākarēṣṭadēvī ca dōṣākaraniṣēvitā || 194 ||

dōṣākaraprāṇarūpā dōṣākaramarīcikā |
dōṣākarōllasadbhālā dōṣākarasuharṣiṇī || 195 ||

dōṣākaraśirōbhūṣā dōṣākaravadhūpriyā |
dōṣākaravadhūprāṇā dōṣākaravadhūmatā || 196 ||

dōṣākaravadhūprītā dōṣākaravadhūrapi |
dōṣāpūjyā tathā dōṣāpūjitā dōṣahāriṇī || 197 ||

dōṣājāpamahānandā dōṣājāpaparāyaṇā |
dōṣāpuraścāraratā dōṣāpūjakaputriṇī || 198 ||

dōṣāpūjakavātsalyakāriṇī jagadambikā |
dōṣāpūjakavairighnī dōṣāpūjakavighnahr̥t || 199 ||

dōṣāpūjakasantuṣṭā dōṣāpūjakamuktidā |
damaprasūnasampūjyā damapuṣpapriyā sadā || 200 ||

duryōdhanaprapūjyā ca duḥśāsanasamarcitā |
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ || 201 ||

daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā |
daṇḍapāṇigr̥hāsaktā daṇḍapāṇipriyaṁvadā || 202 ||

daṇḍapāṇipriyatamā daṇḍapāṇimanōharā |
daṇḍapāṇihr̥taprāṇā daṇḍapāṇisusiddhidā || 203 ||

daṇḍapāṇiparāmr̥ṣṭā daṇḍapāṇipraharṣitā |
daṇḍapāṇivighnaharā daṇḍapāṇiśirōdhr̥tā || 204 ||

daṇḍapāṇiprāptacarcā daṇḍapāṇyunmukhī sadā |
daṇḍapāṇiprāptapadā daṇḍapāṇivarōnmukhī || 205 ||

daṇḍahastā daṇḍapāṇirdaṇḍabāhurdarāntakr̥t |
daṇḍadōṣkā daṇḍakarā daṇḍacittakr̥tāspadā || 206 ||

daṇḍavidyā daṇḍamātā daṇḍakhaṇḍakanāśinī |
daṇḍapriyā daṇḍapūjyā daṇḍasantōṣadāyinī || 207 ||

dasyupūjyā dasyuratā dasyudraviṇadāyinī |
dasyuvargakr̥tārhā ca dasyuvargavināśinī || 208 ||

dasyunirṇāśinī dasyukulanirṇāśinī tathā |
dasyupriyakarī dasyunr̥tyadarśanatatparā || 209 ||

duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā |
duṣṭagarvanigrahārhā dūṣakaprāṇanāśinī || 210 ||

dūṣakōttāpajananī dūṣakāriṣṭakāriṇī |
dūṣakadvēṣaṇakarī dāhikā dahanātmikā || 211 ||

dārukārinihantrī ca dārukēśvarapūjitā |
dārukēśvaramātā ca dārukēśvaravanditā || 212 ||

darbhahastā darbhayutā darbhakarmavivarjitā |
darbhamayī darbhatanurdarbhasarvasvarūpiṇī || 213 ||

darbhakarmācāraratā darbhahastakr̥tārhaṇā |
darbhānukūlā dambharyā darvīpātrānudāminī || 214 ||

damaghōṣaprapūjyā ca damaghōṣavarapradā |
damaghōṣasamārādhyā dāvāgnirūpiṇī tathā || 215 ||

dāvāgnirūpā dāvāgninirṇāśitamahābalā |
dantadaṁṣṭrāsurakalā dantacarcitahastikā || 216 ||

dantadaṁṣṭrasyandanā ca dantanirṇāśitāsurā |
dadhipūjyā dadhiprītā dadhīcivaradāyinī || 217 ||

dadhīcīṣṭadēvatā ca dadhīcimōkṣadāyinī |
dadhīcidainyahantrī ca dadhīcidaradāriṇī || 218 ||

dadhīcibhaktisukhinī dadhīcimunisēvitā |
dadhīcijñānadātrī ca dadhīciguṇadāyinī || 219 ||

dadhīcikulasambhūṣā dadhīcibhuktimuktidā |
dadhīcikuladēvī ca dadhīcikuladēvatā || 220 ||

dadhīcikulagamyā ca dadhīcikulapūjitā |
dadhīcisukhadātrī ca dadhīcidainyahāriṇī || 221 ||

dadhīciduḥkhahantrī ca dadhīcikulasundarī |
dadhīcikulasambhūtā dadhīcikulapālinī || 222 ||

dadhīcidānagamyā ca dadhīcidānamāninī |
dadhīcidānasantuṣṭā dadhīcidānadēvatā || 223 ||

dadhīcijayasamprītā dadhīcijapamānasā |
dadhīcijapapūjāḍhyā dadhīcijapamālikā || 224 ||

dadhīcijapasantuṣṭā dadhīcijapatōṣiṇī |
dadhīcitapasārādhyā dadhīciśubhadāyinī || 225 ||

dūrvā dūrvādalaśyāmā dūrvādalasamadyutiḥ |
nāmnāṁ sahasraṁ durgāyā dādīnāmiti kīrtitam || 226 ||

yaḥ paṭhēt sādhakādhīśaḥ sarvasiddhirlabhēttu saḥ |
prātarmadhyāhnakālē ca sandhyāyāṁ niyataḥ śuciḥ || 227 ||

tathā:’rdharātrasamayē sa mahēśa ivāparaḥ |
śaktiyuktō mahārātrau mahāvīraḥ prapūjayēt || 228 ||

mahādēvīṁ makārādyaiḥ pañcabhirdravyasattamaiḥ |
yaḥ sampaṭhēt stutimimāṁ sa ca siddhisvarūpadhr̥k || 229 ||

dēvālayē śmaśānē ca gaṅgātīrē nijē gr̥hē |
vārāṅganāgr̥hē caiva śrīgurōḥ sannidhāvapi || 230 ||

parvatē prāntarē ghōrē stōtramētat sadā paṭhēt |
durgānāmasahasraṁ hi durgāṁ paśyati cakṣuṣā || 231 ||

śatāvartanamētasya puraścaraṇamucyatē |
stutisārō nigaditaḥ kiṁ bhūyaḥ śrōtumicchasi || 232 ||

iti kulārṇavatantrē dakārādi śrī durgā sahasranāma stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed