Aditya Hridayam – āditya hr̥dayaṁ


tatō yuddhapariśrāntaṁ samarē cintayā sthitam |
rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||

daivataiśca samāgamya draṣṭumabhyāgatō raṇam |
upāgamyābravīdrāmamagastyō bhagavānr̥ṣiḥ || 2 ||

rāma rāma mahābāhō śr̥ṇu guhyaṁ sanātanam |
yēna sarvānarīn vatsa samarē vijayiṣyasi || 3 ||

ādityahr̥dayaṁ puṇyaṁ sarvaśatruvināśanam |
jayāvahaṁ japēnnityamakṣayyaṁ paramaṁ śivam || 4 ||

sarvamaṅgalamāṅgalyaṁ sarvapāpapraṇāśanam |
cintāśōkapraśamanamāyurvardhanamuttamam || 5 ||

raśmimantaṁ samudyantaṁ dēvāsuranamaskr̥tam |
pūjayasva vivasvantaṁ bhāskaraṁ bhuvanēśvaram || 6 ||

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ |
ēṣa dēvāsuragaṇām̐llōkān pāti gabhastibhiḥ || 7 ||

ēṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṁ patiḥ || 8 ||

pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ |
vāyurvahniḥ prajāprāṇa r̥tukartā prabhākaraḥ || 9 ||

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadr̥śō bhānurhiraṇyarētā divākaraḥ || 10 ||

haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān |
timirōnmathanaḥ śambhustvaṣṭā mārtāṇḍa aṁśumān || 11 ||

hiraṇyagarbhaḥ śiśirastapanō bhāskarō raviḥ |
agnigarbhō:’ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||

vyōmanāthastamōbhēdī r̥gyajuḥsāmapāragaḥ |
ghanavr̥ṣṭirapāṁ mitrō vindhyavīthīplavaṅgamaḥ || 13 ||

ātapī maṇḍalī mr̥tyuḥ piṅgalaḥ sarvatāpanaḥ |
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ || 14 ||

nakṣatragrahatārāṇāmadhipō viśvabhāvanaḥ |
tējasāmapi tējasvī dvādaśātmannamō:’stu tē || 15 ||

namaḥ pūrvāya girayē paścimāyādrayē namaḥ | [paścimē girayē]
jyōtirgaṇānāṁ patayē dinādhipatayē namaḥ || 16 ||

jayāya jayabhadrāya haryaśvāya namō namaḥ |
namō namaḥ sahasrāṁśō ādityāya namō namaḥ || 17 ||

nama ugrāya vīrāya sāraṅgāya namō namaḥ |
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ || 18 ||

brahmēśānācyutēśāya sūryāyādityavarcasē |
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ || 19 ||

tamōghnāya himaghnāya śatrughnāyāmitātmanē |
kr̥taghnaghnāya dēvāya jyōtiṣāṁ patayē namaḥ || 20 ||

taptacāmīkarābhāya vahnayē viśvakarmaṇē |
namastamō:’bhinighnāya rucayē lōkasākṣiṇē || 21 ||

nāśayatyēṣa vai bhūtaṁ tadēva sr̥jati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ || 22 ||

ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa ēvāgnihōtraṁ ca phalaṁ caivāgnihōtriṇām || 23 ||

vēdāśca kratavaścaiva kratūnāṁ phalamēva ca |
yāni kr̥tyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ || 24 ||

ēnamāpatsu kr̥cchrēṣu kāntārēṣu bhayēṣu ca |
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava || 25 ||

pūjayasvainamēkāgrō dēvadēvaṁ jagatpatim |
ētattriguṇitaṁ japtvā yuddhēṣu vijayiṣyasi || 26 ||

asmin kṣaṇē mahābāhō rāvaṇaṁ tvaṁ vadhiṣyasi |
ēvamuktvā tadā:’gastyō jagāma ca yathāgatam || 27 ||

ētacchrutvā mahātējā naṣṭaśōkō:’bhavattadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān || 28 ||

ādityaṁ prēkṣya japtvā tu paraṁ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||

rāvaṇaṁ prēkṣya hr̥ṣṭātmā yuddhāya samupāgamat |
sarvayatnēna mahatā vadhē tasya dhr̥tō:’bhavat || 30 ||

atha raviravadannirīkṣya rāmaṁ
muditamanāḥ paramaṁ prahr̥ṣyamāṇaḥ |
niśicarapatisaṅkṣayaṁ viditvā
suragaṇamadhyagatō vacastvarēti || 31 ||

iti āditya hr̥dayam |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed