stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭādaśaḥ sargaḥ (18) || śrīrāmādyavatāraḥ || nirvr̥ttē tu kratau tasminhayamēdhē mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptadaśaḥ sargaḥ (17) || r̥kṣavānarōtpattiḥ || putratvaṁ tu gatē viṣṇau rājñastasya mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣōḍaśaḥ sargaḥ (16) || pāyasōtpattiḥ || tatō nārāyaṇō dēvō niyuktaḥ surasattamaiḥ | jānannapi...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcadaśaḥ sargaḥ (15) || rāvaṇavadhōpāyaḥ || mēdhāvī tu tatō dhyātvā sa kiñcididamuttaram |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa caturdaśaḥ sargaḥ (14) || aśvamēdhaḥ || atha saṁvatsarē pūrṇē tasminprāptē turaṅgamē |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa trayōdaśaḥ sargaḥ (13) || yajñaśālāpravēśaḥ || punaḥ prāptē vasantē tu pūrṇaḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvādaśaḥ sargaḥ (12) || aśvamēdhasaṁbhāraḥ || tataḥ kālē bahutithē kasmiṁścitsumanōharē | vasantē...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkādaśaḥ sargaḥ (11) || r̥śyaśr̥ṅgasyāyōdhyāpravēśaḥ || bhūya ēva hi rājēndra śr̥ṇu mē...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa daśamaḥ sargaḥ (10) || r̥śyaśr̥ṅgasyāṅgadēśānayanaprakāraḥ || sumantraścōditō rājñā...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa navamaḥ sargaḥ (9) || r̥śyaśr̥ṅgōpākhyānam || ētacchrutvā rahaḥ sūtō rājānamidamabravīt | ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭamaḥ sargaḥ (8) || sumantravākyam || tasya tvēvaṁ-prabhāvasya dharmajñasya mahātmanaḥ | sutārthaṁ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptamaḥ sargaḥ (7) || amātyavarṇanā || tasyāmātyā guṇairāsannikṣvākōstu mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaṣṭhaḥ sargaḥ (6) || rājavarṇanā || tasyāṁ puryāmayōdhyāyāṁ vēdavitsarvasaṅgrahaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcamaḥ sargaḥ (5) || ayōdhyāvarṇanā || sarvā pūrvamiyaṁ yēṣāmāsītkr̥tsnā vasundharā |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa caturthaḥ sargaḥ (4) || anukramaṇikā || prāptarājyasya rāmasya vālmīkirbhagavānr̥ṣiḥ | cakāra caritaṁ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa tr̥tīyaḥ sargaḥ (3) || kāvyasaṅkṣēpaḥ || śrutvā vastu samagraṁ taddharmātmā dharmasaṁhitam |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvitīyaḥ sargaḥ (2) || brahmāgamanam || nāradasya tu tadvākyaṁ śrutvā vākyaviśāradaḥ | pūjayāmāsa...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa trayōviṁśaḥ sargaḥ (23) || laṅkābhiṣēṇanam || nimittāni nimittajñō dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvāviṁśaḥ sargaḥ (22) || sētubandhaḥ || athōvāca raghuśrēṣṭhaḥ sāgaraṁ dāruṇaṁ vacaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkaviṁśaḥ sargaḥ (21) || samudrasaṅkṣōbhaḥ || tataḥ sāgaravēlāyāṁ darbhānāstīrya rāghavaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa viṁśaḥ sargaḥ (20) || sugrīvabhēdanōpāyaḥ || tatō niviṣṭāṁ dhvajinīṁ sugrīvēṇābhipālitām...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) || śaratalpasaṁvēśaḥ || rāghavēṇābhayē dattē sannatō rāvaṇānujaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭādaśaḥ sargaḥ (18) || vibhīṣaṇasaṅgrahanirṇayaḥ || atha rāmaḥ prasannātmā śrutvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptadaśaḥ sargaḥ (17) || vibhīṣaṇaśaraṇāgatinivēdanam || ityuktvā paruṣaṁ vākyaṁ rāvaṇaṁ...