Aruna Prashna – aruṇa praśnaḥ


(tai|ā|1|0|0)
oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||

oṃ śānti̱: śānti̱: śānti̍: || 1-0-0

oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu |
āpa̍māpāma̱paḥ sarvā̎: |
a̱smāda̱smādi̱to’muta̍: || 1 || 1-1-1

a̱gnirvā̱yuśca̱ sūrya̍śca |
sa̱ha sa̍ñcaraska̱rarddhi̍yā |
vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
marī̎cyātmāno̱ adru̍haḥ |
de̱vīrbhu̍vana̱sūva̍rīḥ |
pu̱tra̱va̱tvāya̍ me suta |
mahānāmnīrma̍hāmā̱nāḥ |
ma̱ha̱so ma̍hasa̱ssva̍: |
de̱vīḥ pa̍rjanya̱sūva̍rīḥ |
pu̱tra̱va̱tvāya̍ me suta || 2 || 1-1-2

a̱pāśnyu̍ṣṇima̱pā rakṣa̍: |
a̱pāśnyu̍ṣṇima̱pāragham̎ |
apā̎ghrā̱mapa̍ cā̱vartim̎ |
apa̍de̱vīri̱to hi̍ta |
vajra̍ṃ de̱vīrajī̍tāgśca |
bhuva̍naṃ deva̱sūva̍rīḥ |
ā̱di̱tyānadi̍tiṃ de̱vīm |
yoni̍nordhvamu̱dīṣa̍ta |
śi̱vāna̱śśanta̍mā bhavantu |
di̱vyā āpa̱ oṣa̍dhayaḥ |
su̱mṛ̱ḍī̱kā sara̍svati |
mā te̱ vyo̍ma sa̱ndṛśi̍ || 3 || 1-1-3

smṛti̍: pra̱tyakṣa̍maiti̱hyam̎ |
anu̍mānaścatuṣṭa̱yam |
e̱tairādi̍tyamaṇḍalam |
sarvai̍reva̱ vidhā̎syate |
sūryo̱ marī̍ci̱māda̍tte |
sarvasmā̎dbhuva̍nāda̱dhi |
tasyāḥ pākavi̍śeṣe̱ṇa |
smṛ̱taṃ kā̍lavi̱śeṣa̍ṇam |
na̱dīva̱ prabha̍vātkā̱cit |
a̱kṣayyā̎tsyanda̱te ya̍thā || 4 || 1-2-1

tānnadyo’bhisa̍māya̱nti |
so̱russatī̍ na ni̱varta̍te |
e̱vannā̱nāsa̍mutthā̱nāḥ |
kā̱lāssa̍ṃvatsa̱ragg śri̍tāḥ |
aṇuśaśca ma̍haśa̱śca |
sarve̍ samava̱yantri̍tam |
satai̎ssa̱rvaissa̍māvi̱ṣṭaḥ |
ū̱russa̍nna ni̱varta̍te |
adhisaṃvatsa̍raṃ vi̱dyāt |
tadeva̍ lakṣa̱ṇe || 5 || 1-2-2

aṇubhiśca ma̍hadbhi̱śca |
sa̱mārū̍ḍhaḥ pra̱dṛśya̍te |
saṃvatsaraḥ pra̍tyakṣe̱ṇa |
nā̱dhisa̍tvaḥ pra̱dṛśya̍te |
pa̱ṭaro̍ vikli̍dhaḥ pi̱ṅgaḥ |
e̱tadva̍ruṇa̱lakṣa̍ṇam |
yatraita̍dupa̱dṛśya̍te |
sa̱hasra̍ṃ tatra̱ nīya̍te |
ekagṃhi śiro nā̍nā mu̱khe |
kṛ̱tsnaṃ ta̍dṛtu̱lakṣa̍ṇam || 6 || 1-2-3

ubhayatassapte̎ndriyā̱ṇi |
ja̱lpita̍ṃ tveva̱ dihya̍te |
śuklakṛṣṇe saṃva̍tsara̱sya |
dakṣiṇavāma̍yoḥ pā̱rśvayoḥ |
tasyai̱ṣā bhava̍ti |
śu̱kraṃ te̍ a̱nyadya̍ja̱taṃ te̍ a̱nyat |
viṣu̍rūpe̱ aha̍nī̱ dyauri̍vāsi |
viśvā̱ hi mā̱yā ava̍si svadhāvaḥ |
bha̱drā te̍ pūṣanni̱ha rā̱tira̱stviti̍ |
nātra̱ bhuva̍nam |
na pū̱ṣā | na pa̱śava̍: |
nādityassaṃvatsara eva pratyakṣeṇa priyata̍maṃ vi̱dyāt |
etadvai saṃvatsarasya priyata̍magṃ rū̱pam |
yo’sya mahānartha utpatsyamā̍no bha̱vati |
idaṃ puṇyaṃ ku̍ruṣve̱ti |
tamāhara̍ṇaṃ da̱dyāt || 7 || 1-2-4

sā̱ka̱ñjānāg̍ṃ sa̱ptatha̍māhureka̱jam |
ṣaḍu̍dya̱mā ṛṣa̍yo deva̱jā iti̍ |
teṣā̍mi̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ |
sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ |
ko nu̍ maryā̱ ami̍thitaḥ |
sakhā̱ sakhā̍yamabravīt |
jahā̍ko a̱smadī̍ṣate |
yasti̱tyāja̍ sakhi̱vida̱g̱ṃ sakhā̍yam |
na tasya̍ vā̱cyapi̍ bhā̱go a̍sti |
yadīg̍ṃ śṛ̱ṇotya̱lakag̍ṃ śṛṇoti || 8 || 1-3-1

na hi pra̱veda̍ sukṛ̱tasya̱ panthā̱miti̍ |
ṛ̱turṛ̍tunā nu̱dyamā̍naḥ |
vina̍nādā̱bhidhā̍vaḥ |
ṣaṣṭiśca trigṃśa̍kā va̱lgāḥ |
śu̱klakṛ̍ṣṇau ca̱ ṣāṣṭi̍kau |
sā̱rā̱ga̱va̱strairja̱rada̍kṣaḥ |
va̱sa̱nto vasu̍bhissa̱ha |
sa̱ṃva̱tsa̱rasya̍ savi̱tuḥ |
prai̱ṣa̱kṛtpra̍tha̱maḥ smṛ̍taḥ |
a̱mūnā̱daya̍tetya̱nyān || 9 || 1-3-2

a̱mūgśca̍ pari̱rakṣa̍taḥ |
e̱tā vā̱caḥ pra̍yujya̱nte |
yatraita̍dupa̱dṛśya̍te |
e̱tade̱va vi̍jānī̱yāt |
pra̱māṇa̍ṃ kāla̱parya̍ye |
vi̱śe̱ṣa̱ṇaṃ tu̍ vakṣyā̱maḥ |
ṛ̱tūnā̎ṃ tanni̱bodha̍ta |
śuklavāsā̍ rudra̱gaṇaḥ |
grī̱ṣmeṇā̎’varta̱te sa̍ha |
ni̱jaha̍npṛthi̍vīgṃ sa̱rvām || 10 || 1-3-3

jyo̱tiṣā̎’prati̱khyena̍ saḥ |
vi̱śva̱rū̱pāṇi̍ vāsā̱g̱ṃsi |
ā̱di̱tyānā̎ṃ ni̱bodha̍ta |
saṃvatsarīṇa̍ṃ karma̱phalam |
varṣābhirda̍datā̱g̱ṃ saha |
aduḥkho̍ duḥkhaca̍kṣuri̱va |
tadmā̍ pīta iva̱ dṛśya̍te |
śītenā̎vyatha̍yanni̱va |
ru̱ruda̍kṣa iva̱ dṛśya̍te |
hlādayate̎ jvala̍taścai̱va |
śā̱myata̍ścāsya̱ cakṣu̍ṣī |
yā vai prajā bhra̍ggśya̱nte |
saṃvatsarāttā bhra̍ggśya̱nte |
yā̱: prati̍tiṣṭha̱nti |
saṃvatsare tāḥ prati̍tiṣṭha̱nti |
va̱rṣābhya̍ itya̱rthaḥ || 11 || 1-3-4

akṣi̍du̱:khotthi̍tasyai̱va |
vi̱prasa̍nne ka̱nīni̍ke |
āṅkte cādga̍ṇaṃ nā̱sti |
ṛ̱bhūṇā̎ṃ tanni̱bodha̍ta |
ka̱na̱kā̱bhāni̍ vāsā̱g̱ṃsi |
a̱hatā̍ni ni̱bhoda̍ta |
annamaśnīta̍ mṛjmī̱ta |
a̱haṃ vo̍ jīva̱napra̍daḥ |
e̱tā vā̱caḥ pra̍yujya̱nte |
śa̱radya̍tropa̱dṛśya̍te || 12 || 1-4-1

abhidhūnvanto’bhighna̍nta i̱va |
vā̱tava̍nto ma̱rudga̍ṇāḥ |
amuto jetumiṣumu̍khami̱va |
sannaddhāssaha da̍dṛśe̱ ha |
apadhvastairvastiva̍rṇairi̱va |
vi̱śi̱khāsa̍: kapa̱rdinaḥ |
akruddhasya yotsya̍māna̱sya |
kru̱ddhasye̍va̱ lohi̍nī |
hemataścakṣu̍ṣī vi̱dyāt |
a̱kṣṇayo̎: kṣipa̱ṇori̍va || 13 || 1-4-2

durbhikṣaṃ deva̍loke̱ṣu |
ma̱nūnā̍muda̱kaṃ gṛ̍he |
e̱tā vā̱caḥ pra̍vada̱ntīḥ |
vai̱dyuto̍ yānti̱ śaiśi̍rīḥ |
tā a̱gniḥ pava̍mānā̱ anvai̎kṣata |
i̱ha jī̍vi̱kāmapa̍ripaśyan |
tasyai̱ṣā bhava̍ti |
i̱hehava̍ssvata̱pasaḥ |
maru̍ta̱ssūrya̍tvacaḥ |
śarma̍ sa̱prathā̱ āvṛ̍ṇe || 14 || 1-4-3

ati̍tā̱mrāṇi̍ vāsā̱g̱ṃsi |
a̱ṣṭiva̍jriśa̱taghni̍ ca |
viśve devā vipra̍hara̱nti |
a̱gniji̍hvā a̱saśca̍ta |
naiva devo̍ na ma̱rtyaḥ |
na rājā va̍ruṇo̱ vibhuḥ |
nāgnirnendro na pa̍vamā̱naḥ |
mā̱tṛkka̍ccana̱ vidya̍te |
di̱vyasyaikā̱ dhanu̍rārtniḥ |
pṛ̱thi̱vyāmapa̍rā śri̱tā || 15 || 1-5-1

tasyendro vamri̍rūpe̱ṇa |
dha̱nurjyā̍macchi̱nathsva̍yam |
tadi̍ndra̱dhanu̍ritya̱jyam |
a̱bhrava̍rṇeṣu̱ cakṣa̍te |
etadeva śamyorbārha̍spatya̱sya |
e̱tadru̍drasya̱ dhanuḥ |
ru̱drasya̍ tveva̱ dhanu̍rārtniḥ |
śira̱ utpi̍peṣa |
sa pra̍va̱rgyo̎bhavat |
tasmā̱dyassapra̍va̱rgyeṇa̍ ya̱jñena̱ yaja̍te |
ru̱drasya̱ sa śira̱: prati̍dadhāti |
nainag̍ṃ ru̱dra āru̍ko bhavati |
ya e̱vaṃ veda̍ || 16 || 1-5-2

a̱tyū̱rdhvā̱kṣo’ti̍raścāt |
śiśi̍raḥ pra̱dṛśya̍te |
naiva rūpaṃ na̍ vāsā̱g̱ṃsi |
na cakṣu̍: prati̱dṛśya̍te |
a̱nyonya̱ṃ tu na̍ higg srā̱taḥ |
sa̱tasta̍ddeva̱lakṣa̍ṇam |
lohito’kṣṇi śā̍raśī̱rṣṇiḥ |
sū̱ryasyo̍daya̱naṃ pra̍ti |
tvaṃ karoṣi̍nyañja̱likām |
tva̱ṃ karo̍ṣi ni̱jānu̍kām || 17 || 1-6-1

nijānukā me̎nyañja̱likā |
amī vācamupāsa̍tāmi̱ti |
tasmai sarva ṛtavo̍ nama̱nte |
maryādākaratvātpra̍puro̱dhām |
brāhmaṇa̍ āpno̱ti |
ya e̍vaṃ ve̱da |
sa khalu saṃvatsara etaissenānī̍bhissa̱ha |
indrāya sarvānkāmāna̍bhiva̱hati |
sa dra̱psaḥ |
tasyai̱ṣā bhava̍ti || 18 || 1-6-2

ava̍dra̱pso ag̍ṃśu̱matī̍matiṣṭhat |
i̱yā̱naḥ kṛ̱ṣṇo da̱śabhi̍: sa̱hasrai̎: |
āva̱rtamindra̱: śacyā̱ dhama̍ntam |
upasnuhi taṃ nṛmaṇāmatha̍drāmi̱ti |
etayaivendraḥ salāvṛ̍kyā sa̱ha |
asurānpa̍rivṛ̱ścati |
pṛthi̍vya̱g̱ṃśuma̍tī |
tāma̱nvava̍sthitaḥ saṃvatsa̱ro di̱vaṃ ca̍ |
naivaṃ viduṣā”cāryā̎ntevā̱sinau |
anyonyasmai̎ druhyā̱tām |
yo dru̱hyati |
bhraśyate sva̍rgāllo̱kāt |
ityṛtuma̍ṇḍalā̱ni |
sūryamaṇḍalā̎nyākhyā̱yikāḥ |
ata ūrdhvagṃ sa̍nirva̱canāḥ || 19 || 1-6-3

ārogo bhrājaḥ paṭara̍: pata̱ṅgaḥ |
svarṇaro jyotiṣīmān̍ vibhā̱saḥ |
te asmai sarve divamā̍tapa̱nti |
ūrjaṃ duhānā anapasphura̍nta i̱ti |
kaśya̍po’ṣṭa̱maḥ |
sa mahāmeruṃ na̍ jahā̱ti |
tasyai̱ṣā bhava̍ti |
yatte̱ śilpa̍ṃ kaśyapa roca̱nāva̍t |
i̱ndri̱yāva̍tpuṣka̱laṃ ci̱trabhā̍nu |
yasmi̱ntsūryā̱ arpi̍tāssa̱pta sā̱kam || 20 || 1-7-1

tasminrājānamadhiviśraye̍mami̱ti |
te asmai sarve kaśyapājjyoti̍rlabha̱nte |
tānsomaḥ kaśyapādadhi̍nirddha̱mati |
bhrastākarmakṛ̍divai̱vam |
prāṇo jīvānīndriya̍jīvā̱ni |
sapta śīrṣa̍ṇyāḥ prā̱ṇāḥ |
sūryā i̍tyācā̱ryāḥ |
apaśyamahametāntsapta sū̎ryāni̱ti |
pañcakarṇo̍ vātsyā̱yanaḥ |
saptakarṇa̍śca plā̱kṣiḥ || 21 || 1-7-2 [16*33]

ānuśravika eva nau kaśya̍pa i̱ti |
ubhau̍ veda̱yite |
na hi śekumiva mahāme̍ruṃ ga̱ntum |
apaśyamahametatsūryamaṇḍalaṃ pariva̍rtamā̱nam |
gā̱rgyaḥ prā̍ṇatrā̱taḥ |
gacchanta ma̍hāme̱rum |
eka̍ṃ cāja̱hatam |
bhrājapaṭarapata̍ṅgā ni̱hane |
tiṣṭhannā̍tapa̱nti |
tasmā̍di̱ha taptri̍tapāḥ || 22 || 1-7-3

a̱mutre̱tare |
tasmā̍di̱hātaptri̍tapāḥ |
teṣā̍meṣā̱ bhava̍ti |
sa̱pta sūryā̱ diva̱manu̱pravi̍ṣṭāḥ |
tāna̱nveti̍ pa̱thibhi̍rdakṣi̱ṇāvān̍ |
te asmai sarve ghṛtamā̍tapa̱nti |
ūrjaṃ duhānā anapasphura̍nta i̱ti |
saptartvijassūryā i̍tyācā̱ryāḥ |
teṣā̍meṣā̱ bhava̍ti |
sa̱pta diśo̱ nānā̍sūryāḥ || 23 || 1-7-4

sa̱pta hotā̍ra ṛ̱tvija̍: |
devā ādityā̍ ye sa̱pta |
tebhissomābhīrakṣa̍ṇa i̱ti |
tada̍pyāmnā̱yaḥ |
digbhrājaḥ ṛtū̎n karo̱ti |
eta̍yaivā̱vṛtā sahasrasūryatāyā iti vai̍śampā̱yanaḥ |
tasyai̱ṣā bhava̍ti |
yaddyāva̍ indra te śa̱tagṃśa̱taṃ bhūmī̎: |
u̱ta syuḥ |
natvā̍ vajrinsa̱hasra̱g̱ṃ sūryā̎: || 24 || 1-7-5

anunajātamaṣṭa roda̍sī i̱ti |
nānāliṅgatvādṛtūnāṃ nānā̍sūrya̱tvam |
aṣṭau tu vyavasi̍tā i̱ti |
sūryamaṇḍalānyaṣṭā̍ta ū̱rdhvam |
teṣā̍meṣā̱ bhava̍ti |
ci̱traṃ de̱vānā̱muda̍gā̱danī̍kam |
cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ |
āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣam |
sūrya ātmā jagatastasthu̍ṣaśce̱ti || 25 || 1-7-6

kvedamabhra̍nnivi̱śate |
kvāyag̍ṃ saṃvatsa̱ro mi̍thaḥ |
kvāhaḥ kveyande̍va rā̱trī |
kva māsā ṛ̍tava̱: śritāḥ |
ardhamāsā̍ muhū̱rtāḥ |
nimeṣāstu̍ṭibhi̱ssaha |
kvemā āpo ni̍viśa̱nte |
ya̱dīto̍ yānti̱ sampra̍ti |
kālā apsu ni̍viśa̱nte |
ā̱passūrye̍ sa̱māhi̍tāḥ || 26 || 1-8-1

abhrā̎ṇya̱paḥ pra̍padya̱nte |
vi̱dyutsūrye̍ sa̱māhi̍tā |
anavarṇe i̍me bhū̱mī |
i̱yaṃ cā̍sau ca̱ roda̍sī |
kiggsvidatrānta̍rā bhū̱tam |
ye̱neme vi̍dhṛte̱ ubhe |
vi̱ṣṇunā̍ vidhṛ̍te bhū̱mī |
i̱ti va̍tsasya̱ veda̍nā |
irā̍vatī dhenu̱matī̱ hi bhū̱tam |
sū̱ya̱va̱sinī̱ manu̍ṣe daśa̱sye̎ || 27 || 1-8-2

vya̍ṣṭabhnā̱droda̍sī̱ viṣṇa̍ve̱te |
dā̱dhartha̍ pṛthi̱vīma̱bhito̍ ma̱yūkhai̎: |
kiṃ tadviṣṇorba̍lamā̱huḥ |
kā̱ dīpti̍: kiṃ pa̱rāya̍ṇam |
eko̍ ya̱ddhāra̍yadde̱vaḥ |
re̱jatī̍ roda̱sī u̍bhe |
vātādviṣṇorba̍lamā̱huḥ |
a̱kṣarā̎ddīpti̱rucya̍te |
tri̱padā̱ddhāra̍yadde̱vaḥ |
yadviṣṇo̍reka̱mutta̍mam || 28 || 1-8-3

a̱gnayo̍ vāya̍vaścai̱va |
e̱tada̍sya pa̱rāya̍ṇam |
pṛcchāmi tvā pa̍raṃ mṛ̱tyum |
a̱vama̍ṃ madhya̱mañca̍tum |
lo̱kañca̱ puṇya̍pāpā̱nām |
e̱tatpṛ̍cchāmi̱ sampra̍ti |
a̱mumā̍huḥ pa̍raṃ mṛ̱tyum |
pa̱vamā̍naṃ tu̱ madhya̍mam |
a̱gnire̱vāva̍mo mṛ̱tyuḥ |
ca̱ndramā̎ścatu̱rucya̍te || 29 || 1-8-4

a̱nā̱bho̱gāḥ pa̍raṃ mṛ̱tyum |
pā̱pāssa̍myanti̱ sarva̍dā |
ābhogāstveva̍ samya̱nti |
ya̱tra pu̍ṇyakṛ̱to ja̍nāḥ |
tato̍ ma̱dhyama̍māya̱nti |
ca̱tuma̍gniṃ ca̱ sampra̍ti |
pṛcchāmi tvā̍ pāpa̱kṛtaḥ |
ya̱tra yā̍taya̱te ya̍maḥ |
tvaṃ nastadbrahma̍n prabū̱hi |
ya̱di ve̎tthā’sa̱to gṛ̍hān || 30 || 1-8-5

ka̱śyapā̍dudi̍tāssū̱ryāḥ |
pā̱pānni̍rghnanti̱ sarva̍dā |
rodasyoranta̍rdeśe̱ṣu |
tatra nyasyante̍ vāsa̱vaiḥ |
te’śarīrāḥ pra̍padya̱nte |
ya̱thā’pu̍ṇyasya̱ karma̍ṇaḥ |
apā̎ṇya̱pāda̍keśā̱saḥ |
ta̱tra te̎yoni̱jā ja̍nāḥ |
mṛtvā punarmṛtyumā̍padya̱nte |
a̱dyamā̍nāssva̱karma̍bhiḥ || 31 || 1-8-6

āśātikāḥ krima̍ya i̱va |
tataḥ pūyante̍ vāsa̱vaiḥ |
apai̍taṃ mṛ̱tyuṃ ja̍yati |
ya e̱vaṃ veda̍ |
sa khalvaiva̍ṃ vidbrā̱hmaṇaḥ |
dī̱rghaśru̍ttamo̱ bhava̍ti |
kaśya̍pa̱syāti̍thi̱ssiddhaga̍mana̱ssiddhāga̍manaḥ |
tasyai̱ṣā bhava̍ti |
ā yasmi̎nthsa̱pta vā̍sa̱vāḥ |
roha̍nti pū̱rvyā̍ ruha̍: || 32 || 1-8-7

ṛṣi̍rha dīrgha̱śrutta̍maḥ |
indrasya gharmo ati̍thiri̱ti |
kaśyapaḥ paśya̍ko bha̱vati |
yatsarvaṃ paripaśyatī̍ti sau̱kṣmyāt |
athāgne̍raṣṭapu̍ruṣa̱sya |
tasyai̱ṣā bhava̍ti |
agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān |
viśvā̍ni deva va̱yunā̍ni vi̱dvān |
yu̱yo̱dhya̍smajju̍hurā̱ṇamena̍: |
bhūyiṣṭhānte nama uktiṃ vi̍dheme̱ti || 33 || 1-8-8

agniśca jāta̍vedā̱śca |
sahojā a̍jirā̱prabhuḥ |
vaiśvānaro na̍ryāpā̱śca |
pa̱ṅktirā̍dhāśca̱ sapta̍maḥ
visarpevā’ṣṭa̍mo’gnī̱nām |
ete’ṣṭau vasavaḥ kṣi̍tā i̱ti |
yathartvevāgnerarcirvarṇa̍viśe̱ṣāḥ |
nīlārciśca pītakā̎rciśce̱ti |
atha vāyorekādaśapuruṣasyaikādaśa̍strīka̱sya |
prabhrājamānā vya̍vadā̱tāḥ || 34 || 1-9-1

yāśca vāsu̍kivai̱dyutāḥ |
rajatāḥ paru̍ṣāḥ śyā̱māḥ |
kapilā a̍tilo̱hitāḥ |
ūrdhvā avapa̍tantā̱śca |
vaidyuta i̍tyekā̱daśa |
nainaṃ vaidyuto̍ hina̱sti |
ya e̍vaṃ ve̱da |
sa hovāca vyāsaḥ pā̍rāśa̱ryaḥ |
vidyudvadhamevāhaṃ mṛtyumai̎cchami̱ti |
na tvakā̍magṃ ha̱nti || 35 || 1-9-2

ya e̍vaṃ ve̱da |
atha ga̍ndharva̱gaṇāḥ |
svāna̱bhrāṭ |
aṅghā̍ri̱rbambhā̍riḥ |
hasta̱ssuha̍staḥ |
kṛśā̍nurvi̱śvāva̍suḥ |
mūrdhanvānthsū̎ryava̱rcāḥ |
kṛtirityekādaśa ga̍ndharva̱gaṇāḥ |
devāśca ma̍hāde̱vāḥ |
raśmayaśca devā̍ gara̱giraḥ || 36 || 1-9-3

nainaṃ garo̍ hina̱sti |
ya e̍vaṃ ve̱da |
gau̱rīmi̍māya sali̱lāni̱ takṣa̍tī |
eka̍padī dvi̱padī̱ sā catu̍ṣpadī |
a̱ṣṭāpadī̱ nava̍padī babhū̱vuṣī̎ |
sahasrākṣarā parame vyo̍manni̱ti |
vāco̍ viśe̱ṣaṇam |
atha nigada̍vyākhyā̱tāḥ |
tānanukra̍miṣyā̱maḥ |
va̱rāhava̍ssavata̱pasaḥ || 37 || 1-9-4

vi̱dyunma̍haso̱ dhūpa̍yaḥ |
śvāpayo gṛhamedhā̎ścetye̱te |
ye̱ ceme’śi̍mivi̱dviṣaḥ |
parjanyāssapta pṛthivīmabhiva̍rṣa̱nti |
vṛṣṭi̍bhiri̱ti |
etayaiva vibhaktivi̍parī̱tāḥ |
sa̱ptabhi̱rvātai̍rudī̱ritāḥ |
amūm̐llokānabhiva̍rṣa̱nti |
teṣā̍meṣā̱ bhava̍ti |
sa̱mā̱name̱taduda̍kam || 38 || 1-9-5

u̱ccaitya̍va̱cāha̍bhiḥ |
bhūmi̍ṃ pa̱rjanyā̱ jinva̍nti |
divaṃ jinvantyagna̍ya i̱ti |
yadakṣa̍raṃ bhū̱takṛ̍tam |
viśve̍ devā u̱pāsa̍te |
ma̱harṣi̍masya go̱ptāram̎ |
ja̱mada̍gni̱maku̍rvata |
ja̱mada̍gni̱rāpyā̍yate |
chando̍bhiścaturutta̱raiḥ |
rājña̱ssoma̍sya tṛ̱ptāsa̍: || 39 || 1-9-6

brahma̍ṇā vī̱ryā̍vatā |
śi̱vā na̍: pra̱diśo̱ diśa̍: |
taccha̱myorāvṛ̍ṇīmahe |
gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye |
daivī̎sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ |
ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śanno̍ astu dvi̱pade̎ |
śam catu̍ṣpade |
somapā 3 asomapā 3 iti nigada̍vyākhyā̱tāḥ || 40 || 1-9-7

sa̱ha̱sra̱vṛdi̍yaṃ bhū̱miḥ |
pa̱raṃ vyo̍ma sa̱hasra̍vṛt |
a̱śvinā̍ bhujyū̍ nāsa̱tyā |
vi̱śvasya̍ jaga̱taspa̍tī |
jāyā bhūmiḥ pa̍tirvyo̱ma |
mi̱thuna̍ntā a̱turya̍thuḥ |
putro bṛhaspa̍tī ru̱draḥ |
sa̱ramā̍ iti̍ strīpu̱mam |
śu̱kraṃ vā̍ma̱nyadya̍ja̱taṃ vā̍ma̱nyat |
viṣu̍rūpe̱ aha̍nī̱ dyauri̍va sthaḥ || 41 || 1-10-1

viśvā̱ hi mā̱yā ava̍thaḥ svadhāvantau |
bha̱drā vā̎ṃ pūṣaṇāvi̱ha rā̱tira̍stu |
vāsā̎tyau ci̱trau jaga̍to ni̱dhānau̎ |
dyāvā̍bhūmī ca̱ratha̍: sa̱g̱ṃ sakhā̍yau |
tāva̱śvinā̍ rā̱sabhā̎śvā̱ hava̍ṃ me |
śu̱bha̱spa̱tī̱ ā̱gatag̍ṃ sū̱ryayā̍ sa̱ha |
tyugro̍ha bhu̱jyuma̍śvinodame̱ghe |
ra̱yinna kaści̍nmamṛ̱vāṃ 2 avā̍hāḥ |
tamū̍hathurnau̱bhirā̎tma̱nvatī̍bhiḥ |
a̱nta̱ri̱kṣa̱pruḍbhi̱rapo̍dakābhiḥ || 42 || 1-10-2

ti̱sraḥ kṣapa̱strirahā̎ti̱vraja̍dbhiḥ |
nāsa̍tyā bhu̱jyumū̍hathuḥ pata̱ṅgaiḥ |
sa̱mu̱drasya̱ dhanva̍nnā̱rdrasya̍ pā̱re |
tri̱bhīrathai̎śśa̱tapa̍dbhi̱: ṣaḍa̍śvai̱: |
sa̱vi̱tāra̱ṃ vita̍nvantam |
anu̍badhnāti śāmba̱raḥ |
āpapūruṣamba̍raścai̱va |
sa̱vitā̎repa̱so̍ bhavat |
tyagṃ sutṛptaṃ vi̍ditvai̱va |
ba̱huso̍ma gi̱raṃ va̍śī || 43 || 1-10-3

anveti tugro va̍kriyā̱ntam |
āyasūyāntsoma̍tṛpsu̱ṣu |
sa saṅgrāmastamo̎dyo’tyo̱taḥ |
vāco gāḥ pi̍pāti̱ tat |
sa tadgobhisstvā̎’tyetya̱nye |
ra̱kṣasā̎nanvi̱tāśca̍ ye |
a̱nveti̱ pari̍vṛtyā̱’staḥ |
e̱vame̱tau stho̍ aśvinā |
te e̱te dyu̍:pṛthi̱vyoḥ |
aha̍raha̱rgarbha̍ndadhāthe || 44 || 1-10-4

tayo̍re̱tau va̱tsāva̍horā̱tre |
pṛ̱thi̱vyā aha̍: |
di̱vo rātri̍: |
tā avi̍sṛṣṭhau |
dampa̍tī e̱va bha̍vataḥ |
tayo̍re̱tau va̱tsau |
a̱gniścā̍ditya̱śca̍ |
rā̱trerva̱tsaḥ |
śve̱ta ā̍di̱tyaḥ |
ahno̱’gniḥ || 45 || 1-10-5

tā̱mro a̍ru̱ṇaḥ |
tā avi̍sṛṣṭau |
dampa̍tī e̱va bha̍vataḥ |
tayo̍re̱tau va̱tsau |
vṛ̱traśca̍ vaidyu̱taśca̍ |
a̱gnervṛ̱traḥ |
vai̱dyuta̍ ādi̱tyasya̍ |
tā avi̍sṛṣṭau |
dampa̍tī e̱va bha̍vataḥ |
tayo̍re̱tau va̱tsau || 46 || 1-10-6

u̱ṣmā ca̍ nīhā̱raśca̍ |
vṛ̱trasyo̱ṣmā |
vai̱dyu̱tasya̍ nīhā̱raḥ |
tau tāve̱va prati̍padyete |
seyagṃ rātrī̍ ga̱rbhiṇī̍ pu̱treṇa̱ saṃva̍sati |
tasyā̱ vā e̱tadu̱lbaṇam̎ |
yadrātrau̍ ra̱śmaya̍: |
yathā̱ gorga̱rbhiṇyā̍ u̱lbaṇam̎ |
e̱vame̱tasyā̍ u̱lbaṇam̎ |
prajayiṣṇuḥ prajayā ca paśubhi̍śca bha̱vati |
ya e̍vaṃ ve̱da |
etamudyantamapiya̍ntaṃ ce̱ti |
ādityaḥ puṇya̍sya va̱tsaḥ |
atha pavi̍trāṅgi̱rasaḥ || 47 || 1-10-7

pa̱vitra̍vanta̱: pari̱vāja̱māsa̍te |
pi̱taiṣā̎ṃ pra̱tno a̱bhira̍kṣati vra̱tam |
ma̱hassa̍mudraṃ varu̍ṇasti̱roda̍dhe |
dhīrā̍ iccheku̱rdharu̍ṇeṣvā̱rabham̎ |
pa̱vi̍traṃ te̱ vita̍ta̱ṃ brahma̍ṇa̱spate̎ |
prabhu̱rgātrā̍ṇi̱ parye̍ṣi vi̱śvata̍: |
ata̍ptatanū̱rna tadā̱mo a̍śnute |
śṛ̱tāsa̱ idvaha̍nta̱statsamā̍śata |
bra̱hmā de̱vānā̎m |
asa̍tassa̱dye tata̍kṣuḥ || 48 || 1-11-1

ṛṣa̍yassa̱ptātri̍śca̱ yat |
sarve’trayo a̍gastya̱śca |
nakṣa̍trai̱śśaṅkṛ̍to’vasan |
atha̍ savitu̱: śyāvāśva̱syā’varti̍kāmasya |
a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā |
nakta̱ṃ dadṛ̍śre̱ kuhā̍ci̱ddive̍yuḥ |
ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ |
vi̱cā̱kaśa̍cca̱ndramā̱ nakṣa̍trameti |
tatsa̍vi̱turvare̎ṇyam |
bhargo̍ de̱vasya̍ dhīmahi || 49 || 1-11-2

dhiyo̱ yo na̍: praco̱dayā̎t |
tatsa̍vi̱turvṛ̍ṇīmahe |
va̱yande̱vasya̱ bhoja̍nam |
śreṣṭhag̍ṃsarva̱dhāta̍mam |
tura̱ṃ bhaga̍sya dhīmahi |
apā̍gūhata savitā̱ tṛbhīn̍ |
sarvā̎ndi̱vo andha̍saḥ |
nakta̱nyānya̍bhavandṛ̱śe |
asthya̱sthnā sambha̍viṣyāmaḥ |
nāma̱ nāmai̱va nā̱ma me̎ || 50 || 1-11-3

napugṃsa̍ka̱ṃ pumā̱g̱ṃstrya̍smi |
sthāva̍ro’smyatha̱ jaṅga̍maḥ |
ya̱je’yakṣi̱ yaṣṭā̱he ca̍ |
mayā̍ bhū̱tānya̍yakṣata |
pa̱śavo̍ mama̍ bhūtā̱ni |
anūbandhyo’smya̍haṃ vi̱bhuḥ |
striya̍ssa̱tīḥ |
tā u̍ me pu̱g̱ṃsa ā̍huḥ |
paśya̍dakṣa̱ṇvānnavice̍tada̱ndhaḥ |
ka̱viryaḥ pu̱trassa i̱mā ci̍keta || 51 || 1-11-4

yastā vi̍jā̱nāthsa̍vi̱tuḥ pi̱tā sa̍t |
a̱ndho maṇima̍vindat |
tama̍naṅguli̱rāva̍yat |
a̱grī̱vaḥ pratya̍muñcat |
tamaji̍hvā a̱saśca̍ta |
ūrdhvamūlama̍vākchā̱kham |
vṛ̱kṣaṃ yo̍ veda̱ sampra̍ti |
na sa jātu jana̍: śradda̱dhyāt |
mṛ̱tyurmā̍ māra̱yādi̍tiḥ |
hasitagṃ rudi̍taṅgī̱tam || 52 || 1-11-5

vīṇā̍paṇava̱lāsi̍tam |
mṛ̱tañjī̱vaṃ ca̍ yatki̱ñcit |
a̱ṅgāni̍ sneva̱ viddhi̍ tat |
atṛ̍ṣya̱gg̱stṛṣya̍ dhyāyat |
a̱smājjā̱tā me̍ mithū̱ caran̍ |
putro nirṛtyā̍ vaide̱haḥ |
a̱cetā̍ yaśca̱ ceta̍naḥ |
sa̱ taṃ maṇima̍vindat |
so̎naṅguli̱rāva̍yat |
so̱’grī̱vaḥ pratya̍muñcat || 53 || 1-11-6

so’ji̍hvo a̱saśca̍ta |
naitamṛṣiṃ viditvā naga̍raṃ pra̱viśet |
ya̍di pra̱viśet |
mi̱thau cari̍tvā pra̱viśet |
tathsambhava̍sya vra̱tam |
ā̱tama̍gne ra̱thanti̍ṣṭha |
ekā̎śvameka̱yoja̍nam |
ekacakra̍meka̱dhuram |
vā̱tadhrā̍jiga̱tiṃ vi̍bho |
na̱ ri̱ṣyati̍ na vya̱thate || 54 || 1-11-7

nā̱syākṣo̍ yātu̱ sajja̍ti |
yacchvetā̎nrohi̍tāgṃścā̱gneḥ |
ra̱the yu̍ktvā’dhi̱tiṣṭha̍ti |
ekayā ca daśabhiśca̍ svabhū̱te |
dvābhyāmiṣṭaye vig̍ṃśatyā̱ ca |
tisṛbhiśca vahase trig̍ṃśatā̱ ca |
niyudbhirvāyavihitā̍ vimu̱ñca || 55 || 1-11-8

āta̍nuṣva̱ prata̍nuṣva |
u̱ddhamā”dha̍ma̱ sandha̍ma |
āditye candra̍varṇā̱nām |
garbha̱mādhe̍hi̱ yaḥ pumān̍ |
i̱tassi̱ktagṃ sūrya̍gatam |
ca̱ndrama̍se̱ rasa̍ṅkṛdhi |
vārādañjana̍yāgre̱’gnim |
ya eko̍ rudra̱ ucya̍te |
a̱sa̱ṅkhyā̱tāssa̍hasrā̱ṇi |
sma̱ryate̍ na ca̱ dṛśya̍te || 56 || 1-12-1

e̱vame̱tanni̍bodhata |
āma̱ndrairi̍ndra̱ hari̍bhiḥ |
yā̱hi ma̱yūra̍romabhiḥ |
mā tvā kecinniyemuri̍nna pā̱śinaḥ |
da̱dha̱nveva̱ tā i̍hi |
mā ma̱ndrairi̍ndra̱ hari̍bhiḥ |
yā̱mi ma̱yūra̍romabhiḥ |
mā mā kecinnyemuri̍nna pā̱śinaḥ |
ni̱dha̱nveva̱ tāṃ 2 i̍mi |
aṇubhiśca ma̍hadbhi̱śca || 57 || 1-12-2

ni̱ghṛṣvai̍rasa̱māyu̍taiḥ |
kālairharitva̍māpa̱nnaiḥ |
indrāyā̍hi sa̱hasra̍yuk |
a̱gnirvi̱bhrāṣṭi̍vasanaḥ |
vā̱yuśśveta̍sikadru̱kaḥ |
sa̱ṃva̱thsa̱ro vi̍ṣū̱varṇai̍: |
nityā̱ste’nuca̍rāsta̱va |
subrahmaṇyogṃ subrahmaṇyogṃ su̍brahma̱ṇyom |
indrāgaccha hariva āgaccha me̍dhāti̱theḥ |
meṣa vṛṣaṇaśva̍sya me̱ne || 58 || 1-12-3

gaurāvaskandinnahalyā̍yai jā̱ra |
kauśikabrāhmaṇa gautama̍bruvā̱ṇa |
a̱ru̱ṇāśvā̍ i̱hāga̍tāḥ |
vasa̍vaḥ pṛthivi̱kṣita̍: |
a̱ṣṭau di̱gvāsa̍so̱’gnaya̍: |
agniśca jātavedā̎ścetye̱te |
tāmrāśvā̎stāmra̱rathāḥ |
tāmravarṇā̎stathā̱’sitāḥ |
daṇḍahastā̎: khāda̱gdataḥ |
ito rudrā̎: parā̱ṅgatāḥ || 59 || 1-12-4

uktagg sthānaṃ pramāṇañca̍ pura̱ ita |
bṛha̱spati̍śca savi̱tā ca̍ |
vi̱śvarū̍pairi̱hāga̍tām |
rathe̍nodaka̱vartma̍nā |
a̱psuṣā̍ iti̱ taddva̍yoḥ |
ukto veṣo̍ vāsā̱g̱ṃsi ca |
kālāvayavānāmita̍: pratī̱cyā |
vāsātyā̍ itya̱śvinoḥ |
ko’ntarikṣe śabdaṅka̍rotī̱ti |
vāsiṣṭhau rauhiṇo mīmāg̍ṃsāñca̱kre |
tasyai̱ṣā bhava̍ti |
vā̱śreva̍ vi̱dyuditi̍ |
brahma̍ṇa u̱dara̍ṇamasi |
brahma̍ṇa udī̱raṇa̍masi |
brahma̍ṇa ā̱stara̍ṇamasi |
brahma̍ṇa upa̱stara̍ṇamasi || 60 || 1-12-5

a̱ṣṭayo̍nīma̱ṣṭapu̍trām |
a̱ṣṭapa̍tnīmi̱māṃ mahī̎m |
a̱haṃ veda̱ na me̍ mṛtyuḥ |
nacāmṛ̍tyura̱ghā’ha̍rat |
a̱ṣṭayo̎nya̱ṣṭapu̍tram |
a̱ṣṭapa̍di̱dama̱ntari̍kṣam |
a̱haṃ veda̱ na me̍ mṛtyuḥ |
nacāmṛ̍tyura̱ghā’ha̍rat |
a̱ṣṭayo̍nīma̱ṣṭapu̍trām |
a̱ṣṭapa̍tnīma̱mūndivam̎ || 61 || 1-13-1

a̱haṃ veda̱ na me̍ mṛtyuḥ |
nacāmṛ̍tyura̱ghā”ha̍rat |
su̱trāmā̍ṇaṃ ma̱hīmū̱ṣu |
adi̍ti̱rdyauradi̍tira̱ntari̍kṣam |
adi̍tirmā̱tā sa pi̱tā sa pu̱traḥ |
viśve̍ de̱vā adi̍ti̱: pañca̱janā̎: |
adi̍tirjā̱tamadi̍ti̱rjani̍tvam |
a̱ṣṭau pu̱trāso̱ adi̍teḥ |
ye jā̱tāsta̱nva̍: pari̍ |
de̱vāṃ 2 upa̍praitsa̱ptabhi̍: || 62 || 1-13-2

pa̱rā̱ mā̱rtā̱ṇḍamāsya̍t |
sa̱ptabhi̍: pu̱trairadi̍tiḥ |
upa̱praitpū̱rvya̍ṃ yugam̎ |
pra̱jāyai̍ mṛ̱tyave ta̍t |
pa̱rā̱ mā̱rtā̱ṇḍamābha̍ra̱diti̍ |
tānanukra̍miṣyā̱maḥ |
mi̱traśca̱ varu̍ṇaśca |
dhā̱tā cā̎ryā̱mā ca̍ |
agṃśa̍śca̱ bhaga̍śca |
indraśca vivasvāg̍ṃścetye̱te |
hi̱ra̱ṇya̱ga̱rbho ha̱g̱ṃsaśśu̍ci̱ṣat |
brahma̍jajñā̱nam taditpa̱damiti̍ |
ga̱rbhaḥ prā̍jāpa̱tyaḥ |
atha̱ puru̍ṣaḥ sa̱ptapuru̍ṣaḥ || 63 || 1-13-3

yo’sau̍ ta̱pannu̱deti̍ |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇānā̱dāyo̱deti̍ |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇānā̱dāyoda̍gāḥ |
a̱sau yo̎’sta̱meti̍ |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇānā̱dāyā̱stameti̍ |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇānā̱dāyā’sta̍ṅgāḥ |
a̱sau ya ā̱pūrya̍ti |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairā̱pūrya̍ti || 64 || 1-14-1

mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairā̱pūri̍ṣṭhāḥ |
a̱sau yo̎pa̱kṣīya̍ti |
sa sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍kṣīyati |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍kṣeṣṭhāḥ |
a̱mūni̱ nakṣa̍trāṇi |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpanti̱ cothsa̍rpanti ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpata̱ mothsṛ̍pata || 65 || 1-14-2

i̱me māsā̎ścārdhamā̱sāśca̍ |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpanti̱ cothsa̍rpanti ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpata̱ mothsṛ̍pata |
i̱ma ṛ̱tava̍: |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpanti̱ cothsa̍rpanti ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpata̱ mothsṛ̍pata |
a̱yagṃ sa̍ṃvathsa̱raḥ |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpati̱ cothsa̍rpati ca || 66 || 1-14-3

mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpa̱ mothsṛ̍pa |
i̱damaha̍: |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpati̱ cothsa̍rpati ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpa̱ mothsṛ̍pa |
i̱yagṃrātri̍: |
sarve̍ṣāṃ bhū̱tānā̎ṃ prā̱ṇairapa̍prasarpati̱ cothsa̍rpati ca |
mā me̎ pra̱jayā̱ mā pa̍śū̱nām |
mā mama̍ prā̱ṇairapa̍prasṛpa̱ mothsṛ̍pa |
oṃ bhūrbhuva̱ssva̍: |
etadvo mithunaṃ māno mithu̍nagṃ rī̱ḍhvam || 67 || 1-14-4

athādityasyāṣṭapu̍ruṣa̱sya |
vasūnāmādityānāg sthāne svateja̍sā bhā̱ni |
rudrāṇāmādityānāg sthāne svateja̍sā bhā̱ni |
ādityānāmādityānāg sthāne svateja̍sā bhā̱ni |
satāg̍ṃsatyā̱nām |
ādityānāg sthāne svateja̍sā bhā̱ni |
abhidhūnvatā̍mabhi̱ghnatām |
vātava̍tāṃ ma̱rutām |
ādityānāg sthāne svateja̍sā bhā̱ni |
ṛbhūṇāmādityānāg sthāne svateja̍sā bhā̱ni |
viśveṣā̎ndevā̱nām |
ādityānāg sthāne svateja̍sā bhā̱ni |
saṃvathsara̍sya sa̱vituḥ |
ādityasya sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
raśmayo vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 68 || 1-15-1

ārogasya sthāne svateja̍sā bhā̱ni |
bhrājasya sthāne svateja̍sā bhā̱ni |
paṭarasya sthāne svateja̍sā bhā̱ni |
pataṅgasya sthāne svateja̍sā bhā̱ni |
svarṇarasya sthāne svateja̍sā bhā̱ni |
jyotiṣīmatasya sthāne svateja̍sā bhā̱ni |
vibhāsasya sthāne svateja̍sā bhā̱ni |
kaśyapasya sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
āpo vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 69 || 1-16-1

atha vāyorekādaśapuruṣasyaikādaśa̍strīka̱sya |
prabhrājamānānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
vyavadātānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
vāsukivaidyutānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
rajatānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
paruṣāṇāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
śyāmānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
kapilānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
atilohitānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
ūrdhvānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni || 70 || 1-17-1

avapatantānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
vaidyutānāgṃ rudrāṇāg sthāne svateja̍sā bhā̱ni |
prabhrājamānīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
vyavadātīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
vāsukivaidyutīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
rajatānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
paruṣāṇāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
śyāmānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
kapilānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
atilohitīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
ūrdhvānāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
avapatantīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
vaidyutīnāgṃ rudrāṇīnāg sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
rūpāṇi vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 71 || 1-17-2

athāgne̍raṣṭapu̍ruṣa̱sya |
agneḥ pūrvadiśyasya sthāne svateja̍sā bhā̱ni |
jātavedasa upadiśyasya sthāne svateja̍sā bhā̱ni |
sahojaso dakṣiṇadiśyasya sthāne svateja̍sā bhā̱ni |
ajirāprabhava upadiśyasya sthāne svateja̍sā bhā̱ni |
vaiśvānarasyāparadiśyasya sthāne svateja̍sā bhā̱ni |
naryāpasa upadiśyasya sthāne svateja̍sā bhā̱ni |
paṅktirādhasa udagdiśyasya sthāne svateja̍sā bhā̱ni |
visarpiṇa upadiśyasya sthāne svateja̍sā bhā̱ni |
oṃ bhūrbhuva̱ssva̍: |
diśo vo mithunaṃ mā no mithu̍nagṃ rī̱ḍhvam || 72 || 1-18-1

dakṣiṇapūrvasyāndiśi visa̍rpī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
dakṣiṇāsyāndiśyavisa̍rpī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
uttarapūrvasyāndiśi viṣā̍dī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
uttarāparasyāndiśyaviṣā̍dī na̱rakaḥ |
tasmānnaḥ pa̍ripā̱hi |
āyasminthsapta vāsavā indriyāṇi śatakrata̍vitye̱te || 73 || 1-19-1

i̱ndra̱gho̱ṣā vo̱ vasu̍bhiḥ pu̱rastā̱dupa̍dadhatām |
mano̍javaso vaḥ pi̱tṛbhi̍rdakṣiṇa̱ta upa̍dadhatām |
prace̍tā vo ru̱draiḥ pa̱ścādupa̍dadhatām |
vi̱śvaka̍rmā va ādi̱tyairu̍ttara̱ta upa̍dadhatām |
tvaṣṭā̍ vo rū̱pairu̱pari̍ṣṭā̱dupa̍dadhatām |
sañjñānaṃ vaḥ pa̍ścādi̱ti |
ā̱di̱tyassarvo̱’gniḥ pṛ̍thi̱vyām |
vā̱yura̱ntari̍kṣe |
sūryo̍ di̱vi |
ca̱ndramā̍ di̱kṣu |
nakṣa̍trāṇi̱ svalo̱ke |
e̱vā hye̍va |
e̱vā hya̍gne |
e̱vā hi vā̍yo |
e̱vā hī̎ndra |
e̱vā hi pū̍ṣan |
e̱vā hi de̍vāḥ || 74 || 1-20-1

āpa̍māpāma̱paḥ sarvā̎: |
a̱smāda̱smādi̱to’muta̍: |
a̱gnirvā̱yuśca̱ sūrya̍śca |
sa̱ha sa̍ñcaska̱rarddhi̍yā |
vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
marī̎cyātmāno̱ adru̍haḥ |
de̱vīrbhu̍vana̱sūva̍rīḥ |
pu̱tra̱va̱ttvāya̍ me suta |
mahānāmnīrma̍hāmā̱nāḥ |
ma̱ha̱so ma̍hasa̱ssva̍: || 75 || 1-21-1

de̱vīḥ pa̍rjanya̱sūva̍rīḥ |
pu̱tra̱va̱ttvāya̍ me suta |
a̱pā’śnyu̍ṣṇima̱pārakṣa̍: |
a̱pā’śnyu̍ṣṇima̱pāragham̎ |
apā̎ghrā̱mapa̍cā̱’vartim̎ |
apa̍de̱vīri̱to hi̍ta |
vajra̍nde̱vīrajī̍tāgṃśca |
bhuva̍nandeva̱sūva̍rīḥ |
ā̱di̱tyānadi̍tinde̱vīm |
yoni̍nordhvamu̱dīṣa̍ta || 76 || 1-21-2

bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||

ke̱tavo̱ aru̍ṇāsaśca |
ṛ̱ṣa̱yo vāta̍raśa̱nāḥ |
pra̱ti̱ṣṭhāgṃ śa̱tadhā̍ hi |
sa̱māhi̍tāso sahasra̱dhāya̍sam |
śi̱vā na̱śśanta̍mā bhavantu |
di̱vyā āpa̱ oṣa̍dhayaḥ |
su̱mṛ̱ḍī̱kā sara̍svati |
mā te̱ vyo̍ma sa̱ndṛśi̍ || 77 || 1-21-3

yo̎pāṃ puṣpa̱ṃ veda̍ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ca̱ndramā̱ vā a̱pāṃ puṣpam̎ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
a̱gnirvā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo̎’gnerā̱yata̍na̱ṃ veda̍ || 78 || 1-22-1

ā̱yata̍navān bhavati |
āpo̱ vā a̱gnerā̱yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
vā̱yurvā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo vā̱yorā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati || 79 || 1-22-2

āpo̱ vai vā̱yorā̱yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
a̱sau vai tapa̍nna̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo̎muṣya̱ tapa̍ta ā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vā a̱muṣya̱ tapa̍ta ā̱yata̍nam || 80 || 1-22-3

ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
ca̱ndramā̱ vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yaśca̱ndrama̍sa ā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai ca̱ndrama̍sa ā̱yata̍nam|
ā̱yata̍navān bhavati || 81 || 1-22-4

ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
nakṣa̍trāṇi̱ vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yo nakṣa̍trāṇāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai nakṣa̍trāṇāmā̱yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ || 82 || 1-22-5

yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
pa̱rjanyo̱ vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yaḥ pa̱rjanya̍syā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai pa̱rjanya̍syā̱”yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎pāmā̱yata̍na̱ṃ veda̍ || 83 || 1-22-6

ā̱yata̍navān bhavati |
sa̱ṃva̱thsa̱ro vā a̱pāmā̱yata̍nam |
ā̱yata̍navān bhavati |
yassa̍ṃvathsa̱rasyā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vai sa̍ṃvathsa̱rasyā̱”yata̍nam |
ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ |
yo̎’psu nāva̱ṃ prati̍ṣṭhitā̱ṃ veda̍ |
pratye̱va ti̍ṣṭhati || 84 || 1-22-7

i̱me vai lo̱kā a̱psu prati̍ṣṭhitāḥ |
tade̱ṣā’bhyanū̎ktā |
a̱pāgṃ rasa̱muda̍yagṃ san |
sūrye̍ śu̱kragṃ sa̱mābhṛ̍tam |
a̱pāgṃ rasa̍sya̱ yo rasa̍: |
taṃ vo̍ gṛhṇāmyutta̱mamiti̍ |
i̱me vai lo̱kā a̱pāgṃ rasa̍: |
te̎muṣmi̍nnādi̱tye sa̱mābhṛ̍tāḥ |
jā̱nu̱da̱ghnīmu̍ttarave̱dīṅkhā̱tvā |
a̱pāṃ pū̍rayi̱tvā gu̍lphada̱ghnam || 85 || 1-22-8

puṣkaraparṇaiḥ puṣkaradaṇḍaiḥ puṣkaraiśca̍ saggstī̱rya |
tasmi̍nvihā̱yase |
a̱gniṃ pra̱ṇīyo̍pasamā̱dhāya̍ |
bra̱hma̱vā̱dino̍ vadanti |
kasmā̎tpraṇī̱te’yama̱gniścī̱yate̎ |
sāpra̍ṇī̱te’yama̱psu hyaya̍ñcī̱yate̎ |
a̱sau bhuva̍ne̱’pyanā̍hitāgnire̱tāḥ |
tama̱bhita̍ e̱tā a̱bīṣṭa̍kā̱ upa̍dadhāti |
a̱gni̱ho̱tre da̍rśapūrṇamā̱sayo̎: |
pa̱śu̱ba̱ndhe cā̍turmā̱syeṣu̍ || 86 || 1-22-9

atho̍ āhuḥ |
sarve̍ṣu yajñakra̱tuṣviti̍ |
e̱taddha̍ sma̱ vā ā̍huśśaṇḍi̱lāḥ |
kama̱gniñci̍nute |
sa̱tri̱yama̱gniñci̍nvā̱naḥ |
sa̱ṃva̱thsa̱raṃ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
sā̱vi̱trama̱gniñci̍nvā̱naḥ |
a̱mumā̍di̱tyaṃ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute || 87 || 1-22-10

nā̱ci̱ke̱tama̱gniñci̍nvā̱naḥ |
prā̱ṇānpra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
cā̱tu̱rho̱tri̱yama̱gniñci̍nvā̱naḥ |
brahma̍ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
vai̱śva̱sṛ̱jama̱gniñci̍nvā̱naḥ |
śarī̍raṃ pra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
u̱pā̱nu̱vā̱kya̍mā̱śuma̱gniñci̍nvā̱naḥ || 88 || 1-22-11

i̱mām̐llo̱kānpra̱tyakṣe̍ṇa |
kama̱gniñci̍nute |
i̱mamā̍ruṇaketukama̱gniñci̍nvā̱naḥ iti̍ |
ya e̱vāsau |
i̱taścā̱muta̍ścā’vyatīpā̱tī |
tamiti̍ |
yo̎’gnermi̍thū̱yā veda̍ |
mi̱thu̱na̱vānbha̍vati |
āpo̱ vā a̱gnermi̍thū̱yāḥ |
mi̱thu̱na̱vānbha̍vati |
ya e̱vaṃ veda̍ || 89 || 1-22-12

āpo̱ vā i̱damā̍santhsali̱lame̱va |
sa pra̱jāpa̍ti̱reka̍: puṣkarapa̱rṇe sama̍bhavat |
tasyānta̱rmana̍si kāma̱ssama̍vartata |
i̱dagṃ sṛ̍jeya̱miti̍ |
tasmā̱dyatpuru̍ṣo̱ mana̍sā’bhi̱gaccha̍ti |
tadvā̱cā va̍dati |
tatkarma̍ṇā karoti |
tade̱ṣā’bhyanū̎ktā |
kāma̱stadagre̱ sama̍varta̱tādhi̍ |
mana̍so̱ reta̍: pratha̱maṃ yadāsī̎t || 90 || 1-23-1

sa̱to bandhu̱masa̍ti̱ ni̍ravindan |
hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣeti̍ |
upai̍na̱ntadupa̍namati |
yatkā̍mo̱ bhava̍ti |
ya e̱vaṃ veda̍ |
sa tapo̎tapyata |
sa tapa̍sta̱ptvā |
śarī̍ramadhūnuta |
tasya̱ yanmā̱g̱ṃsamāsī̎t |
tato̎ru̱ṇāḥ ke̱tavo̱ vāta̍raśa̱nā ṛṣa̍ya̱ uda̍tiṣṭhan || 91 || 1-23-2

ye nakhā̎: |
te vai̍khāna̱sāḥ |
ye vālā̎: |
te vā̍lakhi̱lyāḥ |
yo rasa̍: |
so̎pām |
a̱nta̱ra̱taḥ kū̱rmaṃ bhū̱tagṃ sarpa̍ntam |
tama̍bravīt |
mama̱ vaitvaṅmā̱g̱ṃsā |
sama̍bhūt || 92 || 1-23-3

netya̍bravīt |
pūrva̍me̱vāhami̱hāsa̱miti̍ |
tatpuru̍ṣasya puruṣa̱tvam |
sa sa̱hasra̍śīrṣā̱ puru̍ṣaḥ |
sa̱ha̱srā̱kṣassa̱hasra̍pāt |
bhū̱tvoda̍tiṣṭhat |
tama̍bravīt |
tvaṃ vai pūrvag̍ṃ sama̍bhūḥ |
tvami̱daṃ pūrva̍: kuru̱ṣveti̍ |
sa i̱ta ā̱dāyāpa̍: || 93 || 1-23-4

a̱ñja̱linā̍ pu̱rastā̍du̱pāda̍dhāt |
e̱vāhye̱veti̍ |
tata̍ ādi̱tya uda̍tiṣṭhat |
sā prācī̱ dik |
athā̍ru̱ṇaḥ ke̱turda̍kṣiṇa̱ta u̱pāda̍dhāt |
e̱vāhyagna̱ iti̍ |
tato̱ vā a̱gniruda̍tiṣṭhat |
sā da̍kṣi̱ṇā dik |
athā̍ru̱ṇaḥ ke̱tuḥ pa̱ścādu̱pāda̍dhāt |
e̱vāhi vāyo̱ iti̍ || 94 || 1-23-5

tato̍ vā̱yuruda̍tiṣṭhat |
sā pra̱tīcī̱ dik |
athā̍ru̱ṇaḥ ke̱turu̍ttara̱ta u̱pāda̍dhāt |
e̱vāhīndreti̍ |
tato̱ vā indra̱ uda̍tiṣṭhat |
sodī̍cī̱ dik |
athā̍ru̱ṇaḥ ke̱turmadhya̍ u̱pāda̍dhāt |
e̱vāhi pūṣa̱nniti̍ |
tato̱ vai pū̱ṣoda̍tiṣṭhat |
seyandik || 95 || 1-23-6

athā̍ru̱ṇaḥ ke̱turu̱pari̍ṣṭādu̱pāda̍dhāt |
e̱vāhi de̱vā iti̍ |
tato̍ devamanu̱ṣyāḥ pi̱tara̍: |
ga̱ndha̱rvā̱psa̱rasa̱ścoda̍tiṣṭhan |
sordhvā dik |
yā vi̱pruṣo̍ vi̱parā̍patan |
tābhyo’su̍rā̱ rakṣāg̍ṃsi piśā̱cāścoda̍tiṣṭhan |
tasmā̱tte parā̍bhavan |
vi̱pruḍbhyo̱ hi te sama̍bhavan |
tade̱ṣā’bhyanū̎ktā || 96 || 1-23-7

āpo̍ ha̱ yadbṛ̍ha̱tīrgarbhā̱māyan̍ |
dakṣa̱ndadhā̍nā ja̱naya̍ntīssvaya̱mbhum |
tata̍ i̱me’ddhyasṛ̍jyanta̱ sargā̎: |
adbhyo̱ vā i̱dagṃ sama̍bhūt |
tasmā̍di̱dagṃ sarva̱ṃ brahma̍ svaya̱mbhviti̍ |
tasmā̍di̱dagṃ sarva̱g̱ṃ śithi̍lami̱vāddhruva̍mivābhavat |
pra̱jāpa̍ti̱rvāva tat |
ā̱tmanā̱tmāna̍ṃ vi̱dhāya̍ |
tade̱vānu̱prāvi̍śat |
tade̱ṣā’bhyanū̎ktā || 97 || 1-23-8

vi̱dhāya̍ lo̱kānvi̱dhāya̍ bhū̱tāni̍ |
vi̱dhāya̱ sarvā̎: pra̱diśo̱ diśa̍śca |
pra̱jāpa̍tiḥ prathama̱jā ṛ̱tasya̍ |
ā̱tmanā̱tmāna̍ma̱bhisaṃvi̍ve̱śeti̍ |
sarva̍me̱vedamā̱ptvā |
sarva̍mava̱ruddhya̍ |
tade̱vānu̱pravi̍śati |
ya e̱vaṃ veda̍ || 98 || 1-23-9

catu̍ṣṭayya̱ āpo̍ gṛhṇāti |
ca̱tvāri̱ vā a̱pāgṃ rū̱pāṇi̍ |
megho̍ vi̱dyut |
sta̱na̱yi̱tnurvṛ̱ṣṭiḥ |
tānye̱vāva̍rundhe |
ā̱tapa̍ti̱ varṣyā̍ gṛhṇāti |
tāḥ pu̱rastā̱dupa̍dadhāti |
e̱tā vai bra̍hmavarca̱syā āpa̍: |
mu̱kha̱ta e̱va bra̍hmavarca̱samava̍rundhe |
tasmā̎nmukha̱to bra̍hmavarca̱sita̍raḥ || 99 || 1-24-1

kūpyā̍ gṛhṇāti |
tā da̍kṣiṇa̱ta upa̍dadhāti |
e̱tā vai te̍ja̱svinī̱rāpa̍: |
teja̍ e̱vāsya̍ dakṣiṇa̱to da̍dhāti |
tasmā̱ddakṣi̱ṇo’rdha̍steja̱svita̍raḥ |
sthā̱va̱rā gṛ̍hṇāti |
tāḥ pa̱ścādupa̍dadhāti |
prati̍ṣṭhitā̱ vai sthā̍va̱rāḥ |
pa̱ścāde̱va prati̍tiṣṭhati |
vaha̍ntīrgṛhṇāti || 100 || 1-24-2

tā u̍ttara̱ta upa̍dadhāti |
oja̍sā̱ vā e̱tā vaha̍ntīri̱vodga̍tīri̱va ākūja̍tīri̱va dhāva̍ntīḥ |
oja̍ e̱vāsyo̎ttara̱to da̍dhāti |
tasmā̱dutta̱ro’rdha̍ oja̱svita̍raḥ |
sa̱mbhā̱ryā gṛ̍hṇāti |
tā madhya̱ upa̍dadhāti |
i̱yaṃ vai sa̍mbhā̱ryāḥ |
a̱syāme̱va prati̍tiṣṭhati |
pa̱lva̱lyā gṛ̍hṇāti |
tā u̱pari̍ṣṭādu̱pāda̍dhāti || 101 || 1-24-3

a̱sau vai pa̍lva̱lyāḥ |
a̱muṣyā̍me̱va prati̍tiṣṭhati |
di̱kṣūpa̍dadhāti |
di̱kṣu vā āpa̍: |
anna̱ṃ vā āpa̍: |
a̱dbhyo vā anna̍ñjāyate |
yade̱vādbhyo’nna̱ñjāya̍te |
tadava̍rundhe |
taṃ vā e̱tama̍ru̱ṇāḥ ke̱tavo̱ vāta̍raśa̱nā ṛṣa̍yo’cinvan |
tasmā̍dāruṇake̱tuka̍: || 102 || 1-24-4

tade̱ṣā’bhyanū̎ktā |
ke̱tavo̱ aru̍ṇāsaśca |
ṛ̱ṣa̱yo vāta̍raśa̱nāḥ |
pra̱ti̱ṣṭhāgṃ śa̱tadhā̍hi |
sa̱māhi̍tāso sahasra̱dhāya̍sa̱miti̍ |
śa̱taśa̍ścai̱va sa̱hasra̍śaśca̱ prati̍tiṣṭhati |
ya e̱tama̱gniñci̍nute |
ya u̍cainame̱vaṃ veda̍ || 103 || 1-24-5

jā̱nu̱da̱ghnīmu̍ttarave̱dīṅkhā̱tvā |
a̱pāṃ pū̍rayati |
a̱pāgṃ sa̍rva̱tvāya̍ |
pu̱ṣka̱ra̱pa̱rṇagṃ ru̱kmaṃ puru̍ṣa̱mityupa̍dadhāti |
tapo̱ vai pu̍ṣkarapa̱rṇam |
sa̱tyagṃ ru̱kmaḥ |
a̱mṛta̱ṃ puru̍ṣaḥ |
e̱tāva̱dvāvā̎sti |
yāva̍de̱tat |
yāva̍de̱vāsti̍ || 104 || 1-25-1

tadava̍rundhe |
kū̱rmamupa̍dadhāti |
a̱pāme̱va medha̱mava̍rundhe |
atho̎ sva̱rgasya̍ lo̱kasya̱ sama̍ṣṭyai |
āpa̍māpāma̱passarvā̎: |
a̱smāda̱smādi̱to’muta̍: |
a̱gnirvā̱yuśca̱ sūrya̍śca |
sa̱hasa̍ñcaska̱rarddhi̍yā̱ iti̍ |
vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
lo̱kaṃ pṛ̍ṇacchi̱draṃ pṛ̍ṇa || 105 || 1-25-2

yāsti̱sraḥ pa̍rama̱jāḥ |
i̱ndra̱gho̱ṣā vo̱ vasu̍bhire̱vāhye̱veti̍ |
pañca̱cita̍ya̱ upada̍dhāti |
pāṅkto̱’gniḥ |
yāva̍ne̱vāgniḥ |
tañci̍nute |
lo̱kampṛ̍ṇayā dvi̱tīyā̱mupa̍dadhāti |
pañca̍padā̱ vai vi̱rāṭ |
tasyā̱ vā i̱yaṃ pāda̍: |
a̱ntari̍kṣa̱ṃ pāda̍: |
dyauḥ pāda̍: |
diśa̱: pāda̍: |
pa̱rora̍jā̱: pāda̍: |
vi̱rājye̱va prati̍tiṣṭhati |
ya e̱tama̱gniñci̍nu̱te |
ya u̍cainame̱vaṃ veda̍ || 106 || 1-25-3

a̱gniṃ pra̱ṇīyo̍pasamā̱dhāya̍ |
tama̱bhita̍ e̱tā a̱bīṣṭa̍kā̱ upa̍dadhāti |
a̱gni̱ho̱tre da̍rśapūrṇamā̱sayo̎: |
pa̱śu̱ba̱ndhe cā̍turmā̱syeṣu̍ |
atho̍ āhuḥ |
sarve̍ṣu yajñakra̱tuṣviti̍ |
atha̍ hasmāhāru̱ṇassvā̍ya̱mbhuva̍: |
sā̱vi̱traḥ sarvo̱’gnirityana̍nuṣaṅgaṃ manyāmahe |
nānā̱ vā e̱teṣā̎ṃ vī̱ryā̍ṇi |
kama̱gniñci̍nute || 107 || 1-26-1

sa̱tri̱yama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
sā̱vi̱trama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
nā̱ci̱ke̱tama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
cā̱tu̱rho̱tri̱yama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
vai̱śva̱sṛ̱jama̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute || 108 || 1-26-2

u̱pā̱nu̱vā̱kya̍mā̱śuma̱gniñci̍nvā̱naḥ |
kama̱gniñci̍nute |
i̱mamā̍ruṇaketukama̱gniñci̍nvā̱na iti̍ |
vṛṣā̱ vā a̱gniḥ |
vṛṣā̍ṇo̱ saggsphā̍layet |
ha̱nyetā̎sya ya̱jñaḥ |
tasmā̱nnānu̱ṣajya̍: |
sotta̍rave̱diṣu̍ kra̱tuṣu̍ cinvīta |
u̱tta̱ra̱ve̱dyāgṃ hya̍gniścī̱yate̎ |
pra̱jākā̍maścinvīta || 109 || 1-26-3

prā̱jā̱pa̱tyo vā e̱ṣo̎’gniḥ |
prā̱jā̱pa̱tyāḥ pra̱jāḥ |
pra̱jāvā̎nbhavati |
ya e̱vaṃ veda̍ |
pa̱śukā̍maścinvīta |
sa̱ñjñāna̱ṃ vā e̱tatpa̍śū̱nām |
yadāpa̍: |
pa̱śū̱nāme̱va sa̱ñjñāne̱’gniñci̍nute |
pa̱śu̱mānbha̍vati |
ya e̱vaṃ veda̍ || 110 || 1-26-4

vṛṣṭi̍kāmaścinvīta |
āpo̱ vai vṛṣṭi̍: |
pa̱rjanyo̱ varṣu̍ko bhavati |
ya e̱vaṃ veda̍ |
ā̱ma̱yā̱vī ci̍nvīta |
āpo̱ vai bhe̍ṣa̱jam |
bhe̱ṣa̱jame̱vāsmai̍ karoti |
sarva̱māyu̍reti |
a̱bhi̱caragg̍ścinvīta |
vajro̱ vā āpa̍: || 111 || 1-26-5

vajra̍me̱va bhrātṛ̍vyebhya̱: praha̍rati |
stṛ̱ṇu̱ta e̍nam |
teja̍skāmo̱ yaśa̍skāmaḥ |
bra̱hma̱va̱rca̱sakā̍massva̱rgakā̍maścinvīta |
e̱tāva̱dvā vā̎sti |
yāva̍de̱tat |
yāva̍de̱vāsti̍ |
tadava̍rundhe |
tasyai̱tadvra̱tam |
varṣa̍ti̱ na dhā̍vet || 112 || 1-26-6

a̱mṛta̱ṃ vā āpa̍: |
a̱mṛta̱syāna̍ntarityai |
nāpsu mūtra̍purī̱ṣaṅku̍ryāt |
na niṣṭhī̍vet |
na vi̱vasa̍nassnāyāt |
guhyo̱ vā e̱ṣo̎’gniḥ |
e̱tasyā̱gnerana̍tidāhāya |
na pu̍ṣkarapa̱rṇāni̱ hira̍ṇya̱ṃ vā’dhi̱tiṣṭhe̎t |
e̱tasyā̱gnerana̍bhyārohāya |
na kūrma̱syāśnī̍yāt |
noda̱kasyā̱ghātu̍kā̱nyena̍moda̱kāni̍ bhavanti |
a̱ghātu̍kā̱ āpa̍: |
ya e̱tama̱gniñci̍nu̱te |
ya u̍cainame̱vaṃ veda̍ || 113 || 1-26-7

i̱mānu̍ka̱ṃ bhuva̍nā sīṣadhema |
indra̍śca̱ viśve̍ ca de̱vāḥ |
ya̱jñañca̍ nasta̱nvañca̍ pra̱jāñca̍ |
ā̱di̱tyairindra̍ssa̱ha sī̍ṣadhātu |
ā̱di̱tyairindra̱ssaga̍ṇo ma̱rudbhi̍: |
a̱smāka̍ṃ bhūtvavi̱tā ta̱nūnā̎m |
āpla̍vasva̱ prapla̍vasva |
ā̱ṇḍī bha̍va ja̱ mā mu̱huḥ |
sukhādīndu̍:khani̱dhanām |
prati̍muñcasva̱ svāṃ pu̱ram || 114 || 1-27-1

marī̍cayassvāyambhu̱vāḥ |
ye śa̍rī̱rāṇya̍kalpayan |
te te̍ de̱haṅka̍lpayantu |
mā ca̍ te̱ khyā sma̍ tīriṣat |
utti̍ṣṭhata̱ mā sva̍pta |
a̱gnimi̍cchadhva̱ṃ bhāra̍tāḥ |
rājña̱ssoma̍sya tṛ̱ptāsa̍: |
sūrye̍ṇa sa̱yujo̍ṣasaḥ |
yuvā̍ su̱vāsā̎: |
a̱ṣṭāca̍krā̱ nava̍dvārā || 115 || 1-27-2

de̱vānā̱ṃ pūra̍yo̱dhyā |
tasyāg̍ṃ hiraṇma̍yaḥ ko̱śaḥ |
sva̱rgo lo̱ko jyoti̱ṣā”vṛ̍taḥ |
yo vai tā̎ṃ brahma̍ṇo ve̱da |
a̱mṛte̍nā”vṛ̱tāṃ pu̍rīm |
tasmai̎ brahma ca̍ brahmā̱ ca |
ā̱yuḥ kīrti̍ṃ pra̱jānda̍duḥ |
vi̱bhrāja̍mānā̱g̱ṃ hari̍ṇīm |
ya̱śasā̍ sampa̱rīvṛ̍tām |
purag̍ṃ hiraṇma̍yīṃ bra̱hmā || 116 || 1-27-3

vi̱veśā̎pa̱rāji̍tā |
parāṅetya̍jyāma̱yī |
parāṅetya̍nāśa̱kī |
i̱ha cā̍mutra̍ cānve̱ti |
vi̱dvānde̍vāsu̱rānu̍bha̱yān |
yatku̍mā̱rī ma̱ndraya̍te |
ya̱dyo̱ṣadyatpa̍ti̱vratā̎ |
ari̍ṣṭa̱ṃ yatkiñca̍ kri̱yate̎ |
a̱gnistadanu̍vedhati |
a̱śṛtā̍saśśṛ̍tāsa̱śca || 117 || 1-27-4

ya̱jvāno̱ ye’pya̍ya̱jvana̍: |
sva̍ryanto̱ nāpe̎kṣante |
indra̍ma̱gniñca̍ ye vi̱duḥ |
sika̍tā iva sa̱myanti̍ |
ra̱śmibhi̍ssamu̱dīri̍tāḥ |
a̱smāllo̱kāda̍muṣmā̱cca |
ṛ̱ṣibhi̍radātpṛ̱śnibhi̍ |
ape̍ta̱ vīta̱ vi ca̍ sarpa̱tāta̍: |
ye’tra̱ stha pu̍rā̱ṇā ye ca̱ nūta̍nāḥ |
aho̍bhira̱dbhira̱ktubhi̱rvya̍ktam || 118 || 1-27-5

ya̱mo da̍dātvava̱sāna̍masmai |
nṛ mu̍ṇantu nṛ pā̱tvarya̍: |
a̱kṛ̱ṣṭā ye ca̱ kṛṣṭa̍jāḥ |
ku̱mārī̍ṣu ka̱nīnī̍ṣu |
jā̱riṇī̍ṣu ca̱ ye hi̱tāḥ |
reta̍: pītā̱ āṇḍa̍pītāḥ |
aṅgā̍reṣu ca̱ ye hu̱tāḥ |
u̱bhayā̎n putra̍pautra̱kān |
yu̱ve̱’haṃ ya̱marāja̍gān |
śa̱taminnu śa̱rada̍: || 119 || 1-27-6

ado̱ yadbrahma̍ vila̱bam |
pi̱tṛ̱ṇāñca̍ ya̱masya̍ ca |
varu̍ṇa̱syāśvi̍nora̱gneḥ |
ma̱rutā̎ñca vi̱hāya̍sām |
kā̱ma̱pra̱yava̍ṇaṃ me astu |
sa hye̍vāsmi̍ sa̱nāta̍naḥ |
iti nāko brahmiśravo̍ rāyo̱ dhanam |
pu̱trānāpo̍ de̱vīri̱hāhi̍tā || 120 || 1-27-7

viśī̎rṣṇī̱ṃ gṛdhra̍śīrṣṇīñca |
apeto̍ nirṛ̱tigṃ ha̍thaḥ |
paribādhagg śve̍taku̱kṣam |
ni̱jaṅghag̍ṃ śaba̱loda̍ram |
sa̱ tānvā̱cyāya̍yā sa̱ha |
agne̱ nāśa̍ya sa̱ndṛśa̍: |
ī̱rṣyā̱sū̱ye bu̍bhu̱kṣām |
ma̱nyuṃ kṛ̱tyāñca̍ dīdhire |
rathe̍na kigṃśu̱kāva̍tā |
agne̱ nāśa̍ya sa̱ndṛśa̍: || 121 || 1-28-1

pa̱rjanyā̍ya̱ pragā̍yata |
di̱vaspu̱trāya̍ mī̱ḍhuṣe̎ |
sa no̍ ya̱vasa̍micchatu |
i̱daṃ vaca̍: pa̱rjanyā̍ya sva̱rāje̎ |
hṛ̱do a̱stvanta̍ra̱ntadyu̍yota |
ma̱yo̱bhūrvāto̍ vi̱śvakṛ̍ṣṭayassantva̱sme |
su̱pi̱ppa̱lā oṣa̍dhīrde̱vago̍pāḥ |
yo garbha̱moṣa̍dhīnām |
gavā̎ṅkṛ̱ṇotyarva̍tām |
pa̱rjanya̍: puru̱ṣīṇā̎m || 122 || 1-29-1

puna̍rmāmaittvindri̱yam |
puna̱rāyu̱: puna̱rbhaga̍: |
puna̱rbrāhma̍ṇamaitu mā |
puna̱rdravi̍ṇamaitu mā |
yanme̱’dya reta̍: pṛthi̱vīmaskān̍ |
yadoṣa̍dhīra̱pyasa̍ra̱dyadāpa̍: |
i̱dantatpuna̱rāda̍de |
dī̱rghā̱yu̱ttvāya̱ varca̍se |
yanme̱ reta̱: prasi̍cyate |
yanma̱ ājā̍yate̱ puna̍: |
tena̍ māma̱mṛta̍ṅkuru |
tena̍ supra̱jasa̍ṅkuru || 123 || 1-30-1

a̱dbhyastiro̱dhā’jā̍yata |
tava̍ vaiśrava̱ṇassa̍dā |
tiro̍dhehi sapa̱tnānna̍: |
ye apo̱’śnanti̍ keca̱na |
tvā̱ṣṭrīṃ mā̱yāṃ vai̎śrava̱ṇaḥ |
rathag̍ṃ sahasra̱vandhu̍ram |
pu̱ru̱śca̱kragṃ saha̍srāśvam |
āsthā̱yāyā̍hi no ba̱lim |
yasmai̍ bhū̱tāni̍ ba̱limāva̍hanti |
dhana̱ṅgāvo̱ hasti̱hira̍ṇya̱maśvān̍ || 124 || 1-31-1

asā̍ma suma̱tau ya̱jñiya̍sya |
śriya̱ṃ bibhra̱to’nna̍mukhīṃ vi̱rāja̎m |
su̱da̱rśa̱ne ca̍ kro̱ñce ca̍ |
mai̱nā̱ge ca̍ ma̱hāgi̍rau |
sa̱tadvā̱ṭṭāra̍gama̱ntā |
sa̱g̱ṃhārya̱nnaga̍ra̱ṃ tava̍ |
iti mantrā̎: |
kalpo̎ta ū̱rdhvam |
yadi̱ bali̱g̱ṃ hare̎t |
hi̱ra̱ṇya̱nā̱bhaye̍ vitu̱daye̍ kaube̱rāyā̱yaṃ ba̍liḥ || 125 || 1-31-2

sarvabhūtadhipataye na̍ma i̱ti |
atha baligṃ hṛtvopa̍tiṣṭhe̱ta |
kṣa̱ttraṃ kṣa̱ttraṃ vai̎śrava̱ṇaḥ |
brāhmaṇā̍ vaya̱gg̱smaḥ |
nama̍ste astu̱ mā mā̍ higṃsīḥ |
asmātpraviśyānna̍maddhī̱ti |
atha tamagnimā̍dadhī̱ta |
yasminnetatkarma pra̍yuñjī̱ta |
ti̱rodhā̱ bhūḥ |
ti̱rodhā̱ bhuva̍: || 126 || 1-31-3

ti̱rodhā̱ssva̍: |
ti̱rodhā̱ bhūrbhuva̱ssva̍: |
sarveṣāṃ lokānāmādhipatye̍ sīde̱ti |
atha tamagni̍mindhī̱ta |
yasminnetatkarma pra̍yuñjī̱ta |
ti̱rodhā̱ bhūssvāhā̎ |
ti̱rodhā̱ bhuva̱ssvāhā̎ |
ti̱rodhā̱ sva̍ssvāhā̎ |
ti̱rodhā̱ bhūrbhuva̱ssva̍ssvāhā̎ |
yasminnasya kāle sarvā āhutīrhutā̍ bhave̱yuḥ || 127 || 1-31-4

api brāhmaṇa̍mukhī̱nāḥ |
tasminnahnaḥ kāle pra̍yuñjī̱ta |
para̍ssu̱ptaja̍nādve̱pi |
māsma pramādyanta̍mādhyā̱payet |
sarvārthā̎: siddhya̱nte |
ya e̍vaṃ ve̱da |
kṣudhyannida̍majā̱natām |
sarvārthā na̍ siddhya̱nte |
yaste̍ vi̱ghātu̍ko bhrā̱tā |
mamāntarhṛ̍daye̱ śritaḥ || 128 || 1-31-5

tasmā̍ i̱mamagra̱piṇḍa̍ñjuhomi |
sa me̎’rthā̱nmā viva̍dhīt |
mayi̱ svāhā̎ |
rā̱jā̱dhi̱rā̱jāya̍ prasahyasā̱hine̎ |
namo̍ va̱yaṃ vai̎śrava̱ṇāya̍ kurmahe |
sa me̱ kāmā̱nkāma̱kāmā̍ya̱ mahyam̎ |
kā̱me̱śva̱ro vai̎śrava̱ṇo da̍dātu |
ku̱be̱rāya̍ vaiśrava̱ṇāya̍ |
ma̱hā̱rā̱jāya̱ nama̍: |
ke̱tavo̱ aru̍ṇāsaśca |
ṛ̱ṣa̱yo vāta̍raśa̱nāḥ |
pra̱ti̱ṣṭhāgṃ śa̱tadhā̍ hi |
sa̱māhi̍tāso sahasra̱dhāya̍sam |
śi̱vā na̱śśanta̍mā bhavantu |
di̱vyā āpa̱ oṣa̍dhayaḥ |
su̱mṛ̱ḍī̱kā sara̍svati |
mā te̱ vyo̍ma sa̱ndṛśi̍ || 129 || 1-31-6

saṃvatsarameta̍dvrata̱ñcaret |
dvau̍ vā mā̱sau |
niyamassa̍māse̱na |
tasminniyama̍viśe̱ṣāḥ |
triṣavaṇamudako̍paspa̱rśī |
caturthakālapāna̍bhakta̱ssyāt |
aharaharvā bhaikṣa̍maśnī̱yāt |
audumbarībhiḥ samidbhiragni̍ṃ pari̱caret |
punarmā maittvindriyamityetenā’nu̍vāke̱na |
uddhṛtaparipūtābhiradbhiḥ kārya̍ṅkurvī̱ta || 130 || 1-32-1

a̍sañca̱yavān |
agnaye vāyave̍ sūryā̱ya |
brahmaṇe pra̍jāpa̱taye |
candramase na̍kṣatre̱bhyaḥ |
ṛtubhyassaṃva̍thsarā̱ya |
varuṇāyāruṇāyeti vra̍taho̱māḥ |
pra̱va̱rgyava̍dāde̱śaḥ |
aruṇāḥ kā̎ṇḍaṛ̱ṣayaḥ |
araṇye̎dhīyī̱ran |
bhadraṃ karṇebhiriti dve̍ japi̱tvā || 131 || 1-32-2

mahānāmnībhirudakagṃ sa̍ggspa̱rśya |
tamācā̎ryo da̱dyāt |
śivā naśśantametyośadhī̍rāla̱bhate |
sumṛḍīke̍ti bhū̱mim |
evama̍pava̱rge |
dhe̍nurda̱kṣiṇā |
kagṃsaṃ vāsa̍śca kṣau̱mam |
anya̍dvāśu̱klam |
ya̍thāśa̱kti vā |
evagg svādhyāya̍dharme̱ṇa |
araṇye̎dhīyī̱ta |
tapasvī puṇyo bhavati tapasvī pu̍ṇyo bha̱vati || 132 || 1-32-3

bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting. See more vēda sūktāni for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

4 thoughts on “Aruna Prashna – aruṇa praśnaḥ

  1. Sri Gurubhyo Namah.
    Dear Sir or Madam. Namaskaram.
    I am learning Vedas and am into my 5th year. I would like to please have a copy of the Udaga Shanti that you have on your website. I am not able to download it or copy it into a ‘word’ document. It would help me a lot of I could please have a copy of it. I see that all the swaraas are presented there on your site which will help me learn without mistakes. As you can imagine, I am not proficient in Sanskrit.
    Would appreciate your reply.
    thank you
    Sreenath

  2. Sri Gurubhyo Namah,

    Dear sir or Madam. Namaskaram,

    I am learning Aruna Prshna, if you can email me the english version would be of great help . Please send a copy to [email protected]
    Thank You
    Kumar

Leave a Reply

error: Not allowed