4.Sri Gajalakshmi Ashtottara Shatanamavali – śrī gajalakṣmī aṣṭōttaraśatanāmāvalī


ōṁ śrīṁ hrīṁ klīṁ gajalakṣmyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ anantaśaktyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ajñēyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ aṇurūpāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ aruṇākr̥tyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ avācyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ anantarūpāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ambudāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ambarasaṁsthāṅkāyai namaḥ | 9

ōṁ śrīṁ hrīṁ klīṁ aśēṣasvarabhūṣitāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ icchāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ indīvaraprabhāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ umāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ūrvaśyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ udayapradāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kuśāvartāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kāmadhēnavē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kapilāyai namaḥ | 18

ōṁ śrīṁ hrīṁ klīṁ kulōdbhavāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kuṅkumāṅkitadēhāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kumāryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kuṅkumāruṇāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kāśapuṣpapratīkāśāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ khalāpahāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ khagamātrē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ khagākr̥tyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ gāndharvagītakīrtyai namaḥ | 27

ōṁ śrīṁ hrīṁ klīṁ gēyavidyāviśāradāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ gambhīranābhyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ garimāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ cāmaryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ caturānanāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ catuḥṣaṣṭiśrītantrapūjanīyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ citsukhāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ cintyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ gambhīrāyai namaḥ | 36

ōṁ śrīṁ hrīṁ klīṁ gēyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ gandharvasēvitāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jarāmr̥tyuvināśinyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jaitryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jīmūtasaṅkāśāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jīvanāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jīvanapradāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jitaśvāsāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ jitārātayē namaḥ | 45

ōṁ śrīṁ hrīṁ klīṁ janitryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ tr̥ptyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ trapāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ tr̥ṣāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ dakṣapūjitāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ dīrghakēśyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ dayālavē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ danujāpahāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ dāridryanāśinyai namaḥ | 54

ōṁ śrīṁ hrīṁ klīṁ dravāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ nītiniṣṭhāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ nākagatipradāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ nāgarūpāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ nāgavallyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ pratiṣṭhāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ pītāmbarāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ parāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ puṇyaprajñāyai namaḥ | 63

ōṁ śrīṁ hrīṁ klīṁ payōṣṇyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ pampāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ padmapayasvinyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ pīvarāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhīmāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhavabhayāpahāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhīṣmāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhrājanmaṇigrīvāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhrātr̥pūjyāyai namaḥ | 72

ōṁ śrīṁ hrīṁ klīṁ bhārgavyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhrājiṣṇavē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ bhānukōṭisamaprabhāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ mātaṅgyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ mānadāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ mātrē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ mātr̥maṇḍalavāsinyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ māyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ māyāpuryai namaḥ | 81

ōṁ śrīṁ hrīṁ klīṁ yaśasvinyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ yōgagamyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ yōgyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ratnakēyūravalayāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ratirāgavivardhinyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ rōlambapūrṇamālāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ramaṇīyāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ ramāpatyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ lēkhyāyai namaḥ | 90

ōṁ śrīṁ hrīṁ klīṁ lāvaṇyabhuvē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ lipyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ lakṣmaṇāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ vēdamātrē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ vahnisvarūpadhr̥ṣē namaḥ |
ōṁ śrīṁ hrīṁ klīṁ vāgurāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ vadhurūpāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ vālihantryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ varāpsarasyai namaḥ | 99

ōṁ śrīṁ hrīṁ klīṁ śāmbaryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ śamanyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ śāntyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ sundaryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ sītāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ subhadrāyai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kṣēmaṅkaryai namaḥ |
ōṁ śrīṁ hrīṁ klīṁ kṣityai namaḥ | 107


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed