Chatusloki Stotram – catuḥślōkī stōtram


sarvadā sarvabhāvēna bhajanīyō vrajādhipaḥ |
svasyāyamēva dharmō hi nānyaḥ kvāpi kadācana || 1 ||

ēvaṁ sadāsmatkartavyaṁ svayamēva kariṣyati |
prabhussarvasamarthō hi tatō niściṁtatāṁ vrajēt || 2 ||

yadi śrīgōkulādhīśō dhr̥tassarvātmanā hr̥di |
tataḥ kimaparaṁ brūhi laukikairvaidikairapi || 3 ||

atassarvātmanā śaśvadgōkulēśvarapādayōḥ |
smaraṇaṁ bhajanaṁ cāpi na tyājyamiti mē matiḥ || 4 ||

iti śrīmadvallabhācāryaviracitaṁ catuḥślōkī stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed